Occurrences

Cakra (?) on Suśr
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Abhinavacintāmaṇi
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 34.0 yatra vā na ceṣṭetāṃ vāgyataḥ prāyastveva syāt //
Gautamadharmasūtra
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
Carakasaṃhitā
Ca, Sū., 6, 36.2 pānabhojanasaṃskārān prāyaḥ kṣaudrānvitān bhajet //
Ca, Sū., 6, 41.2 taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati //
Ca, Sū., 21, 14.2 kṛśaṃ prāyo 'bhidhāvanti rogāśca grahaṇīgatāḥ //
Ca, Sū., 22, 13.1 kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam /
Ca, Sū., 22, 14.1 prāyo mandaṃ sthiraṃ ślakṣṇaṃ dravyaṃ bṛṃhaṇamucyate /
Ca, Sū., 22, 15.3 prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam //
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 23, 9.1 sakṣaudraścābhayāprāśaḥ prāyo rūkṣānnasevanam /
Ca, Sū., 26, 59.2 vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 103.1 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati /
Ca, Sū., 30, 79.2 prāyaḥ prāyeṇa sumukhāḥ santo yuktālpabhāṣiṇaḥ //
Ca, Sū., 30, 82.2 bhavantyanāptāḥ sve tantre prāyaḥ paravikatthakāḥ //
Ca, Nid., 8, 38.1 prāyastiryaggatā doṣāḥ kleśayantyāturāṃściram /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Indr., 7, 20.2 vyāpannā grahaṇī prāyaḥ so 'rdhamāsaṃ na jīvati //
Ca, Cik., 1, 6.1 prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam /
Ca, Cik., 1, 6.2 prāyaḥśabdo viśeṣārtho hy ubhayaṃ hy ubhayārthakṛt //
Ca, Cik., 3, 61.1 kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ /
Ca, Cik., 3, 61.2 raktadhātvāśrayaḥ prāyo doṣaḥ satatakaṃ jvaram //
Ca, Cik., 3, 113.2 tatrābhighātaje vāyuḥ prāyo raktaṃ pradūṣayan //
Ca, Cik., 3, 277.1 nirāmaścāpyataḥ prokto jvaraḥ prāyo 'ṣṭame 'hani /
Ca, Cik., 4, 23.2 adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu //
Mahābhārata
MBh, 3, 1, 33.2 suhṛjjanaś ca prāyo me nagare nāgasāhvaye //
MBh, 3, 221, 68.1 prāyaḥ śarair vinihatā mahāsenena dhīmatā /
MBh, 3, 238, 40.1 prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm /
MBh, 3, 273, 13.2 maindadvividanīlāśca prāyaḥ plavagasattamāḥ //
MBh, 3, 288, 14.2 bhavantyakrodhanāḥ prāyo viruddheṣvapi nityadā //
MBh, 7, 97, 36.2 prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa //
MBh, 7, 165, 119.2 divyānyastrāṇyathotsṛjya raṇe prāya upāviśat //
MBh, 8, 21, 30.2 viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham //
MBh, 8, 27, 71.1 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ /
MBh, 8, 27, 89.2 ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma //
MBh, 8, 30, 47.2 vasātisindhusauvīrā iti prāyo vikutsitāḥ //
MBh, 8, 30, 61.2 nānādeśeṣu santaś ca prāyo bāhyā layād ṛte //
MBh, 8, 32, 30.2 yāni cāplavasattvāni prāyas tāni mṛtāni ca //
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 9, 1, 33.1 prāyaḥ strīśeṣam abhavajjagat kālena mohitam /
MBh, 10, 2, 15.2 dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ //
MBh, 12, 148, 15.2 tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake //
MBh, 12, 318, 33.2 śvāpadāni daridrāṃśca prāyo nārtā bhavanti te //
Amarakośa
AKośa, 2, 461.1 saṃnyāsavatyanaśane pumānprāyo 'tha vīrahā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 4.2 tebhyo 'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ //
AHS, Sū., 4, 5.1 mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham /
AHS, Sū., 4, 23.1 tataś cānekadhā prāyaḥ pavano yat prakupyati /
AHS, Sū., 5, 21.2 prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam //
AHS, Sū., 6, 95.2 śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati //
AHS, Sū., 9, 11.1 dravyam ūrdhvagamaṃ tatra prāyo 'gnipavanotkaṭam /
AHS, Sū., 10, 33.1 madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāliyavād ṛte /
AHS, Sū., 10, 34.1 prāyo 'mlaṃ pittajananaṃ dāḍimāmalakād ṛte /
AHS, Sū., 10, 34.2 apathyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nyatra saindhavāt //
AHS, Sū., 11, 27.2 asthimārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt //
AHS, Sū., 12, 7.2 prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām //
AHS, Sū., 13, 14.1 graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute /
AHS, Sū., 13, 21.2 prāyas tiryaggatā doṣāḥ kleśayanty āturāṃś ciram //
AHS, Sū., 14, 3.1 dehasya bhavataḥ prāyo bhaumāpyam itarac ca te /
AHS, Sū., 14, 13.2 madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ //
AHS, Sū., 16, 1.4 auṣadhaṃ snehanaṃ prāyo viparītaṃ virūkṣaṇam //
AHS, Sū., 17, 18.1 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā /
AHS, Sū., 17, 19.2 prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ //
AHS, Sū., 26, 4.2 prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ //
AHS, Sū., 27, 2.2 tat pittaśleṣmalaiḥ prāyo dūṣyate kurute tataḥ //
AHS, Sū., 28, 45.1 prāyo nirbhujyate taddhi pacatyāśu palāsṛjī /
AHS, Śār., 3, 67.2 prāyaḥ karoty ahorātrāt karmānyad api bheṣajam //
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Nidānasthāna, 2, 50.2 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt //
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
AHS, Nidānasthāna, 2, 69.2 doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram //
AHS, Nidānasthāna, 5, 8.2 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ //
AHS, Nidānasthāna, 5, 21.2 prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye //
AHS, Nidānasthāna, 7, 17.1 mārutaḥ pracuro mūḍhaḥ prāyo nābheradhaścaran /
AHS, Nidānasthāna, 10, 2.1 annapānakriyājātaṃ yat prāyas tat pravartakam /
AHS, Nidānasthāna, 10, 21.1 madhuraṃ yacca sarveṣu prāyo madhviva mehati /
AHS, Nidānasthāna, 11, 48.1 prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ /
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Nidānasthāna, 12, 45.1 kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ /
AHS, Nidānasthāna, 12, 46.1 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam /
AHS, Nidānasthāna, 14, 28.2 sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare //
AHS, Cikitsitasthāna, 1, 165.2 viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ //
AHS, Cikitsitasthāna, 6, 1.3 āmāśayotkleśabhavāḥ prāyaśchardyo hitaṃ tataḥ /
AHS, Cikitsitasthāna, 6, 58.2 prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ //
AHS, Cikitsitasthāna, 7, 98.1 tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭikagauḍikam /
AHS, Cikitsitasthāna, 7, 100.1 madeṣu vātapittaghnaṃ prāyo mūrchāsu ceṣyate /
AHS, Cikitsitasthāna, 12, 40.1 tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ /
AHS, Cikitsitasthāna, 15, 120.2 sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ //
AHS, Cikitsitasthāna, 22, 64.1 yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ /
AHS, Kalpasiddhisthāna, 6, 29.2 himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā /
AHS, Utt., 4, 12.2 guruvṛddhādayaḥ prāyaḥ kālaṃ saṃdhyāsu lakṣayet //
AHS, Utt., 6, 44.2 vātaśleṣmātmake prāyaḥ paittike tu praśasyate //
AHS, Utt., 7, 16.2 vātikaṃ vastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ //
AHS, Utt., 8, 1.4 acakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ //
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 12, 13.2 śikhitittiripattrābhaṃ prāyo nīlaṃ ca paśyati //
AHS, Utt., 12, 16.2 kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati //
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
AHS, Utt., 22, 109.2 prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma //
AHS, Utt., 26, 14.1 prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak /
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
AHS, Utt., 31, 11.1 kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt /
AHS, Utt., 34, 7.2 pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ //
AHS, Utt., 35, 53.1 prāyaḥ paśyati śuṣkāṃśca vanaspatijalāśayān /
AHS, Utt., 37, 15.2 prāyo vātolbaṇaviṣā vṛścikāḥ soṣṭradhūmakāḥ //
AHS, Utt., 37, 22.2 svedālepanasekāṃstu koṣṇān prāyo 'vacārayet //
AHS, Utt., 37, 54.1 sarvāpi sarvajā prāyo vyapadeśastu bhūyasā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena vā nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
Bodhicaryāvatāra
BoCA, 9, 50.2 mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 148.1 anye 'pi dhvanayaḥ prāyaś calayanti samāhitān /
BKŚS, 14, 88.2 adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ //
BKŚS, 14, 119.2 tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca //
BKŚS, 17, 96.2 utkaṭena hi nāmnāpi prāyas tuṣyanti ḍiṇḍikāḥ //
BKŚS, 18, 24.1 rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate /
BKŚS, 18, 113.2 prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ //
BKŚS, 21, 45.1 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām /
BKŚS, 22, 124.1 dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ /
BKŚS, 23, 10.1 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ /
BKŚS, 27, 7.1 suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ /
Daśakumāracarita
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
Harṣacarita
Harṣacarita, 1, 4.1 prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
Kirātārjunīya
Kir, 11, 5.2 adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //
Kir, 11, 10.2 hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 1.2 prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu //
KumSaṃ, 6, 20.2 prāyaḥ pratyayam ādhatte svaguṇeṣūttamādaraḥ //
Kāmasūtra
KāSū, 2, 4, 30.2 cittaṃ sthiram api prāyaścalayatyeva yoṣitaḥ //
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
Kātyāyanasmṛti
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
Kāvyādarśa
KāvĀ, 1, 42.2 eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani //
KāvĀ, 1, 54.2 anuprāsād api prāyo vaidarbhair idam iṣyate //
Matsyapurāṇa
MPur, 11, 15.1 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ /
MPur, 146, 30.2 putrottīrṇavratāṃ prāyo viddhi māṃ pākaśāsana /
MPur, 154, 213.2 prāyaḥ prasādaḥ kopo'pi sarvo hi mahatāṃ mahān //
MPur, 154, 509.1 prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate /
MPur, 154, 509.2 aputrāśca prajāḥ prāyo dṛśyante daivahetavaḥ //
MPur, 158, 3.2 akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ //
Meghadūta
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Nāradasmṛti
NāSmṛ, 2, 14, 24.1 same 'dhvani dvayor yatra tena prāyo 'śucir janaḥ /
Suśrutasaṃhitā
Su, Sū., 26, 18.2 prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ //
Su, Sū., 44, 69.2 saṃtarpaṇakṛtān rogān prāyo hanti harītakī //
Su, Sū., 45, 59.2 prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //
Su, Sū., 46, 296.1 viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram /
Su, Ka., 1, 14.1 tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam /
Su, Ka., 5, 19.2 prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam //
Su, Ka., 5, 59.1 lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ /
Su, Ka., 7, 13.1 kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine /
Su, Ka., 7, 41.1 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam /
Su, Utt., 39, 10.1 janmādau nidhane caiva prāyo viśati dehinam /
Su, Utt., 41, 35.1 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ /
Su, Utt., 54, 16.2 raktādhiṣṭhānajān prāyo vikārān janayanti te //
Śatakatraya
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.1 prāya iti bhūyiṣṭhamiti ca vyabhicārārtham /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 14.0 sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 62.1 parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 20.2 prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva //
BhāgPur, 4, 18, 29.2 bhūmaṇḍalamidaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ //
BhāgPur, 11, 5, 1.2 bhagavantaṃ hariṃ prāyo na bhajanty ātmavittamāḥ /
BhāgPur, 11, 5, 40.3 prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ //
BhāgPur, 11, 7, 27.1 prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ /
BhāgPur, 11, 14, 18.2 prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate //
BhāgPur, 11, 17, 4.2 na prāyo bhavitā martyaloke prāg anuśāsitaḥ //
BhāgPur, 11, 20, 31.2 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha //
Bhāratamañjarī
BhāMañj, 7, 224.2 prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham //
BhāMañj, 8, 131.1 prāyo niḥśeṣitāḥ senā yenāstradahanena naḥ /
BhāMañj, 13, 218.1 uttarāśāpraṇayitāṃ yātaḥ prāyo divākaraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 206.2 saṃtarpaṇakṛtānrogānprāyo hanti harītakī //
DhanvNigh, Candanādivarga, 161.2 śrīmatāṃ bhoginām arhaḥ prāyo gandhaguṇāśrayaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 70, 12.1 prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām /
GarPur, 1, 147, 25.1 śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
GarPur, 1, 147, 37.1 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt /
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
GarPur, 1, 147, 56.2 doṣo raktāśrayaḥ prāyaḥ karoti saṃtataṃ jvaram //
GarPur, 1, 152, 9.1 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ /
GarPur, 1, 152, 21.2 prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye //
GarPur, 1, 156, 17.2 mārutaḥ purato mūḍhaḥ prāyo nābheradhaścaran //
GarPur, 1, 159, 8.2 madhuraṃ yacca meheṣu prāyo madhviva mehati //
GarPur, 1, 159, 14.1 annasya kaphasaṃśleṣātprāyastatra pravartanam /
GarPur, 1, 160, 48.1 prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ /
GarPur, 1, 161, 32.2 nābherupari ca prāyo gopucchākṛti jāyate //
GarPur, 1, 161, 45.2 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam //
GarPur, 1, 164, 27.2 sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare //
GarPur, 1, 168, 28.1 kaphapittānilāḥ prāyo yathākramamudīritāḥ /
GarPur, 1, 168, 46.2 karīradadhimatsyaiśca prāyaḥ kṣīraṃ virudhyate //
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Hitopadeśa
Hitop, 1, 28.3 prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti //
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Kathāsaritsāgara
KSS, 1, 6, 123.2 atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ //
KSS, 3, 4, 180.2 anugṛhṇanti hi prāyo devatā api tādṛśam //
KSS, 3, 6, 213.2 āpataty ātmani prāyo doṣo 'nyasya cikīrṣitaḥ //
KSS, 5, 1, 219.2 pravādamohitaḥ prāyo na vicārakṣamo janaḥ //
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
KSS, 5, 3, 76.2 prāyo vāritavāmā hi pravṛttir manaso nṛṇām //
KSS, 6, 1, 23.2 prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi //
KSS, 6, 2, 62.2 ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 72.2 prāyo varṣanti hi ghanā nṛpāṇāmudyameṣu ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.2 dṛśyante jagati prāya upakāryopakārakāḥ //
Narmamālā
KṣNarm, 1, 120.1 vṛkṣārohasahasreṣu prāyaḥklāntaśateṣu ca /
Rasendracintāmaṇi
RCint, 3, 195.1 tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /
RCint, 8, 178.2 ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ //
RCint, 8, 184.1 taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya /
Rasārṇava
RArṇ, 18, 106.2 svapnānte prāpyate bhrāntiḥ prāyaḥ paśyati mānavaḥ /
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
RājNigh, 2, 19.1 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
RājNigh, Pānīyādivarga, 36.2 kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param //
RājNigh, Sattvādivarga, 13.1 nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 3.0 prāyo bāhulyena ūrdhvagamaṃ dravyam agnipavanādhikaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 3.0 prāyograhaṇaṃ virūkṣaṇe snehane ca yojyam //
Skandapurāṇa
SkPur, 13, 120.1 paṭusūryātapaś cāpi prāyaḥ soṣṇajalāśayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 21.0 prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
Tantrāloka
TĀ, 8, 87.1 dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ /
Ānandakanda
ĀK, 1, 17, 8.1 jīvanaṃ ca balaṃ prāyaḥ prāṇināmagnimūlakam /
ĀK, 1, 19, 175.2 svādvamlalavaṇānprāyo himavarṣāgame bhajet //
ĀK, 1, 26, 123.2 prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 26, 43.7, 2.0 caraṇādīnāṃ sākṣādgrahaṇaṃ tatraiva prāyo vātavikārabhāvāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 58.2, 2.0 prāyograhaṇāt pippalīkulatthādīnāṃ rasānanuguṇapākitāṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 58.2, 4.0 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 4.0 atra varṇādiṣu śabdāgrahaṇamannapāne prāyaḥ śabdasyāvidyamānatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 21.0 prāyaḥ pittalamiti viśeṣeṇānyebhyo lavaṇakaṭukebhyo'mlaṃ pittalam //
ĀVDīp zu Ca, Sū., 27, 4.2, 22.0 evamanyatrāpi prāyaḥśabdo viśeṣārtho vācyaḥ kiṃvā prāyaḥśabdo'mlena sambadhyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 22.0 evamanyatrāpi prāyaḥśabdo viśeṣārtho vācyaḥ kiṃvā prāyaḥśabdo'mlena sambadhyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 27.0 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 124.2, 12.0 amlikā svalpaviṭapā prāyaḥ kāmarūpādau bhavati //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 2.0 tadvṛṣyaṃ tadrasāyanaṃ prāya iti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 7.0 prāyaḥśabdatātparyaṃ vivṛṇoti prāya ityādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 7.0 prāyaḥśabdatātparyaṃ vivṛṇoti prāya ityādi //
Śukasaptati
Śusa, 6, 11.5 dyūte bhrātṛcatuṣṭayaṃ ca mahiṣīṃ dharmātmajo dattavān prāyaḥ satpuruṣo 'pyanarthasamaye buddhyā parityajyate //
Abhinavacintāmaṇi
ACint, 1, 47.1 cūrṇe snehe tathā lehe prāyaś candanāni ca /
ACint, 1, 47.2 kaṣāye lepane prāyo yujyate raktacandanam //
Dhanurveda
DhanV, 1, 46.1 prāyo jñeyaṃ dhanuḥ śārṅgaṃ gajārohasya sādhanam /
Haribhaktivilāsa
HBhVil, 2, 189.1 prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ /
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 5, 2.9 sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ //
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
Haṃsadūta
Haṃsadūta, 1, 9.1 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi /
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
JanMVic, 1, 63.2 māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam //
Kokilasaṃdeśa
KokSam, 1, 8.1 vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
KokSam, 1, 93.2 ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi //
KokSam, 2, 25.1 adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 4.0 prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt //
RRSṬīkā zu RRS, 3, 145.2, 3.0 ayaṃ loke prāyo nopalabhyate //
RRSṬīkā zu RRS, 8, 26.2, 8.0 etacca nirvāhaṇaṃ prāyo bījādisaṃskārārthaṃ kriyate //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 10, 64.2, 1.0 puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
Sātvatatantra
SātT, 5, 42.1 prāyo bhaktā bhaviṣyanti tasmāc chreṣṭhayugaḥ kaliḥ /