Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 7, 1.0 svargaṃ vā etena lokam upa prayanti yat prāyaṇīyas tat prāyaṇīyasya prāyaṇīyatvam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 16, 7.0 prāyaṇīyodayanīyāv abhito madhye 'gniṣṭomās tad dvitīyaṃ prajāpaterayanam //
BaudhŚS, 16, 36, 26.0 prāyaṇīyārambhaṇīyau //
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 3.0 tau vā etau prāṇodānāveva yat prāyaṇīyodayanīye //
KauṣB, 7, 8, 12.0 te same syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 8, 14.0 tasyaite pakṣasī yat prāyaṇīyodayanīye //
KauṣB, 7, 8, 21.0 tasmāt same eva syātāṃ prāyaṇīyodayanīye //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 18.0 ahargaṇe ca sarvatra prāyaṇīyodayanīyavarjam //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 2.0 prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
Vaitānasūtra
VaitS, 6, 1, 8.1 evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 2, 39.1 samūḍhaṃ ced aindravāyavāgrau prāyaṇīyodayanīyau daśamaṃ cāhaḥ /
VārŚS, 3, 2, 2, 40.1 vyūḍhasyaindravāyavāgrau prāyaṇīyodayanīyau /
VārŚS, 3, 2, 3, 41.1 api vā prāyaṇīyodayanīyayor vibhaktān aikādaśinān ālabherann aindrāgnānantarā //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 38.1 dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīyadaṃṣṭraḥ /