Occurrences

Aṣṭasāhasrikā
Lalitavistara
Rāmāyaṇa
Amarakośa
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kokilasaṃdeśa

Aṣṭasāhasrikā
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
Lalitavistara
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 7, 85.2 tatra ca nānāratnavyūho nāma mahāprāsādastaṃ bodhisattvaḥ samārūḍho 'bhūt /
LalVis, 13, 154.1 tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat /
Rāmāyaṇa
Rām, Su, 41, 1.2 vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ /
Rām, Yu, 30, 23.1 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ /
Amarakośa
AKośa, 1, 55.2 syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ //
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
Divyāvadāna
Divyāv, 2, 468.0 yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ //
Divyāv, 2, 596.0 tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ //
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Laṅkāvatārasūtra
LAS, 2, 139.27 na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi /
Liṅgapurāṇa
LiPur, 1, 65, 102.2 prāsādastu balo darpo darpaṇo havya indrajit //
Trikāṇḍaśeṣa
TriKŚ, 2, 25.2 syātprāsādo devakulaṃ putrikā śālabhañjikā //
Viṣṇupurāṇa
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
Garuḍapurāṇa
GarPur, 1, 47, 39.1 śataśṛṅgasamāyukto meruḥ prāsāda uttamaḥ /
Kathāsaritsāgara
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
Kokilasaṃdeśa
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //