Occurrences

Avadānaśataka
Lalitavistara
Divyāvadāna
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 4.2 tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ /
AvŚat, 9, 5.3 atha sa mahājanakāyas tat prātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃs teṣāṃ samprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ //
AvŚat, 15, 5.13 adhīṣṭaś ca bhagavān mahāprātihāryaṃ prati /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
Lalitavistara
LalVis, 6, 63.1 evaṃrūpeṇa bhikṣava ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 7, 28.1 evaṃrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 86.3 sa bodhisattvasya jātamātrasya bahūnyāścaryādbhutaprātihāryāṇyadrākṣīt /
Divyāvadāna
Divyāv, 2, 591.0 tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 10, 42.1 sa vitatapakṣa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Divyāv, 12, 9.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 10.1 yadyekaṃ śramaṇo gautamo 'nuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 14.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 16.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 20.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 21.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 27.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 31.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 32.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 38.1 tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 44.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 45.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 51.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 54.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 55.1 yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 59.1 yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 74.1 bhagavato jñānadarśanaṃ pravartate śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 87.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 88.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 94.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 105.1 vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 111.1 dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 118.1 itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 121.1 bhagavato 'pi jñānadarśanaṃ pravartate antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 131.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 137.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 145.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 154.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 168.1 na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 218.1 atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 236.1 dṛṣṭvā ca punastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 243.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 248.1 dṛṣṭvā ca punastīrthyānāmantrayate vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 252.1 gaṇḍakenārāmikenottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ //
Divyāv, 12, 253.1 ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ //
Divyāv, 12, 254.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 290.1 bhagavataḥ kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ kṛtavatyaḥ //
Divyāv, 12, 292.1 ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 297.1 ahamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 298.1 sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 304.1 ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 310.1 ahameṣāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi hitāya prāṇinām //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 317.1 bhagavānuttare manuṣyadharme ṛddhiprātihāryam vidarśayatu hitāya prāṇinām //
Divyāv, 12, 324.1 anekānyapi prātihāryāṇi vidarśayati //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Divyāv, 12, 354.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 357.1 dvirapi prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 13, 494.1 iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Laṅkāvatārasūtra
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 27.1 imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //