Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Aṣṭāṅganighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 44.2 paṭutailāktavadanāṃ ślakṣṇakaṇḍanarūṣitām //
AHS, Sū., 26, 45.2 pūrvavat paṭutā dārḍhyaṃ samyagvānte jalaukasām //
AHS, Sū., 29, 26.1 dhūpayet paṭuṣaḍgranthānimbapattrair ghṛtaplutaiḥ /
AHS, Śār., 1, 59.2 siddham alpapaṭusnehaṃ laghu svādu ca bhojanam //
AHS, Cikitsitasthāna, 4, 53.2 paṭudvayaṃ tāmalakī jīvantī bilvapeśikā //
AHS, Cikitsitasthāna, 10, 70.1 muñcet paṭvauṣadhayutaṃ sa pibed alpaśo ghṛtam /
AHS, Cikitsitasthāna, 15, 122.2 sapañcamūlānyalpāmlapaṭusnehakaṭūni ca //
AHS, Cikitsitasthāna, 15, 129.1 plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ /
AHS, Cikitsitasthāna, 17, 18.1 alpam alpapaṭusnehaṃ bhojanaṃ śvayathor hitam /
AHS, Cikitsitasthāna, 19, 64.1 vyoṣasarṣapaniśāgṛhadhūmair yāvaśūkapaṭucitrakakuṣṭhaiḥ /
AHS, Cikitsitasthāna, 19, 81.2 nirguṇḍyaruṣkarasurāhvasuvarṇadugdhāśrīveṣṭagugguluśilāpaṭutālaviśvaiḥ //
AHS, Kalpasiddhisthāna, 4, 47.1 vastir īṣatpaṭuyutaḥ paramaṃ balaśukrakṛt /
AHS, Utt., 13, 29.2 paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ //
AHS, Utt., 20, 14.1 bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ /
AHS, Utt., 22, 15.1 tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam /
AHS, Utt., 22, 49.2 chinnāyāṃ sapaṭukṣaudrair gharṣaṇaṃ kavaḍaḥ punaḥ //
AHS, Utt., 22, 59.1 aṅgulīśastrakeṇāśu paṭuyuktanakhena vā /
AHS, Utt., 22, 64.2 salodhrapaṭupattaṅgakaṇair gaṇḍūṣagharṣaṇe //
AHS, Utt., 22, 75.1 mukhapāke 'nilāt kṛṣṇāpaṭvelāḥ pratisāraṇam /
AHS, Utt., 28, 35.1 madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ /
AHS, Utt., 30, 15.1 granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ /
AHS, Utt., 32, 9.1 śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.16 yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 294.1 samudrajaṃ ca sāmudraṃ lavaṇaṃ paṭunāmakam /
Rasahṛdayatantra
RHT, 2, 3.1 āsuripaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /
RHT, 3, 3.1 kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /
RHT, 3, 18.1 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
RHT, 8, 17.2 paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //
RHT, 10, 4.2 dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //
RHT, 18, 11.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
Rasamañjarī
RMañj, 2, 7.1 rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /
RMañj, 2, 42.2 piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
Rasaprakāśasudhākara
RPSudh, 2, 97.1 khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet /
RPSudh, 3, 6.1 vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /
RPSudh, 4, 8.2 khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //
Rasaratnasamuccaya
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 5, 51.1 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
RRS, 9, 61.1 khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 16, 136.1 paṭvamlatakrasahitaṃ pibettadanupānataḥ /
Rasaratnākara
RRĀ, V.kh., 3, 94.1 āsāmekarasenaiva trikṣārapaṭupañcakam /
Rasendracintāmaṇi
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 3, 80.1 śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /
RCint, 3, 103.1 paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
RCint, 3, 147.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RCint, 3, 226.2 kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 59.1 khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /
RCūM, 14, 13.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RCūM, 14, 47.2 nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //
RCūM, 14, 72.2 viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ //
RCūM, 15, 36.1 mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /
RCūM, 15, 49.1 sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /
RCūM, 16, 31.1 rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 74.1 piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
RSS, 1, 198.2 puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye //
Rasārṇava
RArṇ, 10, 56.1 marditas triphalāśigrurājikāpaṭucitrakaiḥ /
Ānandakanda
ĀK, 1, 4, 487.2 uddhṛtya taptakhalve tu paṭvamlair mardayeddinam //
ĀK, 1, 7, 56.2 valmīkamṛddhūmasāram iṣṭakāpaṭugairikam //
ĀK, 1, 26, 57.2 khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //
ĀK, 1, 26, 199.1 lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /
ĀK, 2, 4, 11.2 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 5.0 kaiḥ saha āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ saha //
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Rasakāmadhenu
RKDh, 1, 1, 113.1 laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /
RKDh, 1, 1, 204.5 khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
Yogaratnākara
YRā, Dh., 228.1 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram /