Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Nibandhasaṃgraha
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Toḍalatantra
Āyurvedadīpikā
Śukasaptati
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Mahābhārata
MBh, 2, 42, 15.1 rukmiṇyām asya mūḍhasya prārthanāsīnmumūrṣataḥ /
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 12, 187, 36.1 dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam /
MBh, 12, 224, 34.2 dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam //
MBh, 13, 94, 28.3 prārthanā puruṣasyeva tasya mātrā na vidyate //
Saundarānanda
SaundĀ, 11, 38.1 kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 152.1 asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam /
BKŚS, 17, 166.1 tato gṛhapatir dīnaḥ prārthanābhaṅgaśaṅkayā /
BKŚS, 20, 115.1 prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā /
BKŚS, 23, 13.2 āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā //
BKŚS, 23, 14.2 tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api //
BKŚS, 24, 69.2 prārthanā pratipanneti gomukhenoditaṃ tataḥ //
Harivaṃśa
HV, 28, 17.2 prārthanāṃ tāṃ maṇer buddhvā sarva eva śaśaṅkire //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 13, 61.2 kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā //
Kumārasaṃbhava
KumSaṃ, 5, 71.1 dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
KumSaṃ, 6, 24.1 athavā sumahaty eṣā prārthanā deva tiṣṭhatu /
Kāmasūtra
KāSū, 5, 4, 24.2 prārthanāṃ cādhikastrībhir avaṣṭambhaṃ ca varṇayet //
Liṅgapurāṇa
LiPur, 1, 2, 13.1 prārthanā yonijasyātha durlabhatvaṃ sutasya tu /
Matsyapurāṇa
MPur, 151, 18.2 tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva //
MPur, 154, 385.1 sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ /
Meghadūta
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Megh, Uttarameghaḥ, 49.2 itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ //
Suśrutasaṃhitā
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Sūryaśataka
SūryaŚ, 1, 10.2 yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya //
Tantrākhyāyikā
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
Viṣṇupurāṇa
ViPur, 4, 2, 46.2 yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt //
Śatakatraya
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
Bhāratamañjarī
BhāMañj, 13, 1542.1 tadvṛttāntamahaṃ śrutvā prārthanā bahuśastayoḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 30.0 gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte //
Kathāsaritsāgara
KSS, 2, 4, 122.1 tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
KSS, 4, 2, 204.2 samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 2.2 alakṣmyā gṛhyate so'pi prārthanālāghavānvitaḥ //
Narmamālā
KṣNarm, 3, 39.1 parasparaprārthanayā sumuṇḍitabhagadhvajau /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 10.0 śmaśrupātācchmaśru samānatantrāsamānatantrayor caturthādimāseṣvindriyārthaprārthanā samānatantrāsamānatantrayor caturthādimāseṣvindriyārthaprārthanā daurhṛdam iti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 4.0 svaṃ ca cittaṃ ca svacittaṃ tasya prathitā pṛthutarā pṛthvī sā cāsau prārthanā ca tasyāḥ kalpavṛkṣāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 7.0 dhanāyā dhanecchā tasyā āpatprārthanā dhanasya prāptistatrāpi //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 47.2 tadvākyaṃ prārthanāvākyaṃ ḍāmarākhye mayoditam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
Śukasaptati
Śusa, 7, 6.4 stokārthaprārthanāndīnāndṛṣṭvodārānhi yācakān /
Kokilasaṃdeśa
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //