Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 9.0 apare tu kālātyaye adhikārābhāvāt prāyaścittamevāhuḥ //
Atharvaprāyaścittāni
AVPr, 1, 1, 2.0 athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe //
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 1, 3, 24.0 svāheti sarvatraitat prāyaścittam antarāgamane smṛtam //
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
AVPr, 5, 5, 1.0 atha saṃnipatiteṣu prāyaścitteṣu vaivicīṃ prathamāṃ kuryāt //
AVPr, 6, 9, 18.0 uktāni prāyaścittāni //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.2 samīkṣya dharmavid buddhyā prāyaścittāni nirdiśet //
BaudhDhS, 1, 11, 38.2 kṛmir utpadyate tatra prāyaścittaṃ kathaṃ bhavet //
BaudhDhS, 2, 1, 1.1 athātaḥ prāyaścittāni //
BaudhDhS, 2, 13, 11.1 anyatra prāyaścittāt /
BaudhDhS, 2, 13, 11.2 prāyaścitte tad eva vidhānam //
BaudhDhS, 3, 10, 3.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
BaudhDhS, 4, 1, 1.1 prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak /
BaudhDhS, 4, 2, 1.1 prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak /
BaudhDhS, 4, 2, 3.1 vidhinā śāstradṛṣṭena prāyaścittāni nirdiśet //
BaudhDhS, 4, 3, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
BaudhDhS, 4, 4, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 9, 8.2 manasvaty āhutis tatra prāyaścittaṃ vidhīyate //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 4, 1, 1.1 athātaḥ saptapākayajñānāṃ prāyaścittāni vyākhyāsyāmaḥ //
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 9, 1.0 athātaḥ saptapākayajñānāṃ prāyaścittasamuccayaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
BaudhGS, 4, 9, 7.0 antarāgamane prāyaścittaṃ daśahotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 8.0 antarhṛte prāyaścittaṃ caturhotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 9.0 maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 10.0 vikṛtarūpe vikṛtaśabde visphuṭe prāyaścittaṃ śaṃyuvākaṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 2.1 agnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti /
BaudhGS, 4, 12, 1.1 atha gṛhasthasya vidyārthinaḥ striyābhyanujñātasya ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 12, 7.1 ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyātam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 1.1 śvagrahaprāyaścittam //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 32, 1.1 athaitāny adbhutaprāyaścittāni bhavanti //
BhārGS, 3, 15, 9.2 manasvaty āhutis tasya prāyaścittaṃ vidhīyate //
BhārGS, 3, 18, 1.0 atha gṛhyaprāyaścittāni //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 21, 3.0 evaṃ naimittikeṣv atīteṣu prāyaścittam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
DrāhŚS, 12, 3, 2.0 hutvā brūyāc ceṣṭatākārṣma prāyaścittamiti //
Gautamadharmasūtra
GautDhS, 3, 1, 3.1 tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante //
GautDhS, 3, 1, 20.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ //
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ //
GautDhS, 3, 2, 14.1 yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥ śudhyet //
GautDhS, 3, 4, 1.1 prāyaścittam //
GautDhS, 3, 6, 1.1 rahasyaṃ prāyaścittam avikhyātadoṣasya //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 18.0 ahutasya prāyaścittaṃ bhavatīti //
GobhGS, 2, 5, 2.0 agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ //
GobhGS, 3, 3, 30.0 adbhute kulapatyoḥ prāyaścittam //
Gopathabrāhmaṇa
GB, 1, 4, 6, 20.0 tad ya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na vindante //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
GB, 1, 5, 24, 5.1 prāyaścittair bheṣajaiḥ saṃstuvanto 'tharvāṇo 'ṅgirasaś ca śāntāḥ /
GB, 2, 1, 26, 15.0 atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 17.1 prāyaścittair anudhyānair anujñānānumantraṇaiḥ /
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 5.1 athaitānyadbhutaprāyaścittāni bhavanti /
HirGS, 2, 7, 1.1 athātaḥ śvagrahaprāyaścittam //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.1 apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā /
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 10, 26.0 atha yat prāyaścittapratinidhīn kurvanti yad āhutīr juhvati //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 9.0 ṛcarce prāyaścittaṃ karoti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
Khādiragṛhyasūtra
KhādGS, 1, 3, 15.1 prāyaścittaṃ juhuyāt //
KhādGS, 2, 2, 14.0 prāyaścittam ahutasya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 19.0 prāyaścittavidhānāc ca //
KātyŚS, 1, 2, 22.0 prāyaścittaṃ tatkālam //
KātyŚS, 1, 8, 11.0 prāyaścitteṣu doṣanāśāt //
Mānavagṛhyasūtra
MānGS, 2, 14, 22.1 teṣāṃ prāyaścittam //
Pāraskaragṛhyasūtra
PārGS, 3, 12, 1.0 athāto 'vakīrṇiprāyaścittam //
PārGS, 3, 12, 11.0 etadeva prāyaścittam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 1.1 athātaḥ prāyaścittānām //
SVidhB, 1, 5, 3.1 āpannaḥ prāyaścittaṃ caret //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 3.0 teṣām uddālakaprāyaścittam //
VaikhGS, 3, 6, 5.0 udakyāśucyādisaṃsarge ca vidhānaṃ yajñaprāyaścitte vakṣyāmaḥ //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
VasDhS, 16, 35.1 vyavahāre mṛte dāre prāyaścittaṃ kulastriyāḥ /
VasDhS, 17, 66.1 prāyaścittaṃ vāpy upadiśya niyuñjyād ity eke //
VasDhS, 20, 1.1 anabhisaṃdhikṛte prāyaścittam aparādhe //
VasDhS, 21, 12.2 aprajātā viśudhyanti prāyaścittena netarāḥ //
VasDhS, 22, 2.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
VasDhS, 23, 49.2 anādiṣṭeṣu sarveṣu prāyaścittaṃ vidhīyate //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
Vārāhagṛhyasūtra
VārGS, 1, 1.2 gṛhyapuruṣaḥ prāyaścittam anugrahikahautṛkaśulvikottareṣṭakavaiṣṇavādhvaryavikacāturhotṛkagonāmikākulapādarahasyapratigrahayamakavṛṣotsargapraśnadraviṇaṣaṭkāraṇapradhānasāṃdehikapravarādhyāyarudravidhānachando'nukramaṇyantarkyakalpapravāsavidhiprātarupasthānabhūtotpattir iti dvāviṃśatiḥ pariśiṣṭasaṃkhyānām //
VārGS, 1, 30.3 bhūḥ svāheti prāyaścittāhutīśca //
VārGS, 2, 10.0 sviṣṭakṛte hutvā prāyaścittāhutīśca samidhamādhāya paryukṣati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 13.1 prāyaścittāhutayaḥ samiṣṭayajuḥ kapālānāṃ vimocanaṃ praṇītānāṃ vimocanam ubhayatra //
VārŚS, 1, 1, 6, 4.1 tīrthena prapadya prāyaścittāhutayaḥ pavamānānvārambhaṇaṃ dhiṣṇyopasthānam iti kriyeta //
VārŚS, 1, 2, 2, 29.1 hutaḥ stoka iti skannaprāyaścittaṃ japati //
VārŚS, 1, 2, 4, 32.1 svāhā dyāvāpṛthivībhyām iti skannaprāyaścittaṃ japati //
VārŚS, 1, 3, 7, 20.1 prāyaścittahutīr juhoti iṣṭebhyaḥ svāhā /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 34.0 teṣām icchatāṃ prāyaścittam //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 18, 11.0 yatrāprāyaścittaṃ karmāsevate prāyaścittavati //
ĀpDhS, 1, 24, 4.0 ṛṣabhaś cātrādhikaḥ sarvatra prāyaścittārthaḥ //
ĀpDhS, 1, 25, 13.1 vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam //
ĀpDhS, 1, 26, 10.0 mithyādhītaprāyaścittam //
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 2, 2, 8.0 yathā cāṇḍālopasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 9.0 niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bhinnakālasya //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 12.1 prāyaścittam iti //
ṢB, 1, 6, 13.1 kiṃ prāyaścittam iti //
Arthaśāstra
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
Carakasaṃhitā
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 1, 3.2 prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam //
Mahābhārata
MBh, 3, 32, 17.1 prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate /
MBh, 3, 33, 39.1 asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate /
MBh, 3, 89, 11.2 tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam //
MBh, 3, 165, 6.2 prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ //
MBh, 3, 211, 23.2 agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān //
MBh, 5, 28, 5.1 avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā /
MBh, 5, 33, 97.1 damaṃ śaucaṃ daivataṃ maṅgalāni prāyaścittaṃ vividhāṃllokavādān /
MBh, 5, 37, 12.2 etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ //
MBh, 8, 29, 39.1 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā /
MBh, 12, 32, 23.1 vihitānīha kaunteya prāyaścittāni karmiṇām /
MBh, 12, 32, 24.1 tad rājañ jīvamānastvaṃ prāyaścittaṃ cariṣyasi /
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 34, 12.2 tadartham iṣyate rājan prāyaścittaṃ tad ācara //
MBh, 12, 34, 24.2 prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ //
MBh, 12, 34, 26.1 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam /
MBh, 12, 35, 21.2 prāyaścittavidhānena sarvam etena śudhyati //
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 35, 32.2 prāyaścittāni vakṣyāmi vistareṇaiva bhārata //
MBh, 12, 36, 31.1 agamyāgamane rājan prāyaścittaṃ vidhīyate /
MBh, 12, 36, 39.1 anurūpaṃ hi pāpasya prāyaścittam udāhṛtam /
MBh, 12, 36, 39.2 mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate //
MBh, 12, 36, 41.2 ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate //
MBh, 12, 36, 46.1 athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi /
MBh, 12, 37, 12.3 aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate //
MBh, 12, 37, 13.3 tad auṣadhaiśca mantraiśca prāyaścittaiśca śāmyati //
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 103, 4.1 prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ /
MBh, 12, 159, 38.2 prāyaścittam akurvāṇair naitair arhati saṃvidam //
MBh, 12, 159, 54.2 prāyaścittānyathānyāni pravakṣyāmyanupūrvaśaḥ //
MBh, 12, 159, 69.1 bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam /
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
MBh, 12, 262, 10.2 teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana //
MBh, 12, 262, 12.2 asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate /
MBh, 12, 262, 12.3 durbalātmana utpannaṃ prāyaścittam iti śrutiḥ //
MBh, 12, 280, 11.2 prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak //
MBh, 13, 12, 4.2 prāyaścitteṣu martyānāṃ putrakāmasya ceṣyate //
MBh, 13, 61, 34.2 prāyaścittam ahaṃ kṛtvā punātyubhayato daśa //
MBh, 13, 148, 31.2 prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati //
MBh, 14, 2, 19.1 prāyaścittāni sarvāṇi viditāni ca te 'nagha /
MBh, 14, 53, 10.2 prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ /
MBh, 14, 80, 10.1 vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me /
MBh, 14, 80, 12.2 prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama //
Manusmṛti
ManuS, 1, 116.2 āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā //
ManuS, 2, 221.2 prāyaścittam akurvāṇo yuktaḥ syān mahatainasā //
ManuS, 9, 232.1 caturṇām api caiteṣāṃ prāyaścittam akurvatām /
ManuS, 9, 236.1 prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam /
ManuS, 10, 131.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //
ManuS, 11, 45.1 akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ /
ManuS, 11, 46.2 kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //
ManuS, 11, 47.2 na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //
ManuS, 11, 53.1 caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
ManuS, 11, 130.1 etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ /
ManuS, 11, 187.1 prāyaścitte tu carite pūrṇakumbham apāṃ navam /
ManuS, 11, 193.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ManuS, 11, 204.2 snātakavratalope ca prāyaścittam abhojanam //
ManuS, 11, 210.2 śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //
ManuS, 11, 226.2 sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ //
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ManuS, 11, 248.2 ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata //
Rāmāyaṇa
Rām, Bā, 8, 14.2 samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet //
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Rām, Ki, 18, 32.2 prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 74.1 cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
BKŚS, 3, 124.1 asya cāvinayasyedaṃ prāyaścittaṃ samācara /
BKŚS, 21, 162.1 tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate /
Daśakumāracarita
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
Harivaṃśa
HV, 12, 24.1 prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ /
HV, 12, 25.1 prāyaścittakriyārthaṃ te putrān papracchur ārtavat /
HV, 12, 26.1 prāyaścittāni dharmajñā vāṅmanaḥkarmajāni vai /
HV, 12, 27.1 prāyaścittārthatattvajñā labdhasaṃjñā divaukasaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 255.1 abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ /
KātySmṛ, 1, 472.2 prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā //
KātySmṛ, 1, 484.1 caturṇām api varṇānāṃ prāyaścittam akurvatām /
Kūrmapurāṇa
KūPur, 1, 22, 19.1 niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
KūPur, 1, 27, 10.2 sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge //
KūPur, 2, 23, 60.2 tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret //
KūPur, 2, 29, 25.2 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate //
KūPur, 2, 29, 26.1 upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ /
KūPur, 2, 30, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
KūPur, 2, 30, 2.2 doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam //
KūPur, 2, 30, 3.1 prāyaścittam akṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
KūPur, 2, 30, 7.2 ekaviṃśatisaṃkhyātāḥ prāyaścittaṃ vadanti vai //
KūPur, 2, 30, 17.1 akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
KūPur, 2, 32, 19.2 ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati //
KūPur, 2, 32, 40.2 retasaśca samutsarge prāyaścittaṃ samācaret //
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
KūPur, 2, 33, 142.2 strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam //
KūPur, 2, 42, 24.1 prāyaścittaprasaṅgena tīrthamāhātmyamīritam /
KūPur, 2, 44, 114.1 varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 34.2 prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt //
LiPur, 1, 75, 16.1 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā /
LiPur, 1, 85, 211.1 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye /
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
LiPur, 1, 90, 1.3 prāyaścittaṃ śivaproktaṃ yatīnāṃ pāpaśodhanam //
LiPur, 1, 90, 7.1 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate /
LiPur, 1, 90, 7.2 upetya tu striyaṃ kāmātprāyaścittaṃ vinirdiśet //
LiPur, 1, 90, 18.2 divā skannasya viprasya prāyaścittaṃ vidhīyate //
LiPur, 1, 90, 21.2 ekaikātikramātteṣāṃ prāyaścittaṃ vidhīyate //
LiPur, 2, 21, 54.2 aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate //
LiPur, 2, 25, 105.1 prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 28, 63.2 prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam //
Matsyapurāṇa
MPur, 51, 36.1 prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 76.2 prāyaścittavidhāv atra prāyaścittaṃ viśodhanam //
NāSmṛ, 2, 12, 76.2 prāyaścittavidhāv atra prāyaścittaṃ viśodhanam //
NāSmṛ, 2, 18, 3.1 pitṛputravivādaś ca prāyaścittavyatikramaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 84.1 evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.13 śakyo hi kiyatā prāyaścittena parihartum /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 2, 6, 36.2 pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ //
ViPur, 2, 6, 37.1 pāpānām anurūpāṇi prāyaścittāni yadyathā /
ViPur, 2, 6, 38.2 prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ //
ViPur, 2, 6, 39.1 prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai /
ViPur, 2, 6, 40.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
ViPur, 3, 18, 40.1 prāyaścittena mahatā śuddhiṃ prāpnotyanāpadi /
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 6, 14.2 prāyaścittaṃ sa papraccha kim atreti vidhīyate //
ViPur, 6, 6, 19.1 prāyaścittaṃ sa cet pṛṣṭo vadiṣyati ripur mama /
ViPur, 6, 6, 32.2 kathayitvā sa papraccha prāyaścittaṃ hi tadgatam //
ViPur, 6, 6, 33.2 prāyaścittam aśeṣeṇa yad vai tatra vidhīyate //
Viṣṇusmṛti
ViSmṛ, 1, 5.2 prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ //
ViSmṛ, 22, 9.1 āśaucāpagame prāyaścittaṃ kuryāt //
ViSmṛ, 39, 2.2 kṛcchrātikṛcchram athavā prāyaścittaṃ tu kārayet //
ViSmṛ, 41, 5.2 kṛcchrātikṛcchram athavā prāyaścittaṃ viśodhanam //
ViSmṛ, 42, 2.2 prāyaścittaṃ budhaḥ kuryād brāhmaṇānumato yathā //
ViSmṛ, 43, 23.1 eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante //
ViSmṛ, 45, 33.2 tasmāt sarvaprayatnena prāyaścittaṃ samācaret //
ViSmṛ, 51, 4.1 sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt //
ViSmṛ, 52, 14.2 prāyaścittaṃ tataḥ kuryāt kalmaṣasyāpanuttaye //
ViSmṛ, 54, 1.1 yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt //
ViSmṛ, 54, 27.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ViSmṛ, 54, 29.2 snātakavratalope ca prāyaścittam abhojanam //
ViSmṛ, 54, 33.2 prāyaścittārdham arhanti striyo rogiṇa eva ca //
ViSmṛ, 54, 34.2 śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //
ViSmṛ, 55, 1.1 atha rahasyaprāyaścittāni bhavanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 317.1 askannam avyathaṃ caiva prāyaścittair adūṣitam /
YāSmṛ, 3, 220.1 tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye /
YāSmṛ, 3, 221.1 prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ /
YāSmṛ, 3, 225.2 anvitā yānty acaritaprāyaścittā narādhamāḥ //
YāSmṛ, 3, 226.1 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 405.2 kriyā cikitsitaṃ śastraṃ prāyaścittaṃ samāhitam //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 26.1 gatayo matayaścaiva prāyaścittaṃ samarpaṇam /
BhāgPur, 3, 12, 37.3 śāstram ijyāṃ stutistomaṃ prāyaścittaṃ vyadhāt kramāt //
Bhāratamañjarī
BhāMañj, 13, 176.1 kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ /
BhāMañj, 13, 180.2 paścāttāpam anāsādya prāyaścittaṃ naro 'rhati //
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
BhāMañj, 13, 304.2 kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ //
BhāMañj, 13, 670.1 śrutismṛtikṛtaistaistaiḥ prāyaścittaiḥ śarīriṇām /
BhāMañj, 13, 1678.1 evaṃvidhāni pāpāni prāyaścittairvinā nṛṇām /
Garuḍapurāṇa
GarPur, 1, 22, 15.2 prāyaścittaviśuddhyartham ekaikāṣṭāhutiṃ kramāt //
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 105, 2.1 tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye /
GarPur, 1, 105, 3.1 lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ /
GarPur, 1, 105, 3.2 prāyaścittamakurvāṇāḥ paścāttāpavivarjitāḥ //
GarPur, 1, 105, 18.1 upapāpāni coktāni prāyaścittaṃ nibodhata /
GarPur, 1, 105, 48.1 prāyaścittaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ /
Hitopadeśa
Hitop, 2, 172.3 prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam //
Kathāsaritsāgara
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 34.3 prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param //
Skandapurāṇa
SkPur, 5, 36.3 prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ //
Tantrasāra
TantraS, 11, 21.0 uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 4, 157.2 prāyaścittādikarmabhyo brahmahatyādikarmavat //
TĀ, 19, 51.1 makṣikāśrutamantro 'pi prāyaścittaucitīṃ caret /
TĀ, 21, 58.1 prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Cik., 1, 4.1, 5.0 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena //
ĀVDīp zu Ca, Cik., 1, 4.1, 5.0 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena //
Śukasaptati
Śusa, 5, 13.2 teṣāmāmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 68.2 śrīśaile yajñadīkṣāyāṃ prāyaścittavrateṣu ca //
GokPurS, 9, 51.2 gokarṇe tvatpraveśārthaṃ prāyaścittaṃ karomy aham //
Haribhaktivilāsa
HBhVil, 3, 49.2 prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai /
HBhVil, 3, 50.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
HBhVil, 3, 53.1 tatraiva prāyaścittaprasaṅgānte /
HBhVil, 3, 118.3 prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam //
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 141.1 nirmālyasya vilambe tu prāyaścittam athocyate /
HBhVil, 3, 143.3 prahare samatikrānte prāyaścittaṃ na vidyate //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 34.2 parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate //
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
ParDhSmṛti, 6, 12.2 prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 48.2 kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 8, 1.2 akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 8, 6.1 ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
ParDhSmṛti, 8, 20.1 prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ /
ParDhSmṛti, 8, 28.1 rājñaś cānumate sthitvā prāyaścittam vinirdiśet /
ParDhSmṛti, 8, 30.1 prāyaścittaṃ sadā dadyād devatāyatanāgrataḥ /
ParDhSmṛti, 8, 41.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 9, 12.2 pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 19.2 yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 22.2 goghātakasya tasyārthaṃ prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 28.2 nadīparvatasaṃcāre prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 32.2 bhavane tasya pāpī syāt prāyaścittārdham arhati //
ParDhSmṛti, 9, 34.2 pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 35.1 yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet /
ParDhSmṛti, 9, 39.2 pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 40.2 anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 41.2 svakāryagṛhakhateṣu prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 42.2 agnividyudvipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 43.2 ativṛṣṭihatānāṃ ca prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 44.2 dāvāgnigrāmaghāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 45.2 yatne kṛte vipadyeta prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 46.2 bhiṣaṅmithyopacāre ca prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 9, 54.1 akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet /
ParDhSmṛti, 10, 4.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 22.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 32.2 daśame tu dine prāpte prāyaścittaṃ na vidyate //
ParDhSmṛti, 10, 38.2 prāyaścittaṃ cared vipro brāhmaṇair upapāditam //
ParDhSmṛti, 11, 8.2 prāyaścittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā //
ParDhSmṛti, 11, 16.2 prāyaścittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet //
ParDhSmṛti, 11, 25.2 akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 11, 44.1 prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ /
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
ParDhSmṛti, 12, 66.1 samudrasetugamanaṃ prāyaścittaṃ vinirdiśet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 129, 4.2 prāyaścittāni kurvanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 129, 5.2 prāyaścittaṃ vadiṣyanti te vai nirayagāminaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 9.1 acīrṇaprāyaścittānāṃ yamaloke hyanekadhā /
SkPur (Rkh), Revākhaṇḍa, 173, 9.2 prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 14.3 prāyaścittārthagamane ko vidhistaṃ vadasva me //
SkPur (Rkh), Revākhaṇḍa, 227, 33.2 prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 41.2 jñātvā tīrthāviśeṣaṃ hi prāyaścittaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 227, 44.2 yojane yojane tasya prāyaścittaṃ vidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 52.1 iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 6.0 tasyāparādhe prāyaścittam //
ŚāṅkhŚS, 5, 17, 12.0 pṛṣadājyāvekṣaṇaṃ prāyaścittam //