Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 15.0 prāvṛṭśaratkāladivāṃ je //
Carakasaṃhitā
Ca, Sū., 5, 57.1 prāvṛṭśaradvasanteṣu gatameghe nabhastale /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Mahābhārata
MBh, 1, 139, 2.2 prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ /
MBh, 1, 167, 2.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā /
MBh, 6, 101, 17.1 udvṛttasya mahārāja prāvṛṭkālena pūryataḥ /
MBh, 7, 9, 23.2 gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam //
MBh, 7, 143, 23.2 prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ //
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 9, 21, 17.2 kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi //
MBh, 12, 101, 22.1 padātināgabahulā prāvṛṭkāle praśasyate /
Rāmāyaṇa
Rām, Ki, 8, 42.2 vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ //
Rām, Ki, 65, 11.1 acarat parvatasyāgre prāvṛḍambudasaṃnibhe /
Rām, Yu, 57, 67.2 pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ //
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Utt, 32, 6.2 sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 20, 326.2 prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā //
Liṅgapurāṇa
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
Matsyapurāṇa
MPur, 43, 30.1 eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai /
MPur, 43, 32.2 karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām //
MPur, 58, 53.1 prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam /
MPur, 154, 387.2 gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā //
Suśrutasaṃhitā
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 24, 108.1 prāvṛṭśaradvasanteṣu samyak snehādimācaret /
Su, Cik., 37, 51.1 śīte vasante ca divā grīṣmaprāvṛḍghanātyaye /
Tantrākhyāyikā
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
TAkhy, 2, 375.1 bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam //
Viṣṇupurāṇa
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
Viṣṇusmṛti
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 45.1 snigdhaprāvṛḍghanaśyāmaṃ sarvasaundaryasaṅgraham /
Garuḍapurāṇa
GarPur, 1, 43, 5.1 prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
GarPur, 1, 43, 8.2 nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam //
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
Kathāsaritsāgara
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 55.2 yena yenājasaṃkrāntistena prāvṛṭphalaṃ bhavet //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 teṣu āmagandhatā prāvṛṭkālaja iti 'vasthitiṃ puṃso iti kvacidaduṣṭā yakṛtplīhasthenaiva 'pyarthaḥ //
Rasaratnākara
RRĀ, V.kh., 6, 70.1 auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
Rasendracintāmaṇi
RCint, 8, 125.1 śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 60.2 prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam //
Tantrāloka
TĀ, 1, 3.2 prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm //
Ānandakanda
ĀK, 1, 19, 46.2 prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate //
ĀK, 1, 19, 50.1 prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam /
ĀK, 1, 19, 178.1 prāvṛṭśiśirahemante snigdhaṃ coṣṇataraṃ bhajet /
ĀK, 2, 8, 159.1 samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 103, 60.2 prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 23.1 prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā /