Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Śār., 3, 23.1 dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Cik., 1, 117.1 snehamauṣadhasāraṃ ca paṭṭaḥ patrāntarīkṛtaḥ /
Su, Cik., 2, 62.2 veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 21.2 ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi //
Su, Cik., 3, 22.1 paṭṭopari kuśān dattvā yathāvad bandham ācaret /
Su, Cik., 3, 24.2 aṇunāveṣṭya paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 25.2 vastrapaṭṭena badhnīyānna ca vyāyāmamācaret //
Su, Cik., 3, 26.2 dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet //
Su, Cik., 3, 38.2 tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭena veṣṭayet //
Su, Cik., 3, 44.2 tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet //
Su, Cik., 4, 17.1 gāḍhaṃ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ /
Su, Cik., 18, 38.2 yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā //
Su, Cik., 19, 16.1 svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam /
Su, Cik., 19, 18.2 mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet //
Su, Utt., 16, 6.1 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā /
Su, Utt., 17, 67.1 ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet /