Occurrences

Divyāvadāna
Suśrutasaṃhitā
Saddharmapuṇḍarīkasūtra

Divyāvadāna
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Suśrutasaṃhitā
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /