Occurrences

Atharvaveda (Śaunaka)
Āśvalāyanagṛhyasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Rasārṇava
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 22.1 rāddhiḥ prāptiḥ samāptir vyāptir maha edhatuḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 5.0 yugapatprāptau parām ṛddhiṃ vadanti //
Aṣṭasāhasrikā
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.7 nāpyanutpannena dharmeṇa anutpannā prāptiḥ prāpyate /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 8, 4.11 āha aprāptiranabhisamayo bhagavan prajñāpāramitā /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 66.0 ubhayaprāptau karmaṇi //
Buddhacarita
BCar, 12, 112.2 bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 121.2 oṣadhīnāṃ parāṃ prāptiṃ kaścidveditumarhati //
Ca, Vim., 8, 65.1 atha nigrahasthānaṃ nigrahasthānaṃ nāma parājayaprāptiḥ tacca trirabhihitasya vākyasyāparijñānaṃ pariṣadi vijñānavatyāṃ yadvā ananuyojyasyānuyogo 'nuyojyasya cānanuyogaḥ /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Śār., 8, 66.0 evamenaṃ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet //
Lalitavistara
LalVis, 10, 15.35 phakāre phalaprāptisākṣātkriyāśabdaḥ /
Mahābhārata
MBh, 1, 2, 105.4 yatrādityād varaprāptir dharmarājasya dhīmataḥ /
MBh, 1, 2, 109.3 tathākṣahṛdayaprāptistasmād eva maharṣitaḥ /
MBh, 1, 2, 110.4 tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam /
MBh, 1, 2, 232.15 karṇasya narakaprāptiḥ pramokṣaścātra kīrtyate /
MBh, 1, 41, 21.4 yacca kudārasaṃtānaprāptau samprāpyate 'mitam /
MBh, 1, 60, 32.1 kāmasya tu ratir bhāryā śamasya prāptir aṅganā /
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 129, 4.3 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 18.28 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 145, 23.2 arthaprāptau ca narakaḥ kṛtsna evopapadyate //
MBh, 1, 145, 24.1 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam /
MBh, 1, 211, 20.1 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana /
MBh, 2, 12, 2.2 yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca //
MBh, 2, 13, 30.1 astiḥ prāptiśca nāmnā te sahadevānuje 'bale /
MBh, 2, 45, 36.3 tasyāḥ prāptāvupāyaṃ me śṛṇu satyaparākrama //
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 3, 6, 9.2 gāṇḍīve vā saṃśayite kathaṃcid rājyaprāptiḥ saṃśayitā bhaven naḥ //
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 3, 34, 42.2 prāptir vā buddhim āsthāya sopāyaṃ kurunandana //
MBh, 3, 34, 43.1 tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām /
MBh, 3, 282, 33.2 akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ /
MBh, 3, 285, 2.2 iṣyate yaśasaḥ prāptiḥ kīrtiśca tridive sthirā //
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 88, 96.2 antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 7, 42, 19.2 taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat //
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 8, 1, 48.2 aprāptau tasya vā prāptau na kaścid vyathate budhaḥ //
MBh, 12, 28, 19.2 prāptivyāyāmayogaśca sarvam etat pratiṣṭhitam //
MBh, 12, 92, 36.1 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati /
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 124, 63.3 saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa //
MBh, 12, 152, 12.1 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha /
MBh, 12, 168, 25.2 antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 190, 1.2 gatīnām uttamā prāptiḥ kathitā jāpakeṣviha /
MBh, 12, 192, 29.2 phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve //
MBh, 12, 192, 51.2 phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā /
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 279, 13.2 te vai tasya phalaprāptau karma cāpi caturvidham //
MBh, 12, 291, 15.3 aṇimā laghimā prāptir īśānaṃ jyotir avyayam //
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 12, 336, 58.3 bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ //
MBh, 12, 350, 12.1 tasyābhigamanaprāptau hasto datto vivasvatā /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 5, 15.2 vijānann api tāṃ prāptiṃ papraccha balasūdanaḥ //
MBh, 13, 7, 29.2 śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi //
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 16, 6.2 kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam //
MBh, 13, 16, 42.2 prāṇasūkṣmāṃ parāṃ prāptim āgacchatyakṣayāvahām //
MBh, 13, 16, 59.2 adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā //
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 121, 18.2 sukhāt sukhataraprāptim āpnute matimānnaraḥ //
MBh, 13, 125, 26.2 vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 14, 46, 48.3 yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā //
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 15, 12, 20.2 ubhayor lokayostāta prāptaye nityam eva ca //
Manusmṛti
ManuS, 9, 102.2 āpady apatyaprāptiś ca dāyadharmaṃ nibodhata //
Nyāyasūtra
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 3, 2, 65.0 prāptau cāniyamāt //
NyāSū, 5, 1, 1.0 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptipraṣaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
Rāmāyaṇa
Rām, Yu, 52, 8.2 adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam //
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Rām, Utt, 5, 8.1 varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat /
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Saundarānanda
SaundĀ, 2, 2.1 yaḥ sasañje na kāmeṣu śrīprāptau na visismiye /
SaundĀ, 10, 41.1 sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ /
SaundĀ, 11, 38.1 kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate /
SaundĀ, 12, 13.1 apsaraḥprāptaye yanme bhagavan pratibhūrasi /
Śvetāśvataropaniṣad
ŚvetU, 3, 12.2 sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ //
Abhidharmakośa
AbhidhKo, 1, 2.1 prajñāmalā sānucarābhidharmaḥ tatprāptaye yāpi ca yacca śāstram /
AbhidhKo, 2, 23.2 prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ //
Amarakośa
AKośa, 1, 44.1 prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ /
Amaruśataka
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 54.1 tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet /
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 5.2 dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam //
BKŚS, 18, 19.1 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate /
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
BKŚS, 18, 529.1 sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava /
BKŚS, 18, 535.2 suvarṇaprāptaye prāptā yā vipat saṃpad eva sā //
BKŚS, 19, 133.1 vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ /
BKŚS, 20, 340.2 tṛtīyāyās tathā prāptyā dvitīyā vismariṣyate //
BKŚS, 24, 52.2 prāptir gandharvadattāyās tatra kāryam abhūd iti //
BKŚS, 24, 53.1 athāyam avadat tatra devīprāptiḥ phalaṃ yadi /
BKŚS, 24, 53.2 ihāpi gomukhaprāptiḥ phalam uttamam iṣyatām //
BKŚS, 27, 14.2 ākhyatīva priyāprāptiṃ mahyaṃ tad gamanaṃ hitam //
BKŚS, 27, 52.2 vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā //
BKŚS, 28, 97.2 prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā //
Kāmasūtra
KāSū, 2, 1, 13.3 tat sarvaṃ bhāvaprāpter aprāpteśca lakṣaṇam //
KāSū, 2, 1, 16.4 na hyasatyāṃ bhāvaprāptau garbhasaṃbhava iti bābhravīyāḥ //
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 182.2 pratītiviṣayaprāpter bhedasyobhayavartinaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 45.1 athābhyupagamaprāptiḥ saṃdhābhyupagamādvinā /
Laṅkāvatārasūtra
LAS, 2, 68.2 jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam //
Liṅgapurāṇa
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 34, 20.2 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 21.3 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 86, 153.1 kramo'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ /
LiPur, 1, 88, 1.2 kena yogena vai sūta guṇaprāptiḥ satāmiha /
LiPur, 1, 88, 9.1 aṇimā laghimā caiva mahimā prāptireva ca /
LiPur, 1, 88, 90.2 ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ //
LiPur, 1, 91, 45.2 ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam //
LiPur, 2, 27, 57.1 varuṇāsurayormadhye prāptiṃ vai madhyato yajet /
LiPur, 2, 27, 109.1 kathito mahimāvyūhaḥ prāptivyūhaṃ śṛṇuṣva me /
LiPur, 2, 27, 113.1 prāptivyūhaḥ samākhyātaḥ prākāmyaṃ śṛṇu suvrata /
Matsyapurāṇa
MPur, 31, 7.1 cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī /
MPur, 109, 18.3 kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā //
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 58.2 teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi //
MPur, 141, 78.1 gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi /
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
MPur, 154, 339.2 atastatprāptaye kleśaḥ sa vāpyatrāphalastava //
MPur, 154, 419.1 yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram /
Meghadūta
Megh, Pūrvameghaḥ, 59.2 yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
Nyāyabindu
NyāBi, 2, 13.0 upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca //
Nāradasmṛti
NāSmṛ, 2, 1, 123.2 tatsvahastakriyācihnaprāptiyuktibhir uddharet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.10 tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati /
PABh zu PāśupSūtra, 1, 1, 43.20 yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ /
PABh zu PāśupSūtra, 1, 1, 47.15 sāmānyatodṛṣṭam apīha gatipūrvikāṃ deśāntaraprāptiṃ dṛṣṭvā cāsyādityādigatiprasiddhiḥ /
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 21, 3.0 tatprāptiś ca yogapravṛttitaḥ //
PABh zu PāśupSūtra, 2, 11, 24.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 13.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 23.0 apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 18, 4.0 na sthānaśarīrendriyaviṣayādiprāptau //
PABh zu PāśupSūtra, 2, 18, 5.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvaṃ ca dṛṣṭvā //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 12, 6.0 avindata iti prāptau prādhānye ca //
PABh zu PāśupSūtra, 4, 19, 9.0 gatiḥ prāptirbhāvasyetyarthaḥ //
PABh zu PāśupSūtra, 5, 10, 4.0 svalpataravyavadhāne'pi atiyogābhyāsanirantaraprāptiḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 33, 8.0 tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ //
PABh zu PāśupSūtra, 5, 39, 14.0 gacched iti gatiḥ prāptirbhavati //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 21.0 anadhikāriṇo 'vasthāprāptir ayuktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 151.0 lābhasambandhaḥ prāptiḥ //
Saṃvitsiddhi
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
SaṃSi, 1, 152.2 svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ //
Sāṃkhyakārikā
SāṃKār, 1, 51.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātās trayaḥ suhṛtprāptiḥ /
SāṃKār, 1, 67.1 samyagjñānādhigamāddharmādīnām akāraṇaprāptau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.11 evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti /
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.27 prāptir abhimataṃ vastu yatra tatrāvasthitaṃ prāpnoti /
SKBh zu SāṃKār, 51.2, 1.15 tathā suhṛtprāptiḥ /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
SKBh zu SāṃKār, 67.2, 1.6 evaṃ samyagjñānādhigamād utpannasamyagjñānasya dharmādīnām akāraṇaprāptau /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.20 aprāptipūrvā prāptiḥ saṃyogastena saha vartata iti sāvayavam /
Viṣṇupurāṇa
ViPur, 1, 14, 14.2 ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam /
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 2, 14, 13.2 putrānicchati rājyaṃ ca śreyastatprāptilakṣaṇam //
ViPur, 2, 14, 17.2 vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ //
ViPur, 2, 14, 20.1 rājyādiprāptiratroktā paramārthatayā yadi /
ViPur, 3, 18, 28.1 nihatasya paśoryajñe svargaprāptiryadīṣyate /
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 6, 83.1 mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā //
ViPur, 5, 22, 1.3 astiṃ prāptiṃ ca maitreya tayorbhartṛhaṇaṃ harim //
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
ViPur, 6, 2, 21.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
ViPur, 6, 5, 59.2 bheṣajaṃ bhagavatprāptir ekāntātyantikī matā //
ViPur, 6, 5, 60.1 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ /
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 5, 65.2 parayā tv akṣaraprāptir ṛgvedādimayāparā //
ViPur, 6, 6, 1.3 tatprāptikāraṇaṃ brahma tad etad iti paṭhyate //
Viṣṇusmṛti
ViSmṛ, 20, 49.2 tathā dehāntaraprāptir dhīras tatra na muhyati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 5.1 yathā deśāntaraprāpter gatimaccandratārakaṃ caitravat //
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 24.1, 1.18 tasmād yatra kāṣṭhāprāptir aiśvaryasya sa īśvaraḥ /
YSBhā zu YS, 1, 24.1, 1.22 dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 1, 25.1, 1.3 yatra kāṣṭhāprāptir jñānasya sa sarvajñaḥ /
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 25.1, 5.1 atha hānasya kaḥ prāptyupāya iti //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 19.1 prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
YSBhā zu YS, 3, 42.1, 1.1 yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptiḥ //
YSBhā zu YS, 3, 45.1, 4.1 prāptir aṅgulyagreṇāpi spṛśati candramasam //
Yājñavalkyasmṛti
YāSmṛ, 1, 78.1 lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ /
YāSmṛ, 1, 353.2 ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ //
YāSmṛ, 2, 92.2 yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ //
YāSmṛ, 3, 173.1 manvantarair yugaprāptyā mantrauṣadhiphalair api /
Śatakatraya
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.2 jvalanāsṛkpittarujāḥ kauje baudhe suhṛtprāptiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 116.2 yatra kāmāvasāyitvaṃ prāptiraiśvaryamaṣṭadhā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 4.2 bhāvasaṃsaktimātreṇa prāptituṣṭir muhurmuhuḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 37.1 cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravyaśabdayoḥ /
BhāgPur, 11, 10, 19.1 yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ /
BhāgPur, 11, 15, 4.1 aṇimā mahimā mūrter laghimā prāptir indriyaiḥ /
BhāgPur, 11, 15, 13.2 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ //
Bhāratamañjarī
BhāMañj, 1, 558.2 īśvaraṃ tatsutaprāptyai śaśāsa dayitāṃ punaḥ //
BhāMañj, 1, 960.2 tapaścacāra tatprāptyai ciraṃ saṃtāpitāmaraḥ //
BhāMañj, 6, 145.1 kleśenaiva tu matprāptiravyaktākṣarasevanāt /
Hitopadeśa
Hitop, 2, 9.1 yato 'labdham icchato 'rthayogād arthasya prāptir eva /
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Kathāsaritsāgara
KSS, 1, 1, 41.1 tārakāntakamatputraprāptaye prahitaḥ suraiḥ /
KSS, 1, 4, 105.1 mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
KSS, 1, 6, 22.2 svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham //
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 2, 1, 86.2 kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam //
KSS, 2, 2, 8.2 vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam //
KSS, 2, 2, 76.2 vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ //
KSS, 2, 2, 138.2 alabdhatadgatī kāntāprāptyupāyodyamāviva //
KSS, 3, 6, 62.1 ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
KSS, 4, 1, 101.2 yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me //
KSS, 4, 3, 15.1 svapnasatyatvasaṃjātasatputraprāptiniścayaḥ /
KSS, 4, 3, 50.2 nidhānaprāptisukhitastasthau navavadhūsakhaḥ //
KSS, 5, 1, 25.1 sthānaprāptivihīnā hi gītivat kulakanyakā /
KSS, 5, 1, 126.1 tacchrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
KSS, 5, 1, 201.2 eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati //
KSS, 5, 2, 3.1 tad etatprāptaye tāvad bhramaṇīyā mahī mayā /
KSS, 5, 2, 159.2 hṛṣṭastatprāptivṛttāntaṃ tasyai ca samavarṇayat //
KSS, 5, 2, 199.2 tatpravīravaraprāpticintā ca mama mānasam //
KSS, 5, 2, 201.2 tadetatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye //
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
KSS, 5, 3, 147.2 rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade //
Kṛṣiparāśara
KṛṣiPar, 1, 187.2 bhādre cārddhaphalaprāptiḥ phalāśā naiva cāśvine //
Mukundamālā
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Mātṛkābhedatantra
MBhT, 11, 11.2 prāptaye parameśāni tato mūlaṃ samuccaret //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 3.2 ūhaḥ śabdo'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
Narmamālā
KṣNarm, 2, 7.1 niyogidhanabaddhāśāḥ strīratnaprāptisotsukāḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 72.2, 6.0 śūnyāgārasyāraṇyasya ca gamanaṃ prāptiḥ //
Rasendracintāmaṇi
RCint, 3, 42.3 tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //
RCint, 8, 115.3 kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //
RCint, 8, 153.1 yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /
Rasārṇava
RArṇ, 11, 2.3 tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 2.0 laghimā tūlapiṇḍavallaghutvaprāptiḥ //
RājMār zu YS, 3, 45.1, 3.0 garimā gurutvaprāptiḥ //
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.1 yamevāmṛtaprāptir ayam evātmano grahaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 23.0 śāṃkaro mārgaḥ śaṃkarātmasvabhāvaprāptihetuḥ parāśaktirūpaḥ prasaraḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.1 ityuktyopasaṃhṛtya tāttvikas tatprāptiprakāraḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 7.0 dhanāyā dhanecchā tasyā āpatprārthanā dhanasya prāptistatrāpi //
Tantrasāra
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 4, 209.1 tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani /
TĀ, 5, 2.2 abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ //
TĀ, 5, 87.1 madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam /
TĀ, 5, 156.1 anuttarapadaprāptāvabhyupāyavidhikramaḥ /
TĀ, 8, 281.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
TĀ, 11, 85.2 śodhanaṃ bahudhā tattadbhogaprāptyekatānatā //
TĀ, 16, 55.1 śivajñānaṃ mantralokaprāptistatparivāratā /
TĀ, 19, 49.2 yato 'sya pratyayaprāptiprepsoḥ samayinastathā //
TĀ, 21, 37.2 manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ //
TĀ, 26, 49.2 anukrameṇa devasya prāptiṃ bhuvanapūrvikām //
Vetālapañcaviṃśatikā
VetPV, Intro, 31.3 prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ //
Vātūlanāthasūtras
VNSūtra, 1, 13.1 akathanakathābalena mahāvismayamudrāprāptyā khasvaratā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
VNSūtraV zu VNSūtra, 5.1, 5.0 ubhayavigalanena sadaiva mahāmelāpodayam uktvā tadanu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 20, 20.2 aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 4.0 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
ĀVDīp zu Ca, Śār., 1, 139.2, 6.0 yoge yogadharmāntaraprāptim āha vaśitvamityādi //
Śukasaptati
Śusa, 6, 8.3 tataḥ padminī patiṃ pṛcchati kathaṃ maṇḍakaprāptiḥ patirāha vidheḥ prasādāt /
Śyainikaśāstra
Śyainikaśāstra, 6, 51.2 lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ //
Haribhaktivilāsa
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 5, 126.2 atattvavyāptyarūpasya tatprāpter hetunā punaḥ /
Kokilasaṃdeśa
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 1.0 ātmani sparśatvamuktiprāptiṃ darśayannāha tiṣṭhantītyādi //
MuA zu RHT, 1, 26.2, 2.3 prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭabhūtayaḥ //
MuA zu RHT, 1, 31.2, 1.0 pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 188.1 devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 3.2 punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā //
SkPur (Rkh), Revākhaṇḍa, 55, 7.2 svargaprāptir mamādyaiva tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 56, 73.3 upoṣitā sakṛdyena nākaprāptiṃ karoti sā //
SkPur (Rkh), Revākhaṇḍa, 103, 109.1 putraprāptikaraṃ tīrthaṃ revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 191, 24.2 putraprāptir bhavet tasya ṣaṣṭyā vāsarasevanāt //
SkPur (Rkh), Revākhaṇḍa, 194, 69.2 dhanadhānyasamṛddhāśca vāñchitaprāptilakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 215, 1.3 mṛtānāṃ tatra rājendra mokṣaprāptirna saṃśayaḥ //
Sātvatatantra
SātT, 3, 14.1 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā /
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.1 nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /