Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā

Carakasaṃhitā
Ca, Sū., 1, 107.1 prāyaśo madhuraṃ snigdhaṃ śītaṃ stanyaṃ payo matam /
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 22, 15.1 prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam /
Ca, Sū., 26, 58.1 kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ /
Ca, Cik., 3, 74.1 prāyaśaḥ sannipātena dṛṣṭaḥ pañcavidho jvaraḥ /
Ca, Cik., 3, 133.1 svasthānāt pracyute cāgnau prāyaśastaruṇe jvare /
Ca, Cik., 3, 196.1 āhārān doṣapaktyarthaṃ prāyaśaḥ parivarjayet /
Ca, Cik., 3, 293.1 āganturanubandho hi prāyaśo viṣamajvare /
Ca, Cik., 1, 4, 48.1 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ /
Mahābhārata
MBh, 1, 2, 166.2 atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ /
MBh, 2, 5, 98.3 prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ //
MBh, 2, 11, 43.2 prāyaśo rājalokaste kathito vadatāṃ vara /
MBh, 3, 34, 77.1 paurajānapadāḥ sarve prāyaśaḥ kurunandana /
MBh, 3, 36, 19.2 asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ //
MBh, 3, 181, 19.3 aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ //
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 186, 24.2 sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ //
MBh, 3, 188, 30.1 prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api /
MBh, 3, 271, 27.2 nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ //
MBh, 3, 287, 26.2 bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe //
MBh, 5, 33, 73.2 prāyaśo yair vinaśyanti kṛtamūlāśca pārthivāḥ //
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 59, 7.1 evam evopakartṝṇāṃ prāyaśo lakṣayāmahe /
MBh, 6, 87, 8.2 svabalaṃ ca bhayāt tasya prāyaśo vimukhīkṛtam //
MBh, 6, 89, 41.2 dhārtarāṣṭraṃ mahat sainyaṃ prāyaśo vimukhīkṛtam //
MBh, 6, 90, 41.2 prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ //
MBh, 7, 26, 20.2 tatastān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān //
MBh, 7, 29, 25.2 prāyuṅktāmbhastatastena prāyaśo 'streṇa śoṣitam //
MBh, 7, 31, 49.1 te viśīrṇarathāśvebhāḥ prāyaśaśca parāṅmukhāḥ /
MBh, 7, 45, 7.2 te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ //
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 8, 15, 29.2 ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan //
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 59, 28.2 vyālambata mahārāja prāyaśaḥ śastraveṣṭitam //
MBh, 9, 18, 1.3 tāvakāstava putrāśca prāyaśo vimukhābhavan //
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
MBh, 10, 2, 13.1 prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi /
MBh, 10, 2, 17.2 sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ //
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 221, 86.1 śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ /
MBh, 12, 224, 59.2 ātmasiddhistu vijñātā jahāti prāyaśo balam //
MBh, 12, 248, 5.1 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ /
MBh, 12, 276, 43.1 yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ /
MBh, 14, 59, 17.2 nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ //
Manusmṛti
ManuS, 12, 20.1 yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ /
ManuS, 12, 21.1 yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ /
Rāmāyaṇa
Rām, Ār, 65, 9.2 prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye //
Rām, Ki, 47, 20.3 vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram //
Amarakośa
AKośa, 1, 3.1 prāyaśo rūpabhedena sāhacaryāc ca kutracit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 21.2 tiktoṣṇakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ //
AHS, Sū., 10, 36.1 kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā /
AHS, Sū., 28, 43.2 ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate //
AHS, Śār., 4, 70.1 marmābhighātaḥ svalpo 'pi prāyaśo bādhatetarām /
AHS, Nidānasthāna, 2, 57.1 prāyaśaḥ saṃnipātena bhūyasā tūpadiśyate /
AHS, Nidānasthāna, 7, 22.2 mṛdnātyagniṃ tataḥ sarvo bhavati prāyaśo 'rśasaḥ //
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 14, 25.2 śatāruḥ kledajantvāḍhyaṃ prāyaśaḥ parvajanma ca //
AHS, Nidānasthāna, 14, 41.2 sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ //
AHS, Cikitsitasthāna, 4, 58.1 tat sevyaṃ prāyaśo yacca sutarāṃ mārutāpaham /
AHS, Cikitsitasthāna, 4, 58.2 sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet //
AHS, Utt., 26, 11.1 atyartham asraṃ sravati prāyaśo 'nyatra vikṣate /
AHS, Utt., 37, 12.2 viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.3 anupakramyamāṇastu sarva eva prāyaśo bhanaktyakāṇḍe /
Kirātārjunīya
Kir, 9, 37.2 manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri //
Liṅgapurāṇa
LiPur, 1, 40, 60.2 sa sādhayitvā vṛṣalān prāyaśas tān adhārmikān //
LiPur, 1, 57, 16.2 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit //
LiPur, 1, 61, 36.1 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit /
LiPur, 1, 66, 43.1 ete ikṣvākudāyādā rājānaḥ prāyaśaḥ smṛtāḥ /
Matsyapurāṇa
MPur, 6, 42.2 prāyaśo yatpurā dagdhaṃ janamejayamandire //
MPur, 47, 252.2 utsādayitvā vṛṣalānprāyaśastānadhārmikān //
MPur, 114, 36.2 madhyadeśā janapadāḥ prāyaśaḥ parikīrtitāḥ //
MPur, 148, 18.3 kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Nāṭyaśāstra
NāṭŚ, 6, 64.17 śṛṅgāraśca taiḥ prāyaśaḥ prasabhaṃ sevyate /
Suśrutasaṃhitā
Su, Sū., 7, 7.1 tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe //
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 6.0 evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet //
Su, Sū., 25, 7.2 prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 45, 7.4 tatra gāṅgamāśvayuje māsi prāyaśo varṣati /
Su, Sū., 45, 61.2 payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su, Sū., 45, 80.2 śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam //
Su, Nid., 1, 14.1 prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān /
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 40.1 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Su, Nid., 5, 12.2 kaṇḍvanvitaṃ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye //
Su, Śār., 6, 35.2 marmasu prāyaśaḥ puṃsāṃ bhūtātmā cāvatiṣṭhate //
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Cik., 5, 5.2 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Ka., 7, 46.1 digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ /
Su, Utt., 39, 56.2 āgantuścānubandho hi prāyaśo viṣamajvare //
Su, Utt., 54, 6.3 dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ //
Su, Utt., 60, 17.2 gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha //
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Tantrākhyāyikā
TAkhy, 2, 166.1 tat prāyaśo loke svarūpam īdṛśam //
Viṣṇupurāṇa
ViPur, 1, 1, 3.2 vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ //
ViPur, 3, 18, 15.2 alpairahobhiḥ saṃtyaktā tairdaityaiḥ prāyaśastrayī //
ViPur, 4, 3, 41.1 prāyaśaś ca haihayatālajaṅghāñ jaghāna //
Śatakatraya
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 29.2 jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni //
ṚtuS, Tṛtīyaḥ sargaḥ, 23.2 racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 50.1 prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ /
BhāgPur, 2, 6, 5.2 bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām //
BhāgPur, 8, 7, 44.1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
BhāgPur, 10, 1, 67.2 ghnanti hyasutṛpo lubdhā rājānaḥ prāyaśo bhuvi //
Garuḍapurāṇa
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 147, 43.2 prāyaśaḥ sannipātena bhūyasāmupadiśyate //
GarPur, 1, 156, 23.1 muṣṇātyagniṃ tataḥ sarve bhavanti prāyaśo 'rśasaḥ /
GarPur, 1, 162, 37.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
GarPur, 1, 164, 25.1 sādahakakledarujaṃ prāyaśaḥ sarvajanma ca /
GarPur, 1, 164, 41.1 sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ /
GarPur, 1, 167, 2.1 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
GarPur, 1, 169, 2.2 śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ //
Hitopadeśa
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
Rasaratnākara
RRĀ, V.kh., 16, 1.1 yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 5.0 tiktoṣaṇakaṣāyāṇāṃ prāyaśaḥ kaṭur vipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 6.0 prāyaśograhaṇaṃ pūrvatrāpi yojanīyam //
Ānandakanda
ĀK, 1, 3, 3.1 pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām /
ĀK, 2, 1, 321.0 marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 2.0 etadanupānaṃ pathyaṃ ca prāyaśo'tīsāre praśastam //