Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 24, 51.2 paṭubhir gītavāditraśabdaiścitraiśca darśanaiḥ //
Lalitavistara
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
Mahābhārata
MBh, 1, 102, 15.13 sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā /
MBh, 1, 213, 48.1 kᄆptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām /
MBh, 3, 267, 25.1 tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ /
MBh, 8, 65, 5.2 śarair vibhugnāṅganiyantṛvāhanaḥ suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ //
MBh, 9, 10, 46.1 paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva /
MBh, 9, 16, 22.2 nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā //
MBh, 12, 116, 9.2 kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā //
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 160, 34.1 ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ /
MBh, 12, 254, 27.3 kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ //
Nyāyasūtra
NyāSū, 4, 2, 14.0 svaviṣayānatikrameṇendriyasya paṭumandabhāvādviṣayagrahaṇasya tathābhābo nāviṣaye pravṛttiḥ //
Rāmāyaṇa
Rām, Ār, 15, 11.1 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ /
Rām, Su, 60, 6.2 atisargācca paṭavo dṛṣṭvā śrutvā ca maithilīm //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 27.2 ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet //
AHS, Sū., 9, 21.1 svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ /
AHS, Sū., 10, 38.2 paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ //
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Sū., 22, 2.1 antyo vraṇaghnaḥ snigdho 'tra svādvamlapaṭusādhitaiḥ /
AHS, Sū., 23, 10.2 añjanaṃ lekhanaṃ tatra kaṣāyāmlapaṭūṣaṇaiḥ //
AHS, Nidānasthāna, 1, 16.1 pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ /
AHS, Nidānasthāna, 2, 8.2 hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe //
AHS, Cikitsitasthāna, 1, 72.1 rūkṣāṃs tiktarasopetān hṛdyān rucikarān paṭūn /
AHS, Cikitsitasthāna, 5, 9.2 rasikā mṛdavaḥ snigdhāḥ paṭudravyābhisaṃskṛtāḥ //
AHS, Cikitsitasthāna, 7, 114.1 paṭubhir gītavāditraśabdair vyāyāmaśīlanaiḥ /
AHS, Cikitsitasthāna, 8, 10.2 ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ //
AHS, Cikitsitasthāna, 10, 2.2 vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān //
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
Bhallaṭaśataka
BhallŚ, 1, 103.1 phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasati kalpatarau /
Bodhicaryāvatāra
BoCA, 5, 15.2 yatpaṭorekakasyāpi cittasya brahmatādikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 62.2 deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ //
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 6, 19.1 athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ /
BKŚS, 8, 19.2 yāne kanyābhir unmuktas tasmin kalakalaḥ paṭuḥ //
BKŚS, 9, 2.2 sajīvam iva sampannaṃ calatvāt paṭuraṃhasaḥ //
BKŚS, 17, 131.2 jaḍatāṃ gamitā yena paṭutantrīparaṃparā //
BKŚS, 17, 142.1 aparāpi mayā vīṇā samāsphālya paṭukvaṇā /
BKŚS, 17, 153.2 paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām //
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 19, 28.1 te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ /
BKŚS, 19, 50.2 paṭuvegena yānena pakkaṇāntikam āgamam //
BKŚS, 19, 144.2 preritaḥ paṭunānyena samīreṇeva toyadaḥ //
BKŚS, 19, 164.1 ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam /
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 20, 37.1 yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ /
BKŚS, 20, 186.1 taiś ca grathitavān asmi kadalīpaṭutantubhiḥ /
BKŚS, 20, 338.1 ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ /
BKŚS, 20, 379.2 utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ //
BKŚS, 22, 95.2 yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam //
BKŚS, 22, 295.1 taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ /
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
BKŚS, 25, 105.2 prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ //
BKŚS, 28, 113.1 atha pravahaṇenāsau nabhasvatpaṭuraṃhasā /
Daśakumāracarita
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
DKCar, 2, 8, 11.0 buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
Divyāvadāna
Divyāv, 1, 53.0 so 'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 2, 49.0 aṣṭāsu parīkṣāsūdghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 7, 128.0 sa unnīto vardhitaḥ paṭuḥ saṃvṛttaḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 2, 55.2 paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam //
Kir, 6, 9.1 sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ /
Kāmasūtra
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.2 ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān //
Liṅgapurāṇa
LiPur, 2, 5, 99.2 namracāpānukaraṇapaṭubhrūyugaśobhitam //
Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Megh, Pūrvameghaḥ, 33.1 dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 31.1 ādirahitaḥ paṭvindriyo brāhmaṇaḥ śiṣyaḥ //
Suśrutasaṃhitā
Su, Ka., 1, 10.2 paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
Tantrākhyāyikā
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
Viṣṇupurāṇa
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Śatakatraya
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.1 jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 2.0 svāduḥ paṭuś ca madhuro lavaṇaśca madhuraṃ pacyate pakvo madhuratvaṃ yātītyarthaḥ //
Bhāratamañjarī
BhāMañj, 7, 633.1 aṭṭahāsapaṭurnādastasyābhūttamasāmiva /
BhāMañj, 13, 248.2 prasannakaraṇajñānapaṭurbhava gatavyathaḥ //
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
BhāMañj, 13, 360.1 vadānyaḥ sabhyavānvīraḥ kṛtajñaḥ satyavākpaṭuḥ /
Garuḍapurāṇa
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
Gītagovinda
GītGov, 2, 21.1 prathamasamāgamalajjitayā paṭucāṭuśataiḥ anukūlam /
Hitopadeśa
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Hitop, 1, 100.3 paṭutvaṃ satyavāditvaṃ kathāyogena budhyate /
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Kathāsaritsāgara
KSS, 4, 3, 29.2 vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata //
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
Rasamañjarī
RMañj, 10, 19.2 yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ //
Rasaratnasamuccaya
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
Rājanighaṇṭu
RājNigh, Āmr, 12.2 pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Rogādivarga, 45.2 kalpastu paṭurullāgho nirātaṅko nirāmayaḥ //
RājNigh, Rogādivarga, 78.0 lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate //
RājNigh, Rogādivarga, 87.1 amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati /
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Ānandakanda
ĀK, 1, 7, 73.1 tathāṣṭapalayogena svecchāviharaṇe paṭuḥ /
ĀK, 1, 15, 257.2 varṣād yauvanam āpnoti śatastrīgamane paṭuḥ //
ĀK, 1, 15, 290.2 daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ //
ĀK, 1, 15, 481.1 vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
ĀK, 1, 17, 94.2 indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam //
ĀK, 2, 7, 94.2 indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api //
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
Āryāsaptaśatī
Āsapt, 2, 626.2 vacanapaṭos tava rāgaḥ kevalam āsye śukasyeva //
Śyainikaśāstra
Śyainikaśāstra, 7, 29.1 dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 75.1 vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara /
Kaiyadevanighaṇṭu
KaiNigh, 2, 20.2 trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu //
KaiNigh, 2, 125.2 śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //
Kokilasaṃdeśa
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /