Occurrences

Lalitavistara
Mahābhārata
Divyāvadāna
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 14, 4.1 tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca /
Mahābhārata
MBh, 1, 199, 34.4 vispardhayeva prāsādā anyonyasyocchritābhavan /
MBh, 2, 1, 6.3 dānavānāṃ purā pārtha prāsādā hi mayā kṛtāḥ /
MBh, 13, 20, 35.1 mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ /
MBh, 13, 62, 50.2 prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ /
MBh, 13, 79, 5.1 prāsādā yatra sauvarṇā vasor dhārā ca yatra sā /
Divyāvadāna
Divyāv, 17, 417.1 gṛhāḥ kūṭāgārā harmyāḥ prāsādāḥ svāsanakā avalokanakā saṃkramaṇakāḥ //
Meghadūta
Megh, Uttarameghaḥ, 1.2 antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 31.2 prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa //
Garuḍapurāṇa
GarPur, 1, 47, 22.1 triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ /
GarPur, 1, 47, 23.2 etebhya eva sambhūtāḥ prāsādāḥ sumanoharāḥ //
GarPur, 1, 47, 41.1 praticchandakabhedena prāsādāḥ sambhavanti te /
GarPur, 1, 47, 42.1 devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 47.1 girikūṭanibhāstatra prāsādā ratnaśobhitāḥ /