Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa

Atharvaprāyaścittāni
AVPr, 2, 2, 7.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 3, 5.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 30.2 prāyaścittiṃ yo adhyeti yena jāyā na riṣyati //
Jaiminīyabrāhmaṇa
JB, 1, 53, 15.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 60, 18.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
JB, 1, 358, 20.0 tasmād u haivaṃvidam eva prāyaścittiṃ kārayeta //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 6, 13.0 yajuṣā yajuṣe prāyaścittiṃ karoti //
KauṣB, 6, 6, 17.0 sāmnā sāmne prāyaścittiṃ karoti //
KauṣB, 6, 7, 1.0 eṣa ha vai yajñasya vyṛddhiṃ samardhayati ya etābhir vyāhṛtibhiḥ prāyaścittiṃ karoti //
Kāṭhakasaṃhitā
KS, 6, 5, 6.0 tābhyo devāḥ prāyaścittim aicchan //
KS, 11, 5, 4.0 tasmai devāḥ prāyaścittim aicchan //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 12, 58.0 tasyā vasiṣṭha eva prāyaścittiṃ vidāṃcakāra //
MS, 2, 2, 7, 29.0 tasmai vai prajāpatiḥ prāyaścittim aicchat //
MS, 2, 2, 7, 31.0 tenāsmai prāyaścittim avindat //
MS, 2, 2, 7, 35.0 etena vai sa tasmai prāyaścittim avindat //
MS, 2, 2, 7, 36.0 tenaivāsmai prāyaścittiṃ vindati //
MS, 2, 4, 5, 15.0 sarveṇaivāsmai yajñena prāyaścittiṃ vindati //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 7.0 prāyaścittyai vai graho gṛhyate prāyaścittyaivāsmai prāyaścittiṃ karoti //
Taittirīyasaṃhitā
TS, 2, 1, 2, 2.7 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 1, 2, 4.5 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 1, 4, 1.2 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 1, 8, 1.2 tasmai devāḥ prāyaścittim aicchan /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
Taittirīyāraṇyaka
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //