Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 3, 34.2 ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye //
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 4, 10.1 gaṅgāsparśanamātreṇa gaṅgāyāṃ līyate priye /
MBhT, 4, 11.1 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye /
MBhT, 5, 9.2 dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye //
MBhT, 6, 14.1 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye /
MBhT, 6, 54.2 dvitīye pañcatattvena pūjayec caṇḍikāṃ priye //
MBhT, 6, 60.2 navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye //
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 11.2 japaṃ samarpayitvā tu named añjalinā priye //
MBhT, 7, 46.1 kūrcabījaṃ samuccārya prāṇamantraṃ tataḥ priye /
MBhT, 8, 23.2 vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye //
MBhT, 8, 30.3 prastareṇa samāloḍya kuryāt kardamavat priye //
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 9, 12.1 dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye /
MBhT, 10, 3.1 devatāyāḥ śarīraṃ ca bījād utpadyate priye /
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 11, 30.2 saptamaṃ puruṣaṃ kānte mātṛvaṃśe samaṃ priye //
MBhT, 12, 3.2 ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye //
MBhT, 12, 10.2 yadi kuryāt tu mohena yajed vāradvayaṃ priye //
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 13, 6.2 bhairavyāḥ prajapen mantrī śaṅkhapadmākhyayā priye //
MBhT, 13, 12.2 mūlena grathitaṃ kuryāt praṇavenāthavā priye //