Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 143.1 prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam /
AHS, Sū., 8, 36.1 ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam /
AHS, Sū., 12, 18.2 iti prāyeṇa doṣāṇāṃ sthānāny avikṛtātmanām //
AHS, Sū., 18, 7.1 prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca /
AHS, Sū., 29, 1.3 vraṇaḥ saṃjāyate prāyaḥ pākācchvayathupūrvakāt /
AHS, Nidānasthāna, 2, 39.1 śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan /
AHS, Nidānasthāna, 7, 41.1 klaibyāgnimārdavacchardirāmaprāyavikāradāḥ /
AHS, Nidānasthāna, 14, 27.1 ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca /
AHS, Cikitsitasthāna, 1, 4.1 tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male /
AHS, Cikitsitasthāna, 7, 41.2 srotoviśuddhyagnikaraṃ kaphaprāye madātyaye //
AHS, Cikitsitasthāna, 7, 43.1 madātyayaḥ kaphaprāyaḥ śīghraṃ samupaśāmyati /
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Cikitsitasthāna, 11, 61.2 svamārgapratipattau tu svāduprāyairupācaret //
AHS, Cikitsitasthāna, 16, 34.1 snehaprāyaṃ pavanaje tiktaśītaṃ tu paittike /
AHS, Cikitsitasthāna, 22, 23.2 pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā //
AHS, Utt., 7, 17.1 ślaiṣmikaṃ vamanaprāyairapasmāram upācaret /
AHS, Utt., 34, 60.1 śleṣmalānāṃ kaṭuprāyāḥ samūtrā vastayo hitāḥ /