Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 3, 3.35 āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati /
AvŚat, 12, 2.2 hāhākārakilakilāprakṣveḍoccair nādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādam abhisaṃskṛtavantaḥ /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 3.4 ekāntaniṣaṇṇaḥ kauravyo janakāyas tasmin prāsāde 'tyarthaṃ prasādam utpādayati //
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /