Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 3, 18.2 prāyopaveśanaṃ caiva sampāteś cāpi darśanam //
Rām, Ay, 18, 23.2 ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum //
Rām, Ār, 10, 37.1 sthalaprāye vanoddeśe pippalīvanaśobhite /
Rām, Ki, 20, 25.2 vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī //
Rām, Ki, 52, 21.2 prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām //
Rām, Ki, 52, 27.2 ihaiva prāyam āsiṣye puṇye sāgararodhasi //
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Rām, Ki, 54, 12.2 ihaiva prāyam āsiṣye śreyo maraṇam eva me //
Rām, Ki, 54, 18.2 parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum //
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Rām, Ki, 56, 2.1 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ /
Rām, Ki, 56, 3.1 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati /
Rām, Ki, 56, 18.2 kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe //
Rām, Ki, 64, 29.2 punaḥ khalvidam asmābhiḥ kāryaṃ prāyopaveśanam //
Rām, Su, 10, 8.2 dhruvaṃ prāyam upeṣyanti kālasya vyativartane //
Rām, Utt, 49, 11.1 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān /