Occurrences

Nāradasmṛti
Sāṃkhyatattvakaumudī
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrāloka
Tarkasaṃgraha

Nāradasmṛti
NāSmṛ, 2, 20, 42.1 pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.50 āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sann asan vā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 1.0 bahubhyo'pi hi tantubhyaḥ paṭasyaikasyotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 15.0 yathā tantavaḥ paṭasya //
Tantrāloka
TĀ, 9, 23.1 yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.6 yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ /
Tarkasaṃgraha, 1, 36.8 yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya /
Tarkasaṃgraha, 1, 36.10 yathā turīvemādikaṃ paṭasya /