Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 4, 7, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVŚ, 3, 25, 3.1 yā plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā /
Bhāradvājaśrautasūtra
BhārŚS, 7, 17, 6.3 adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ medaḥ samavadhātavai iti saṃpreṣyati //
BhārŚS, 7, 19, 11.0 atraiva dakṣiṇāṃ śroṇim adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ meda ity anvavadhāya yūṣṇopasicyābhighārayati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 11.0 klomaplīhādhyūdhnīpurītataṃ cecchan //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 7.0 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyuddhiṃ medo jāghanīm ity uddharati //
VaikhŚS, 10, 19, 4.0 klomānaṃ plīhānaṃ purītatam ityavadhāya yūṣṇopasiñcati //
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 6.3 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati //
ĀpŚS, 7, 24, 12.0 klomānaṃ plīhānaṃ purītatam ity anvavadhāya yūṣṇopasicyābhighārayati //
Arthaśāstra
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
Carakasaṃhitā
Ca, Sū., 17, 94.1 hṛdaye klomni yakṛti plīhni kukṣau ca vṛkkayoḥ /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 28.1 vātaḥ plīhānamuddhūya kupito yasya tiṣṭhati /
Ca, Sū., 18, 28.2 śanaiḥ paritudan pārśvaṃ plīhā tasyābhivardhate //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 21, 14.1 plīhā kāsaḥ kṣayaḥ śvāso gulmo 'rśāṃsyudarāṇi ca /
Ca, Sū., 23, 23.1 plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ /
Ca, Sū., 28, 12.1 gudameḍhrāsyapākaśca plīhā gulmo'tha vidradhiḥ /
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 8, 18.1 plīhābhivṛddhyā jaṭharaṃ jaṭharācchotha eva ca /
Ca, Vim., 5, 6.5 śoṇitavahānāṃ srotasāṃ yakṛnmūlaṃ plīhā ca /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 7, 10.0 pañcadaśa koṣṭhāṅgāni tadyathā nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca vastiśca purīṣādhāraśca āmāśayaśca pakvāśayaśca uttaragudaṃ ca adharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapāvahanaṃ ceti //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Cik., 1, 32.2 kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam //
Ca, Cik., 4, 10.1 plīhānaṃ ca yakṛccaiva tadadhiṣṭhāya vartate /
Ca, Cik., 4, 26.2 gulmaṃ plīhānamānāhaṃ kilāsaṃ kṛcchramūtratām //
Ca, Cik., 5, 83.1 grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau /
Ca, Cik., 5, 89.1 gulmaṃ plīhānamānāhaṃ śvāsaṃ kāsamarocakam /
Ca, Cik., 5, 109.2 śvitraṃ plīhānamunmādaṃ ghṛtametadvyapohati //
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 5, 148.2 grahaṇīpāṇḍurogaghnaṃ plīhakāsajvarāpaham //
Ca, Cik., 5, 160.1 kuṣṭhaṃ plīhānamānāhameṣā hantyupasevitā /
Ca, Cik., 1, 3, 29.1 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca /
Ca, Cik., 1, 3, 40.1 bṛṃhaṇaṃ svaryam āyuṣyaṃ plīhodaravināśanam /
Rāmāyaṇa
Rām, Yu, 46, 26.1 yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām /
Amarakośa
AKośa, 2, 330.2 antraṃ purītadgulmastu plīhā puṃsyatha vasnasā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 34.2 plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet //
AHS, Sū., 5, 71.2 hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ //
AHS, Sū., 6, 100.1 pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit /
AHS, Sū., 6, 130.2 kaphavātaharaṃ bhedi plīhārśaḥkṛmigulmanut //
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 6, 156.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
AHS, Sū., 6, 167.1 gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param /
AHS, Sū., 11, 8.2 raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn //
AHS, Sū., 11, 18.2 medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā //
AHS, Sū., 14, 11.1 visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ /
AHS, Sū., 18, 4.2 prasaktavamathuplīhatimirakṛmikoṣṭhinaḥ //
AHS, Sū., 18, 8.2 jīrṇajvarodaragaracchardiplīhahalīmakāḥ //
AHS, Sū., 27, 3.1 visarpavidradhiplīhagulmāgnisadanajvarān /
AHS, Śār., 3, 12.2 yakṛtplīhoṇḍukaṃ vṛkkau nābhiḍimbāntravastayaḥ //
AHS, Nidānasthāna, 3, 4.1 prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat /
AHS, Nidānasthāna, 8, 24.1 vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ /
AHS, Nidānasthāna, 11, 5.2 nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe //
AHS, Nidānasthāna, 11, 13.2 śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ //
AHS, Nidānasthāna, 11, 41.2 vātān manyāśiraḥśūlaṃ jvaraplīhāntrakūjanam //
AHS, Nidānasthāna, 11, 58.1 gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ /
AHS, Nidānasthāna, 12, 3.2 pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ //
AHS, Nidānasthāna, 12, 23.2 vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate //
AHS, Nidānasthāna, 12, 28.1 plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam /
AHS, Nidānasthāna, 12, 44.2 vātapittakaphaplīhasaṃnipātodakodaram //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 3, 9.2 sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet //
AHS, Cikitsitasthāna, 3, 83.1 kṣatakṣayasvarabhraṃśaplīhaśoṣāḍhyamārutān /
AHS, Cikitsitasthāna, 3, 163.2 pacecchoṣajvaraplīhasarvakāsaharaṃ śivam //
AHS, Cikitsitasthāna, 5, 23.1 gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān /
AHS, Cikitsitasthāna, 5, 58.1 vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 8, 68.1 śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 8, 144.5 śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi //
AHS, Cikitsitasthāna, 8, 148.2 pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 154.2 jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ //
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 12, 24.1 śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vātaśoṇitam /
AHS, Cikitsitasthāna, 13, 47.2 śophodarakhuḍaplīhaviḍvibandheṣu cottamam //
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 14, 58.2 śvitraṃ plīhānam unmādaṃ hantyetan nīlinīghṛtam //
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 14, 97.1 kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān /
AHS, Cikitsitasthāna, 15, 24.1 peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca /
AHS, Cikitsitasthāna, 15, 73.2 plīhahṛdrogagudajān udāvartaṃ ca nāśayet //
AHS, Cikitsitasthāna, 15, 90.1 dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet /
AHS, Cikitsitasthāna, 15, 91.1 musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam /
AHS, Cikitsitasthāna, 15, 92.2 kāmalāplīhagulmārśaḥkṛmimehodarāpaham //
AHS, Cikitsitasthāna, 15, 95.1 plīhābhivṛddhiṃ śamayatyetad āśu prayojitam /
AHS, Cikitsitasthāna, 15, 96.1 tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam /
AHS, Cikitsitasthāna, 15, 97.1 aprāptapicchāsalile plīhni vātakapholbaṇe /
AHS, Cikitsitasthāna, 15, 98.2 yakṛti plīhavat karma dakṣiṇe tu bhuje sirām //
AHS, Cikitsitasthāna, 15, 129.1 plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ /
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 20.1 arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca /
AHS, Cikitsitasthāna, 16, 27.2 pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram //
AHS, Cikitsitasthāna, 17, 16.3 vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca //
AHS, Cikitsitasthāna, 19, 20.2 kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃs tan mahāvajrakākhyam //
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 21, 81.1 plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet /
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 4, 65.2 vardhmodāvartagulmārśaḥplīhamehāḍhyamārutān //
AHS, Utt., 13, 89.1 khādecca plīhayakṛtī māhiṣe tailasarpiṣā /
AHS, Utt., 39, 102.2 ghnanti śophaṃ vamiṃ hidhmāṃ plīhānaṃ vātaśoṇitam //
AHS, Utt., 40, 48.2 pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 33.2 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān //
ASaṃ, 1, 12, 39.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
ASaṃ, 1, 22, 12.13 tau śvāsasya plīhā jaṭharasya /
Suśrutasaṃhitā
Su, Sū., 14, 4.1 sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 16.1 śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 196.1 śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /
Su, Sū., 46, 323.2 śukraśleṣmavibandhārśogulmaplīhavināśanau //
Su, Nid., 7, 15.1 plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 9, 18.1 vṛkkayor yakṛti plīhni hṛdaye klomni vā tathā /
Su, Nid., 9, 21.2 vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsāvarodhanam //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 25.1 garbhasya yakṛtplīhānau śoṇitajau śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhava uṇḍukaḥ //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 16.2 dahet sirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 24, 126.2 vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate //
Su, Cik., 33, 14.1 na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān /
Su, Cik., 37, 42.1 plīhodāvartavātāsṛggulmānāhakaphāmayān /
Su, Utt., 17, 26.1 plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute /
Su, Utt., 39, 249.2 pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam //
Su, Utt., 40, 30.1 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān /
Su, Utt., 40, 181.1 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam /
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 30.2 sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit //
Su, Utt., 42, 33.2 kāsāpasmāramandāgniplīhaśūlānilāñjayet //
Su, Utt., 42, 39.2 cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam //
Su, Utt., 42, 51.2 gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ //
Su, Utt., 45, 6.2 kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim //
Su, Utt., 45, 11.2 tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham //
Su, Utt., 52, 26.1 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya /
Viṣṇupurāṇa
ViPur, 1, 17, 88.1 jvarākṣirogātīsāraplīhagulmādikais tathā /
Viṣṇusmṛti
ViSmṛ, 96, 91.1 vasā vapā avahananaṃ nābhiḥ klomā yakṛtplīhā kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānaṃ āmāśayaḥ hṛdayaṃ sthūlāntraṃ gudam udaraṃ gudakoṣṭham //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 152.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 154.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 1, 238.2 śophapāṇḍvāmayaplīhān hanti śreṣṭhā virecane //
DhanvNigh, 1, 246.1 kaṇṭharogāpacīśvāsakāsaplīhakaphodarān /
DhanvNigh, 2, 39.2 kṛmiplīhavibandhārśogulmahṛdvastiśūlanut //
DhanvNigh, Candanādivarga, 94.2 dīpanaḥ plīhagulmārśaḥśamanaḥ kuṣṭhakāsahā //
DhanvNigh, Candanādivarga, 140.1 cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam /
Garuḍapurāṇa
GarPur, 1, 148, 4.2 prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ //
GarPur, 1, 157, 22.2 vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ //
GarPur, 1, 160, 41.2 vātajanye śiraḥśūlajvaraplīhāntrakūjanam //
GarPur, 1, 160, 56.1 gulmāntarāśraye bastidāhaśca plīhavedanā /
GarPur, 1, 161, 24.1 vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate /
GarPur, 1, 161, 28.2 plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam //
GarPur, 1, 161, 44.2 vātapittakaphaplīhasannipāto dakodaram //
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.1 kāmalāṃ śūlam ānāhaṃ plīhānaṃ cāpakarṣati /
MPālNigh, Abhayādivarga, 116.2 vīryoṣṇaṃ kāmalāpittakaphaplīhodarāpaham //
MPālNigh, Abhayādivarga, 121.2 uṣṇā hantyudaraplīhavātaraktakaphānilān //
MPālNigh, Abhayādivarga, 127.3 hanti dūṣīviṣaplīhakuṣṭhonmādāśmapāṇḍutāḥ //
MPālNigh, Abhayādivarga, 297.2 plīhā rohiṇī rohī raktaghnaḥ pārijātakaḥ /
MPālNigh, Abhayādivarga, 312.2 puṅkhā yakṛtplīhaduṣṭavraṇaviṣāpahā /
MPālNigh, Abhayādivarga, 319.2 nihanti plīhagulmārśoyakṛcchūlodarakṛmīn //
MPālNigh, 2, 11.2 kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān //
MPālNigh, 2, 62.2 āmārśograhaṇīgulmayakṛtplīharujo jayet //
MPālNigh, 2, 68.2 yakṛtplīhabalāsāmagulmārśograhaṇīkṛmīn //
MPālNigh, 4, 22.2 hanti kuṣṭhakṣayaplīhakaphavātarasāmayān //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 evānnarasa yakṛtplīhasthenaiva āmagandhatā kvacidaduṣṭā yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
Rasahṛdayatantra
RHT, 19, 32.2 hantyarśāṃsi bhagandaramehaplīhādi pālityam //
Rasamañjarī
RMañj, 6, 86.2 āmavāte vātaśūle gulme plīhni jalodare //
RMañj, 6, 331.2 vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //
RMañj, 6, 334.2 evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet //
Rasaprakāśasudhākara
RPSudh, 4, 54.3 udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /
RPSudh, 6, 68.2 plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ //
RPSudh, 6, 71.1 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /
Rasaratnasamuccaya
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 3, 60.1 gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 3, 136.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RRS, 5, 61.2 gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 139.2 gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //
RRS, 5, 194.2 yakṛtplīhaharā śītavīryā ca parikīrtitā //
RRS, 12, 48.1 hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
RRS, 15, 49.2 pīnase plīhni hṛcchūle granthivāte ca dāruṇe //
RRS, 16, 138.2 gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ //
Rasendracintāmaṇi
RCint, 6, 79.2 plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
Rasendracūḍāmaṇi
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 11, 83.1 gulmaplīhagadaṃ śūlaṃ mūtrarogam aśeṣataḥ /
RCūM, 11, 97.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 120.2 mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //
RCūM, 14, 165.2 yakṛtplīhaharā śītavīryā ca parikīrtitā //
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
Rājanighaṇṭu
RājNigh, Guḍ, 124.2 lūtāgulmodaraplīhaśūlamandāgnināśanaḥ //
RājNigh, Guḍ, 130.1 atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśanī /
RājNigh, Pipp., 246.1 himāvalī sarā tiktā plīhagulmodarāpahā /
RājNigh, Śat., 16.2 vātapittotthadoṣaghnī plīhajantuvināśanī //
RājNigh, Śat., 61.2 rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet //
RājNigh, Mūl., 156.2 pāke rūkṣatarau gulmaplīhaśūlāpahārakau //
RājNigh, Śālm., 16.2 krimidoṣavraṇaplīharaktanetrāmayāpahau //
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, 12, 104.2 krimivātodaraplīhaśophārśoghno rasāyanaḥ //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 100.2 plīhodarakaphaśvāsagulmaśophaharaṃ laghu //
RājNigh, Śālyādivarga, 120.1 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
RājNigh, Manuṣyādivargaḥ, 105.0 antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ //
Ānandakanda
ĀK, 1, 15, 80.2 kāmilāplīhapavanaśūlaṃ hanti bhagandarān //
ĀK, 1, 15, 189.2 kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ //
ĀK, 1, 15, 429.1 hṛdrogaplīhajaṭharabhagandaranikṛntanīm /
ĀK, 1, 17, 90.1 gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ /
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 314.1 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 7, 9.2 rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī //
ĀK, 2, 7, 106.1 śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam /
ĀK, 2, 10, 50.1 atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 214.2 niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //
Bhāvaprakāśa
BhPr, 6, 2, 23.1 kāmalāṃ śūlamānāhaṃ plīhānaṃ ca yakṛttathā /
BhPr, 6, 2, 56.2 kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān //
BhPr, 6, 2, 66.2 ānāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham //
BhPr, 6, 2, 74.3 gulmaplīhodarānāhaśūlaghnaṃ pittakopanam //
BhPr, 6, 2, 78.2 vātaśleṣmodarānāhagulmaplīhakṛmipraṇut //
BhPr, 6, 2, 116.2 kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet //
BhPr, 6, 2, 187.2 yonirogānpramehāṃśca plīhaśūlavraṇāni ca //
BhPr, 6, 2, 256.2 pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān //
BhPr, 6, 8, 42.1 kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /
BhPr, 6, 8, 50.0 plīhānam amlapittaṃ ca yakṛccāpi śirorujam //
BhPr, 6, 8, 105.2 hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti //
BhPr, 6, 8, 111.3 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
BhPr, 7, 3, 103.1 kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /
BhPr, 7, 3, 201.2 hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti //
BhPr, 7, 3, 208.2 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 8.2 kṣayakāsaṃ gudāvartaṃ plīhājīrṇaṃ jvaraṃ tathā /
GherS, 3, 99.1 kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ /
GherS, 5, 73.1 āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 37.2 yakṛti plīhni dātavyo gṛhakanyārkajaṃ payaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 25.2 kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ //
HYP, Dvitīya upadeśaḥ, 58.1 gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 34.2 kaphavātakṣayaplīhakṛmīn hanti rasāyanam //
KaiNigh, 2, 121.1 gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān /
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Rasasaṃketakalikā
RSK, 2, 48.2 hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
RSK, 4, 88.1 gulmodarayakṛtplīhavidradhigranthiśūlanut /
Rasārṇavakalpa
RAK, 1, 344.2 vātagulmakṣayaṃ caiva plīhaṃ caiva bhagandaram //
Yogaratnākara
YRā, Dh., 27.2 medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram //
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 93.2 halīmakaṃ kāmalāṃ ca plīhānaṃ kumbhakāmalām //
YRā, Dh., 255.2 śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham //
YRā, Dh., 266.2 kṣayakuṣṭhamarutplīhamehaghnaṃ pāṇḍunāśanam //
YRā, Dh., 294.1 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanam /
YRā, Dh., 375.2 nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn //
YRā, Dh., 377.1 hanti doṣān yakṛtplīhakuṣṭhonmādāśmapāṇḍutāḥ /