Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Rasataraṅgiṇī
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 3, 8.1 kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 21, 26.1 āḍhakīnāṃ ca bījāni paṭolāmalakaiḥ saha /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 3, 189.2 paṭolapatraṃ saphalaṃ kulakaṃ pāpacelikam //
Ca, Cik., 3, 200.2 kaliṅgakāḥ paṭolasya patraṃ kaṭukarohiṇī //
Ca, Cik., 3, 201.1 paṭolaḥ sārivā mustaṃ pāṭhā kaṭukarohiṇī /
Ca, Cik., 3, 201.2 nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau //
Ca, Cik., 3, 204.2 mūrvāṃ sātiviṣāṃ nimbaṃ paṭolaṃ dhanvayāsakam //
Ca, Cik., 3, 241.1 paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ /
Ca, Cik., 3, 252.1 paṭolapicumardābhyāṃ guḍūcyā madhukena ca /
Ca, Cik., 3, 253.1 candanāgurukāśmaryapaṭolamadhukotpalaiḥ /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 38.1 paṭolanimbavetrāgraplakṣavetasapallavāḥ /
Ca, Cik., 4, 75.1 hrīberamūlāni paṭolapatraṃ durālabhā parpaṭako mṛṇālam /
Ca, Cik., 4, 90.1 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre /
Ca, Cik., 5, 115.2 karṣāṃśāstrāyamāṇā ca paṭolatrivṛtoḥ pale //
Amarakośa
AKośa, 2, 203.2 suṣavī cātha kulakaṃ paṭolas tiktakaḥ paṭuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 51.1 śālimudgasitādhātrīpaṭolamadhujāṅgalam /
AHS, Sū., 6, 75.2 paṭolasaptalāriṣṭaśārṅgaṣṭāvalgujāmṛtāḥ //
AHS, Sū., 15, 15.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
AHS, Sū., 15, 17.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
AHS, Sū., 20, 37.1 paṭolamudgavārtākahrasvamūlakajāṅgalaiḥ /
AHS, Sū., 29, 35.2 kāravellakakarkoṭapaṭolakaṭukāphalam //
AHS, Śār., 1, 61.2 paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ //
AHS, Śār., 2, 58.2 kapitthabilvabṛhatīpaṭolekṣunidigdhikāt //
AHS, Cikitsitasthāna, 1, 7.2 paṭolanimbakarkoṭavetrapattrodakena vā //
AHS, Cikitsitasthāna, 1, 48.1 kaliṅgakāḥ paṭolasya pattraṃ kaṭukarohiṇī //
AHS, Cikitsitasthāna, 1, 49.2 paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ //
AHS, Cikitsitasthāna, 1, 65.1 paṭolātiviṣānimbamūrvādhanvayavāsakāḥ /
AHS, Cikitsitasthāna, 1, 66.1 paṭolapattranimbatvaktriphalākaṭukāyutam /
AHS, Cikitsitasthāna, 1, 75.2 vārtākanimbakusumapaṭolaphalapallavaiḥ //
AHS, Cikitsitasthāna, 1, 119.1 paṭolanimbacchadanakaṭukācaturaṅgulaiḥ /
AHS, Cikitsitasthāna, 1, 153.1 paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ /
AHS, Cikitsitasthāna, 2, 27.1 paṭolamālatīnimbacandanadvayapadmakam /
AHS, Cikitsitasthāna, 3, 45.1 mūlaiḥ pauṣkaraśamyākapaṭolaiḥ saṃsthitaṃ niśām /
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 7, 25.2 guḍūcībhadramustānāṃ paṭolasyāthavā rasam //
AHS, Cikitsitasthāna, 10, 34.1 paṭolanimbatrāyantītiktātiktakaparpaṭam /
AHS, Cikitsitasthāna, 10, 42.2 paṭolodumbarāśvatthavaṭaplakṣakapītanān //
AHS, Cikitsitasthāna, 10, 56.2 bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimbaparpaṭam //
AHS, Cikitsitasthāna, 12, 8.1 uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām /
AHS, Cikitsitasthāna, 12, 18.2 paṭolamustamañjiṣṭhāmādrībhallātakaiḥ pacet //
AHS, Cikitsitasthāna, 13, 11.2 trivṛtpaṭolamūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak //
AHS, Cikitsitasthāna, 13, 35.1 paṭolanimbarajanīviḍaṅgakuṭajeṣu ca /
AHS, Cikitsitasthāna, 15, 10.1 paṭolamūlaṃ triphalāṃ niśāṃ vellaṃ ca kārṣikam /
AHS, Cikitsitasthāna, 16, 23.2 kauṭajatriphalānimbapaṭolaghananāgaraiḥ //
AHS, Cikitsitasthāna, 17, 31.2 paṭolamūlatrāyantīyaṣṭyāhvakaṭukābhayāḥ //
AHS, Cikitsitasthāna, 18, 2.2 paṭolapippalīnimbapallavair vā samanvitam //
AHS, Cikitsitasthāna, 18, 5.1 mustanimbapaṭolaṃ vā paṭolādikam eva vā /
AHS, Cikitsitasthāna, 18, 7.1 dārvīpaṭolakaṭukāmasūratriphalās tathā /
AHS, Cikitsitasthāna, 19, 2.2 paṭolanimbakaṭukādārvīpāṭhādurālabhāḥ //
AHS, Cikitsitasthāna, 19, 10.1 paṭolātiviṣāmustātrāyantīdhanvayāsakam /
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 19, 26.1 varāpaṭolakhadiranimbāruṣkarayojitam /
AHS, Cikitsitasthāna, 19, 28.1 paṭolamūlatriphalāviśālāḥ pṛthaktribhāgāpacitatriśāṇāḥ /
AHS, Cikitsitasthāna, 19, 38.1 niśottamānimbapaṭolamūlatiktāvacālohitayaṣṭikābhiḥ /
AHS, Cikitsitasthāna, 19, 65.1 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ /
AHS, Cikitsitasthāna, 19, 91.1 khadiravṛṣanimbakuṭajāḥ śreṣṭhākṛmijitpaṭolamadhuparṇyaḥ /
AHS, Cikitsitasthāna, 21, 58.1 nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām /
AHS, Cikitsitasthāna, 22, 10.1 paitte paktvā varītiktāpaṭolatriphalāmṛtāḥ /
AHS, Kalpasiddhisthāna, 4, 23.1 paṭolanimbabhūtīkarāsnāsaptacchadāmbhasaḥ /
AHS, Utt., 9, 27.1 paṭolamustamṛdvīkāguḍūcītriphalodbhavam /
AHS, Utt., 11, 2.2 paṭolapattrāmalakakvāthenāścotayecca tam //
AHS, Utt., 13, 6.2 paṭolanimbakaṭukādārvīsevyavarāvṛṣam //
AHS, Utt., 22, 38.2 paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ //
AHS, Utt., 22, 52.2 vṛṣanimbapaṭolādyaistiktaiḥ kavaḍadhāraṇam //
AHS, Utt., 22, 103.1 saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ /
AHS, Utt., 22, 104.1 paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām /
AHS, Utt., 22, 106.1 paṭolanimbayaṣṭyāhvavāsājātyarimedasām /
AHS, Utt., 24, 22.1 paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ /
AHS, Utt., 25, 67.1 jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā /
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
Suśrutasaṃhitā
Su, Sū., 19, 33.2 bālamūlakavārtākapaṭolaiḥ kāravellakaiḥ //
Su, Sū., 37, 20.1 sālasārādisāreṣu paṭolatriphalāsu ca /
Su, Sū., 38, 6.1 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //
Su, Sū., 38, 33.1 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti //
Su, Sū., 38, 34.1 paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ /
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Sū., 46, 337.1 tikte paṭolavārtāke madhure ghṛtam ucyate /
Su, Sū., 46, 371.1 paṭolanimbayūṣau tu kaphamedoviśoṣiṇau /
Su, Śār., 10, 63.1 kapitthabṛhatībilvapaṭolekṣunidigdhikā /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 13.1 paṭolatriphalābhīruguḍūcīkaṭukākṛtam /
Su, Cik., 5, 38.1 śuṣkamūlakayūṣeṇa paṭolasya rasena vā /
Su, Cik., 5, 42.2 taṃ prātastriphalādārvīpaṭolakuśavāribhiḥ //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 49.1 āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe /
Su, Cik., 16, 17.1 sumanāyāśca patrāṇi paṭolāriṣṭayostathā /
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 20, 15.1 pakvāṃ vidārya śastreṇa paṭolapicumardayoḥ /
Su, Cik., 20, 28.2 haritālaniśānimbakalkair vā sapaṭolajaiḥ //
Su, Cik., 20, 57.2 paṭolapatratriphalārasāñjanavipācitam //
Su, Cik., 22, 25.2 paṭolatriphalānimbakaṣāyaścātra dhāvane /
Su, Cik., 22, 47.2 paṭolanimbavārtākukṣārayūṣaiśca bhojayet //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 37, 31.1 paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ /
Su, Cik., 38, 64.1 daśamūlīniśābilvapaṭolatriphalāmaraiḥ /
Su, Utt., 11, 15.1 vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu /
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 17, 51.1 paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni /
Su, Utt., 26, 23.2 paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ //
Su, Utt., 39, 139.2 paṭolanimbayūṣastu pathyaḥ pittakaphātmake //
Su, Utt., 39, 151.2 paṭolapatraṃ vārtākaṃ kaṭhillaṃ pāpacailikam //
Su, Utt., 39, 189.1 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam /
Su, Utt., 39, 195.2 balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca //
Su, Utt., 39, 214.2 madhukasya paṭolasya rohiṇyā mustakasya ca //
Su, Utt., 39, 246.1 citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ /
Su, Utt., 39, 250.1 paṭolakaṭukādārvīnimbavāsāphalatrikam /
Su, Utt., 40, 49.2 paṭolaṃ dīpyakaṃ bilvaṃ vacāpippalināgaram //
Su, Utt., 45, 16.2 paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam //
Su, Utt., 57, 9.1 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ /
Su, Utt., 64, 35.1 paṭolanimbavārtākatiktakaiśca himātyaye /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 16.0 citrā citrāṇḍikā kaṭupaṭolaphalaṃ pattrakaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 7.0 rāsnāpaṭolapicumandapayobhir ādau śuṇṭhyāṭarūṣakaphalatrayavāribhir vā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 63.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
AṣṭNigh, 1, 64.1 paṭolādis tu rājīmat kulakaṃ ca paṭolakam /
AṣṭNigh, 1, 68.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 48.0 paṭolaḥ kulakaḥ proktaḥ pāṇḍukaḥ karkaśacchadaḥ //
DhanvNigh, 1, 51.2 paṭolasya tu paryāyairyojayedbhiṣaguttamaḥ //
DhanvNigh, 1, 52.1 paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā /
Rasahṛdayatantra
RHT, 19, 56.1 śarapuṃkhāsuradālīpaṭolabimbīśca kākamācī ca /
Rasaratnasamuccaya
RRS, 11, 124.2 taṇḍulīyakadhānyakapaṭolālambuṣādikam //
RRS, 12, 94.2 vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ //
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
Rasendracintāmaṇi
RCint, 3, 223.1 śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /
RCint, 8, 182.1 kebukatālakarīrān vārtākupaṭolaphaladalasametān /
Rasendrasārasaṃgraha
RSS, 1, 325.2 paṭolaṃ candanaṃ padmaṃ śālmalyuḍumbarī jaṭā /
RSS, 1, 329.1 paṭolapattrakośīraṃ kāsamardāparājitāḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 1.1 guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā /
RājNigh, Guḍ, 22.1 syāt paṭolaḥ kaṭuphalaḥ kulakaḥ karkaśacchadaḥ /
RājNigh, Guḍ, 24.1 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
RājNigh, Miśrakādivarga, 68.1 bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 21.1 pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 5.2 sarpāntare paṭole ca kulakaḥ samudāhṛtaḥ //
Ānandakanda
ĀK, 1, 6, 87.2 paṭolālābukadalīdhānyakekṣukadāḍimam //
ĀK, 1, 19, 167.1 śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 98.1, 20.0 kulakaḥ kāravellakaḥ kecit tu kulakaṃ paṭolabhedam āhuḥ //
Abhinavacintāmaṇi
ACint, 1, 39.1 vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ /
ACint, 1, 43.2 phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā //
Gheraṇḍasaṃhitā
GherS, 5, 18.1 paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam /
GherS, 5, 20.1 bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam /
Rasataraṅgiṇī
RTar, 2, 18.2 paṭolapatramityetat pañcatiktaṃ prakīrtitam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 42.2 śālibhaktaṃ paṭolaṃ ca ghṛtayuktaṃ tu pāyasam //
Yogaratnākara
YRā, Dh., 283.2 taṇḍulīyakavārtākapaṭolaṃ lājasādhitam //