Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa

Aitareyabrāhmaṇa
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 10.3 tat kaniṣṭham evaitat pāpmānam avabādhate /
Mahābhārata
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
Rāmāyaṇa
Rām, Bā, 60, 17.1 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 126.1 tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau /
Matsyapurāṇa
MPur, 47, 16.3 cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā //