Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Bhāvaprakāśa
Rasakāmadhenu
Tarkasaṃgraha
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
Atharvaveda (Paippalāda)
AVP, 1, 86, 1.1 tribhyo rudrebhyaḥ pravasan yajāmi jyeṣṭhaḥ kaniṣṭha uta madhyamo yaḥ /
AVP, 4, 16, 5.1 ghuṇānāṃ madhyato jyeṣṭhaḥ kaniṣṭha uta madhyamaḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
Kauśikasūtra
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
Kāṭhakasaṃhitā
KS, 6, 4, 11.0 kaniṣṭhas tv asya putrāṇām ardhuko bhavati //
KS, 19, 2, 13.0 tasmād eṣa samāvat paśūnāṃ reto dadhānānāṃ kaniṣṭhaḥ //
KS, 19, 5, 73.0 tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭhāḥ //
KS, 20, 8, 51.0 tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭhāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 2, 1, 9, 18.0 ubhayata evainān ādīpayati jyeṣṭhataś ca kaniṣṭhataś ca //
Mānavagṛhyasūtra
MānGS, 2, 7, 5.3 iti kaniṣṭhaprathamānujjihate //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 23.0 anavekṣamāṇā grāmam āyānti rītībhūtāḥ kaniṣṭhapūrvāḥ //
Taittirīyasaṃhitā
TS, 5, 1, 5, 51.1 tasmād gardabho dviretāḥ san kaniṣṭham paśūnām prajāyate //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
Vasiṣṭhadharmasūtra
VasDhS, 17, 44.1 ajāvayo gṛhaṃ ca kaniṣṭhasya //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 1.2 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo vā bubhūṣet //
ĀpŚS, 6, 7, 8.2 kaniṣṭhata ity etad viparītam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 9.0 anvañco 'mātyā adhonivītāḥ pravṛttaśikhā jyeṣṭhaprathamāḥ kaniṣṭhajaghanyāḥ //
ĀśvGS, 4, 4, 12.0 kaniṣṭhaprathamā jyeṣṭhajaghanyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 2, 2, 3, 10.2 so 'syātra kaniṣṭho bhavaty adhaspadam iveyasyate /
ŚBM, 2, 2, 3, 10.3 tat kaniṣṭham evaitat pāpmānam avabādhate /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 9.2 kaniṣṭhāni hi pātrāṇy anu prajāyante //
Ṛgveda
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 5, 59, 6.1 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ /
ṚV, 5, 60, 5.1 ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya /
Arthaśāstra
ArthaŚ, 2, 25, 20.1 pādādhiko jyeṣṭhaḥ pādahīnaḥ kaniṣṭhaḥ //
Mahābhārata
MBh, 1, 78, 40.2 putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayastava /
MBh, 1, 139, 27.2 mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān /
MBh, 1, 224, 22.3 madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaśca te //
MBh, 1, 224, 24.3 kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini //
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 3, 13, 66.1 kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ /
MBh, 5, 37, 48.2 yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate //
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
MBh, 13, 17, 130.1 pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ /
MBh, 13, 108, 1.2 yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha /
MBh, 13, 108, 1.3 kaniṣṭhāśca yathā jyeṣṭhe varteraṃstad bravīhi me //
Manusmṛti
ManuS, 9, 112.1 jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam /
ManuS, 9, 112.2 ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam //
ManuS, 9, 121.1 putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ /
ManuS, 9, 207.1 yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ /
Rāmāyaṇa
Rām, Bā, 60, 17.1 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 126.1 tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau /
BKŚS, 20, 270.2 citram āryakaniṣṭhasya yūyaṃ susadṛśā iti //
BKŚS, 20, 272.1 pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati /
BKŚS, 22, 96.2 ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ //
BKŚS, 24, 13.2 dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ //
BKŚS, 28, 2.2 ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti //
Daśakumāracarita
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
DKCar, 2, 6, 112.1 atha kaniṣṭho dhanyakaḥ priyāṃ svāmattumakṣamastayā saha tasyāmeva niśyapāsarat //
Harivaṃśa
HV, 24, 24.1 anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt /
Kāmasūtra
KāSū, 2, 1, 3.7 taraśabdāṅkite dve kaniṣṭhe /
Kātyāyanasmṛti
KātySmṛ, 1, 466.2 kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā //
Kūrmapurāṇa
KūPur, 1, 23, 41.1 anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt /
Liṅgapurāṇa
LiPur, 1, 10, 21.2 dānaṃ trividhamityetatkaniṣṭhajyeṣṭhamadhyamam //
LiPur, 1, 65, 156.1 pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ /
LiPur, 1, 69, 15.2 atha putraḥ śinerjajñe kaniṣṭhād vṛṣṇinandanāt //
LiPur, 2, 28, 79.2 tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam //
LiPur, 2, 30, 6.2 daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet //
Matsyapurāṇa
MPur, 45, 22.1 anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt /
MPur, 47, 16.3 cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā //
MPur, 82, 6.1 ardhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu /
MPur, 83, 12.2 madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ //
MPur, 85, 2.2 tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān //
MPur, 87, 2.2 tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ //
Nāradasmṛti
NāSmṛ, 2, 13, 5.2 bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā //
Viṣṇusmṛti
ViSmṛ, 26, 2.1 miśrāsu ca kaniṣṭhayāpi samānavarṇayā //
Garuḍapurāṇa
GarPur, 1, 43, 14.1 tadardhā tu kaniṣṭhā syāt sūtram aṣṭottaraṃ śatam /
GarPur, 1, 43, 15.2 kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ //
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
Kathāsaritsāgara
KSS, 3, 1, 143.2 jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī //
Kṛṣiparāśara
KṛṣiPar, 1, 201.3 jyeṣṭhā vāpi kaniṣṭhā vā sagadā nirgadāśca ye //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 685.0 bhrātṛmatīṃ jyeṣṭhaḥ kaniṣṭho vā bhrātā yasyāḥ sā bhrātṛmatī //
Rasamañjarī
RMañj, 3, 90.1 pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /
Rasaratnasamuccaya
RRS, 3, 138.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RRS, 5, 13.2 mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /
RRS, 5, 86.1 bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RRS, 16, 125.2 pādonaniṣkamānā ca kaniṣṭhātra varāṭikā //
Rasendracintāmaṇi
RCint, 7, 114.3 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
Rasendracūḍāmaṇi
RCūM, 11, 99.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
Rasendrasārasaṃgraha
RSS, 1, 221.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
Rasārṇava
RArṇ, 4, 30.2 ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //
RArṇ, 6, 44.1 bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 73.2 uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ //
Ānandakanda
ĀK, 1, 26, 187.1 ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate /
ĀK, 2, 1, 307.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 47.2 gokṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam //
Rasakāmadhenu
RKDh, 1, 1, 199.2 ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 28.7 kaniṣṭhe kālakṛtam aparatvam //
Yogaratnākara
YRā, Dh., 57.2 madhyamaṃ mūlikābhiśca kaniṣṭhaṃ gandhakādibhiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 4.5 kaniṣṭhapūrvāḥ pratyāyanti //