Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kir, 2, 13.1 abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ /
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 3, 52.1 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ /
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 4, 1.2 upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam //
Kir, 4, 1.2 upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam //
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 4, 25.2 śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 10.2 priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ //
Kir, 8, 13.2 nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ //
Kir, 8, 15.1 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā /
Kir, 8, 19.2 payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī //
Kir, 8, 37.1 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane /
Kir, 8, 41.1 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ /
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 8, 48.2 sakhīṣu nirvācyam adhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī //
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 8, 51.1 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ /
Kir, 8, 53.1 nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ /
Kir, 8, 54.1 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ /
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kir, 9, 27.1 śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ /
Kir, 9, 34.1 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam /
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 9, 36.1 prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ /
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 10, 26.2 priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni //
Kir, 10, 58.2 prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ //
Kir, 11, 24.1 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate /
Kir, 11, 26.2 apriyair iva saṃyogo viprayogaḥ priyaiḥ saha //
Kir, 11, 27.2 vipralambho 'pi lābhāya sati priyasamāgame //
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 35.1 śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ /
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kir, 13, 10.1 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya /
Kir, 13, 25.1 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda /
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kir, 14, 18.2 kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ //
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Kir, 16, 11.1 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī /
Kir, 16, 11.2 neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti //
Kir, 16, 15.1 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ /
Kir, 17, 33.1 anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena /
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kir, 18, 43.1 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge /