Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 12.1 sa vai prātar apa eva /
ŚBM, 1, 8, 1, 1.1 manave ha vai prātaḥ /
ŚBM, 2, 1, 4, 3.3 yady asyājaḥ syād agnīdha evainam prātar dadyāt /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 6, 6, 4, 2.1 atha prātarudita āditye /
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 10, 1, 5, 2.1 te vai sāyaṃ prātar ādadhāti /
ŚBM, 10, 1, 5, 2.2 sāyaṃ prātar hy agnihotrāhutī juhvati /
ŚBM, 10, 1, 5, 4.2 sāyaṃ prātar ha vā amuṣmiṃl loke 'gnihotrahud aśnāti /
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //