Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
Kauśikasūtra
KauśS, 3, 4, 9.0 prāvṛṣi prathamadhārasyendrāya trir juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 1.0 paśvijyā saṃvatsare saṃvatsare prāvṛṣi //
Kāṭhakasaṃhitā
KS, 21, 7, 22.0 tasmād etaṃ vasantā ca prāvṛṣi cābhigacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 62.0 yadi prāvṛṣi yajeta sakṛd upastṛṇīyāt //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 1, 10, 13, 11.0 tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ //
MS, 2, 5, 2, 27.0 śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīm //
MS, 3, 16, 4, 5.1 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī /
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 14.1 apāṃ cauṣadhīnāṃ ca saṃdhāv iti prāvṛṣi śaratpratipattau vā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.9 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣā ahnāṃ svarvatī /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
Ṛgveda
ṚV, 7, 103, 3.1 yad īm enāṁ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām /
ṚV, 7, 103, 9.2 saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 17.0 prāvṛṣa eṇyaḥ //
Aṣṭādhyāyī, 4, 3, 26.0 prāvṛṣaṣṭhap //
Aṣṭādhyāyī, 6, 3, 15.0 prāvṛṭśaratkāladivāṃ je //
Carakasaṃhitā
Ca, Sū., 5, 57.1 prāvṛṭśaradvasanteṣu gatameghe nabhastale /
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 125.4 prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Mahābhārata
MBh, 1, 139, 2.2 prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ /
MBh, 1, 167, 2.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā /
MBh, 3, 167, 26.2 prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām //
MBh, 3, 179, 1.3 tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata //
MBh, 3, 179, 9.1 tathā bahuvidhākārā prāvṛṇ meghānunāditā /
MBh, 3, 228, 28.2 prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate //
MBh, 4, 59, 11.2 antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi //
MBh, 5, 42, 19.1 yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam /
MBh, 6, 70, 19.2 prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa //
MBh, 6, 77, 37.2 taḍāgam iva dhārābhir yathā prāvṛṣi toyadā //
MBh, 6, 78, 40.3 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 87, 30.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 91, 34.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 92, 20.2 prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā //
MBh, 6, 96, 25.3 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ //
MBh, 6, 101, 17.1 udvṛttasya mahārāja prāvṛṭkālena pūryataḥ /
MBh, 7, 9, 23.2 gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam //
MBh, 7, 16, 49.2 gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake //
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 7, 112, 21.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ //
MBh, 7, 133, 25.1 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ /
MBh, 7, 137, 13.2 khadyotair āvṛtau rājan prāvṛṣīva vanaspatī //
MBh, 7, 143, 23.2 prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ //
MBh, 7, 149, 34.3 prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ //
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 11, 8.2 prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ //
MBh, 8, 31, 27.2 pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ //
MBh, 8, 32, 44.2 abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim //
MBh, 8, 36, 8.2 śakragopagaṇākīrṇā prāvṛṣīva yathā dharā //
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 9, 21, 17.2 kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi //
MBh, 12, 101, 22.1 padātināgabahulā prāvṛṭkāle praśasyate /
MBh, 12, 120, 13.1 prāvṛṣīvāsitagrīvo majjeta niśi nirjane /
MBh, 12, 224, 69.1 yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi /
Rāmāyaṇa
Rām, Bā, 29, 10.1 āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ /
Rām, Bā, 31, 10.2 udyānabhūmim āgamya prāvṛṣīva śatahradāḥ //
Rām, Ay, 17, 28.2 prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā //
Rām, Ay, 57, 10.2 tataḥ prāvṛḍ anuprāptā madakāmavivardhinī //
Rām, Ay, 87, 4.2 mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ //
Rām, Ay, 106, 18.1 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam /
Rām, Ār, 17, 23.2 nanāda vividhān nādān yathā prāvṛṣi toyadaḥ //
Rām, Ki, 8, 42.2 vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ //
Rām, Ki, 11, 25.2 prāvṛṣīva mahāmeghas toyapūrṇo nabhastale //
Rām, Ki, 26, 18.1 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā /
Rām, Ki, 65, 11.1 acarat parvatasyāgre prāvṛḍambudasaṃnibhe /
Rām, Su, 1, 165.2 prāvṛṣīndur ivābhāti niṣpatan praviśaṃstadā //
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 12, 20.2 yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ //
Rām, Yu, 57, 67.2 pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ //
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Utt, 32, 6.2 sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau //
Saundarānanda
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
SaundĀ, 17, 7.2 paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva //
Amarakośa
AKośa, 1, 146.1 striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām /
Amaruśataka
AmaruŚ, 1, 48.2 karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ //
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 12.1 tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 73.2 vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ //
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 20, 326.2 prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā //
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
Liṅgapurāṇa
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
Matsyapurāṇa
MPur, 43, 30.1 eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai /
MPur, 43, 32.2 karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām //
MPur, 58, 53.1 prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam /
MPur, 154, 387.2 gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā //
Nāradasmṛti
NāSmṛ, 1, 1, 54.1 yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 12.1 tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 31.1 prāvṛṣyambaram ānaddhaṃ paścimānilakarṣitaiḥ /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 24, 108.1 prāvṛṭśaradvasanteṣu samyak snehādimācaret /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 37, 51.1 śīte vasante ca divā grīṣmaprāvṛḍghanātyaye /
Su, Utt., 64, 54.1 pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet /
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
TAkhy, 2, 375.1 bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam //
Viṣṇupurāṇa
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
ViPur, 5, 9, 17.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ //
ViPur, 5, 10, 1.3 prāvṛḍvyatītā vikasatsarojā cābhavaccharat //
ViPur, 5, 10, 24.1 tasmātprāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ /
Viṣṇusmṛti
ViSmṛ, 9, 28.1 prāvṛṣi ca //
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
ViSmṛ, 95, 3.1 ākāśaśāyī prāvṛṣi //
Śatakatraya
ŚTr, 2, 92.2 unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam //
Abhidhānacintāmaṇi
AbhCint, 2, 71.2 varṣāstapātyayaḥ prāvṛṇmeghakālāgamau kṣarī //
Ayurvedarasāyana
Bhāgavatapurāṇa
BhāgPur, 1, 5, 23.2 nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām //
BhāgPur, 4, 24, 45.1 snigdhaprāvṛḍghanaśyāmaṃ sarvasaundaryasaṅgraham /
Garuḍapurāṇa
GarPur, 1, 43, 5.1 prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
GarPur, 1, 43, 8.2 nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam //
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
Kathāsaritsāgara
KSS, 1, 2, 56.1 kadācidatha samprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ /
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 40.2 tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī //
KṛṣiPar, 1, 55.2 yena yenājasaṃkrāntistena prāvṛṭphalaṃ bhavet //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 teṣu āmagandhatā prāvṛṭkālaja iti 'vasthitiṃ puṃso iti kvacidaduṣṭā yakṛtplīhasthenaiva 'pyarthaḥ //
Rasaratnākara
RRĀ, V.kh., 6, 70.1 auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
Rasendracintāmaṇi
RCint, 8, 125.1 śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 60.2 prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam //
RājNigh, Sattvādivarga, 78.1 varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.1, 1.0 tailaṃ prāvṛṣi śasyata iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
Skandapurāṇa
SkPur, 13, 82.2 surabhikusumareṇukᄆptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 15.0 te'bhīśavaḥ prāvṛṣi varṣākāle udvāntatoyā udgīrṇapayaskāḥ //
Tantrāloka
TĀ, 1, 3.2 prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm //
Ānandakanda
ĀK, 1, 19, 46.2 prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate //
ĀK, 1, 19, 50.1 prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam /
ĀK, 1, 19, 54.1 grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam /
ĀK, 1, 19, 178.1 prāvṛṭśiśirahemante snigdhaṃ coṣṇataraṃ bhajet /
ĀK, 2, 8, 159.1 samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame /
Āryāsaptaśatī
Āsapt, 2, 242.2 kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā //
Āsapt, 2, 362.1 prāvṛṣi śailaśreṇīnitambam uhhan digantare bhramasi /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 5, 34.2 jhillījhaṅkāravācāle kāle prāvṛṣi cāgate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 103, 60.2 prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 88.1 garjanprāvṛṣi kāle tu viṣāṇābhyāṃ bhuvaṃ likhan /
SkPur (Rkh), Revākhaṇḍa, 178, 23.1 prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā /