Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Mahābhārata
MBh, 1, 67, 14.13 arhase harmyaprāsādān sauvarṇān maṇikuṭṭimān /
MBh, 13, 54, 7.2 vimānacchandakāṃścāpi prāsādān padmasaṃnibhān //
Rāmāyaṇa
Rām, Ay, 30, 4.2 āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam //
Rām, Su, 5, 15.2 vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ //
Rām, Utt, 21, 14.1 tasyāsanāni prāsādān vedikāstaraṇāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.1 prāsādān yatra paśyantaḥ saṃtatān haimarājatān /
Kāmasūtra
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 18, 13.0 saṃsthite madhyame 'hany āhavanīyam abhito dikṣu prāsādān viminvanti //