Occurrences

Aitareyabrāhmaṇa
Āśvālāyanaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gheraṇḍasaṃhitā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 21, 20.0 iti nu pūrvam paṭalam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 13, 7.1 sīsānvayena bhidyamānaṃ śuṣkapaṭalair dhmāpayet //
ArthaŚ, 2, 14, 28.1 sa eva paṭalasampuṭeṣvabhyuddhāryaḥ //
ArthaŚ, 2, 14, 39.1 abhrapaṭalam aṣṭakena dviguṇavāstuke vā rūpe badhyate //
ArthaŚ, 2, 14, 40.1 tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu vā sūcyā bhidyate //
Avadānaśataka
AvŚat, 3, 6.9 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 6, 4.22 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Aṣṭasāhasrikā
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
Carakasaṃhitā
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 7, 96.13 ajñānatamastimirapaṭalaparyavanaddhanayanānāṃ sattvānāṃ prajñācakṣurutpādayiṣyati /
LalVis, 10, 15.17 ghakāre ghanapaṭalāvidyāmohāndhakāravidhamanaśabdaḥ /
Mahābhārata
MBh, 3, 212, 14.2 nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam /
MBh, 4, 30, 11.1 sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham /
Nyāyasūtra
NyāSū, 3, 1, 45.0 aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 10, 24.1 tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt /
AHS, Utt., 10, 25.1 tṛtīyapaṭalacchedād asādhyaṃ nicitaṃ vraṇaiḥ /
AHS, Utt., 12, 1.3 sirānusāriṇi male prathamaṃ paṭalaṃ śrite /
AHS, Utt., 12, 2.1 prāpte dvitīyaṃ paṭalaṃ abhūtam api paśyati /
AHS, Utt., 12, 6.1 prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite /
AHS, Utt., 12, 7.2 tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 156.2 anantapaṭalacchidrapraviṣṭātapacandrikām //
BKŚS, 20, 239.1 yatra tumbīlatājālaiḥ kuṭīpaṭalarodhibhiḥ /
BKŚS, 23, 124.2 bhāvaṃ hi saṃśayatamaḥpaṭalāpinaddham udbhāvayanty avitathā vacanapradīpāḥ //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
Divyāvadāna
Divyāv, 1, 399.0 teṣāṃ bāṣpeṇa paṭalāni sphuṭitāni //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 5, 41.2 gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti //
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Kir, 6, 15.2 prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam //
Kir, 11, 6.2 aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 127.2 pārthive paṭale brahmā vāritattve hariḥ svayam //
Matsyapurāṇa
MPur, 158, 15.1 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
Suśrutasaṃhitā
Su, Sū., 13, 8.1 tatra pracchite tanuvastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayālābvā //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Utt., 1, 14.1 maṇḍalāni ca sandhīṃśca paṭalāni ca locane /
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 1, 18.2 medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam //
Su, Utt., 7, 5.2 paṭalānupraviṣṭasya timirasya ca lakṣaṇam //
Su, Utt., 7, 6.2 prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ //
Su, Utt., 7, 7.2 dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate //
Su, Utt., 7, 11.1 ūrdhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate /
Su, Utt., 7, 15.2 timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ //
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Su, Utt., 7, 38.1 triṣu sthito'lpaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya /
Su, Utt., 17, 53.1 arāgi timiraṃ sādhyamādyaṃ paṭalamāśritam /
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Śatakatraya
ŚTr, 2, 29.1 rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya /
ŚTr, 2, 94.1 upari ghanaṃ ghanapaṭalaṃ tiryag girayo 'pi nartitamayūrāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 27.1 yasyānavadyācaritaṃ manīṣiṇo gṛṇanty avidyāpaṭalaṃ bibhitsavaḥ /
BhāgPur, 3, 33, 1.3 visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim //
Bhāratamañjarī
BhāMañj, 1, 1355.2 vipluṣṭavicaṭatkīṭapaṭalairāśuśukṣaṇiḥ //
BhāMañj, 6, 197.1 teṣāṃ kaṅkaṇaratnāṃśupaṭalāḥ karanirgatāḥ /
BhāMañj, 6, 289.1 chattrācchaphenapaṭalāṃ calaccāmarasārasām /
BhāMañj, 7, 686.2 sphūrjatkiñjalkapaṭalā vātalolā iva drumāḥ //
BhāMañj, 9, 38.2 itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām //
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
BhāMañj, 13, 1110.1 vāsanākṣaudrapaṭale nānābhāvarasāhṛte /
Garuḍapurāṇa
GarPur, 1, 72, 6.2 abhrikāpaṭalachāyāvarṇadoṣaiś ca dūṣitāḥ //
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
Gītagovinda
GītGov, 1, 37.1 madanamahīpatikanakadaṇḍarucikesarakusumavikāse militaśilīmukhapāṭalipaṭalakṛtasmaratūṇavilāse /
GītGov, 2, 10.1 jaladapaṭalavaladinduvinindakacandanatilakalalāṭam /
GītGov, 7, 42.2 maṇisaram amalam tārakapaṭalam nakhapadaśaśibhūṣite //
GītGov, 11, 44.2 nīlanalinam iva pītaparāgapaṭalabharavalayitamūlam //
Hitopadeśa
Hitop, 3, 6.5 athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale /
Kālikāpurāṇa
KālPur, 52, 5.1 yadaṣṭādaśabhiḥ paścātpaṭalaiśca sa bhairavaḥ /
KālPur, 52, 7.2 daśāṣṭapaṭalairyat tu nibabandha sa bhairavaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 307.1 kārpāsaḥ paṭalastūlaśchādano bādaraḥ picuḥ /
MPālNigh, 4, 19.1 abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam /
MPālNigh, 4, 41.2 puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham //
Mātṛkābhedatantra
MBhT, 10, 20.2 mahābhaktiyuto bhūtvā śṛṇoti paṭalaṃ yadi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 2.0 sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti //
Rasahṛdayatantra
RHT, 19, 32.1 sthaulyaṃ paṭalaṃ kācaṃ timirārbudakarṇanādaśūlāni /
Rasamañjarī
RMañj, 8, 16.1 timiraṃ māṃsavṛddhiṃ ca kācaṃ paṭalam arbudam /
Rasaratnasamuccaya
RRS, 4, 55.1 vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
Rasendracūḍāmaṇi
RCūM, 12, 49.1 vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
Rasendrasārasaṃgraha
RSS, 1, 168.3 tālakaṃ paṭalaṃ piṇḍaṃ dvidhā tatrādyamuttamam //
Rasārṇava
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
RArṇ, 7, 74.1 tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /
RArṇ, 11, 168.1 prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /
RArṇ, 11, 169.1 gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /
Skandapurāṇa
SkPur, 13, 96.1 prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Tantrāloka
TĀ, 1, 239.1 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
TĀ, 1, 244.1 mālinyāṃ sūcitaṃ caitatpaṭale 'ṣṭādaśe sphuṭam /
TĀ, 4, 213.1 atra nāthaḥ samācāraṃ paṭale 'ṣṭādaśe 'bhyadhāt /
TĀ, 5, 31.2 itthaṃ viśvādhvapaṭalamayatnenaiva līyate //
TĀ, 8, 312.1 māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ /
Ānandakanda
ĀK, 1, 7, 117.2 piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe //
ĀK, 1, 15, 328.1 tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu /
ĀK, 1, 19, 18.2 saritprāleyapaṭalasaṃchannaśakunādayaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.1 sarve bhānunibhā dīptā doṣāḥ paṭalavarjitāḥ /
Caurapañcaśikā
CauP, 1, 18.1 adyāpi tāṃ dhavalaveśmani ratnadīpamālāmayūkhapaṭalair dalitāndhakāre /
Gheraṇḍasaṃhitā
GherS, 3, 4.1 mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau /
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 3, 97.1 mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 29.2 abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam //
KaiNigh, 2, 77.2 rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham //
KaiNigh, 2, 133.1 śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam /
Kokilasaṃdeśa
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasakāmadhenu
RKDh, 1, 2, 17.1 na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 2.0 vaṃśapattraharitālavat paṭalaviśiṣṭam //
RRSBoṬ zu RRS, 4, 54.2, 1.0 nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
Rasasaṃketakalikā
RSK, 5, 27.1 paṭalaṃ vastamūtreṇa stambhe pāṭalipatane /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 176.1 anirdhāvitās traidhātukād ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
Sātvatatantra
SātT, 1, 52.1 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //