Occurrences

Pāraskaragṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 2, 10, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena vā //
Āpastambagṛhyasūtra
ĀpGS, 8, 13.1 rajasaḥ prādurbhāvāt snātām ṛtusamāveśana uttarābhir abhimantrayeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 2.0 oṣadhīnāṃ prādurbhāve hastena śravaṇena vā //
ŚāṅkhGS, 6, 1, 12.0 agnividyutstanayitnuvarṣāmahābhraprādurbhāvāc ca //
Avadānaśataka
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
Aṣṭasāhasrikā
ASāh, 2, 21.2 yastathāgatasya prādurbhāvaḥ sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Carakasaṃhitā
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 37.1 āvīprādurbhāve tu bhūmau śayanaṃ vidadhyānmṛdvāstaraṇopapannam /
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Lalitavistara
LalVis, 5, 76.4 tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo 'bhūt /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 7, 33.2 mahataśca pṛthivīcālasya loke prādurbhāvo 'bhūt bhairavasya romaharṣaṇasya /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 2, 64.4 prādurbhāvaśca durvāsaḥ saṃvādaścaiva māyayā //
MBh, 12, 28, 19.1 prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca /
MBh, 12, 200, 44.1 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ /
MBh, 12, 326, 61.1 prādurbhāvagataścāhaṃ surakāryeṣu nityadā /
MBh, 12, 326, 82.2 prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati //
MBh, 12, 326, 94.1 haṃso hayaśirāścaiva prādurbhāvā dvijottama /
MBh, 12, 326, 95.2 atikrāntāśca bahavaḥ prādurbhāvā mamottamāḥ /
MBh, 12, 327, 85.2 prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ //
MBh, 12, 329, 5.1 tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja /
MBh, 12, 331, 40.2 prādurbhāvāśca kathitā bhaviṣyanti hi ye yathā //
MBh, 12, 332, 20.1 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ /
MBh, 12, 337, 35.2 rūpāṇyanekānyasṛjat prādurbhāvabhavāya saḥ //
MBh, 13, 62, 39.2 māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ //
MBh, 13, 85, 10.2 brahmaṇo juhvatastatra prādurbhāvo babhūva ha //
Nyāyasūtra
NyāSū, 3, 2, 15.0 na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt //
NyāSū, 4, 1, 14.0 abhāvād bhāvotpattiḥ nānupamṛdya prādurbhāvāt //
Rāmāyaṇa
Rām, Ay, 16, 15.1 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ /
Saṅghabhedavastu
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 81.1 ayaṃ gautamā purāṇo 'graṇīr agāre karmāntānāṃ loke prādurbhāvaḥ //
SBhedaV, 1, 113.1 ayaṃ gautamā purāṇo 'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati //
Vaiśeṣikasūtra
VaiśSū, 7, 1, 6.0 guṇāntaraprādurbhāvāt //
Yogasūtra
YS, 3, 9.1 vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ //
YS, 3, 45.1 tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca //
Divyāvadāna
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Divyāv, 3, 214.0 tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati //
Harivaṃśa
HV, 30, 2.1 karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibhoḥ /
Kūrmapurāṇa
KūPur, 2, 31, 28.2 prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja //
KūPur, 2, 44, 83.2 prādurbhāvo maheśasya lalāṭāt kathitastataḥ //
Liṅgapurāṇa
LiPur, 1, 29, 26.2 prādurbhāvāndaśa prāpto duḥkhitaś ca sadā kṛtaḥ //
Matsyapurāṇa
MPur, 47, 32.1 bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ /
MPur, 47, 237.1 prādurbhāve tatastasya brahmā hy āsītpurohitaḥ /
MPur, 154, 103.1 vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire /
MPur, 169, 15.2 prādurbhāvo'pyayaṃ tasmānnāmnā puṣkarasaṃjñitaḥ //
MPur, 171, 64.1 tadā vai pauṣkaro rājanprādurbhāvo mahātmanaḥ /
MPur, 171, 64.2 prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ //
MPur, 171, 71.1 prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet /
MPur, 171, 71.2 eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 8, 11.0 janī prādurbhāve //
PABh zu PāśupSūtra, 5, 4, 1.0 atra aja ityarthāntaraprādurbhāvapratiṣedho 'bhidhīyate //
PABh zu PāśupSūtra, 5, 6, 6.0 janī prādurbhāve //
Suśrutasaṃhitā
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 6, 17.1 tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 23.1 tatprādurbhāvasaṃyoga vidyotitamanā muniḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 7.0 prādurbhāvaśabdo upadravarūpatayā ghaṭakumbhakārayoḥ śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ manyante //
NiSaṃ zu Su, Sū., 1, 2.1, 10.0 sarvāneva śmaśrupātācchmaśru samānatantrāsamānatantrayor riktāvarjyāḥ caturthādimāseṣvindriyārthaprārthanā tvabhūtaprādurbhāvaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 10.0 dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo apamānitamalabdhaṃ manyante vyaktībhāvo śivādayaḥ smṛtaḥ //
Rasahṛdayatantra
RHT, 1, 5.1 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 10.0 ayamiti rogaprādurbhāvarūpaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 35.0 upasargaḥ marakādiprādurbhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Haribhaktivilāsa
HBhVil, 5, 294.2 prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 64.1 iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt //
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 15, 46.1 tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma //
SDhPS, 15, 48.2 durlabhaprādurbhāvā hi bhikṣavastathāgatā iti //
SDhPS, 15, 49.1 te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti śokasaṃjñāmutpādayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 27.1 prādurbhāvamimaṃ kaurmyaṃ ye 'dhīyante dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 77.1 avatīrṇastribhāgena prādurbhāve tu māthure /