Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 29, 6.0 bahvyaḥ prātar vāyavyāḥ śasyanta ekā tṛtīyasavane tasmād ūrdhvāḥ puruṣasya bhūyāṃsaḥ prāṇā yaccāvāñcaḥ //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //