Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 9, 45.2 kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam //
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 20, 40.1 vadati priyamatyarthaṃ manyuścāsya mayā kṛtaḥ /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
LiPur, 1, 20, 49.2 anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt //
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 21, 64.1 namo 'stu nṛtyaśīlāya upanṛtyapriyāya ca /
LiPur, 1, 21, 65.1 kaṭakaṭāya tigmāya apriyāya priyāya ca /
LiPur, 1, 21, 71.1 vāmapriyāya vāmāya cūḍāmaṇidharāya ca /
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 24, 96.1 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ /
LiPur, 1, 40, 32.2 kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ //
LiPur, 1, 52, 14.1 kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ /
LiPur, 1, 65, 114.2 upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ //
LiPur, 1, 69, 24.2 dātā śūraś ca yajvā ca śrutavānatithipriyaḥ //
LiPur, 1, 69, 67.1 kṛṣṇasya tāsu sarvāsu priyā jyeṣṭhā ca rukmiṇī /
LiPur, 1, 70, 214.1 rajaḥpriyāṃstataḥ so'tha mānasānasṛjatsutān /
LiPur, 1, 71, 142.1 tataḥ kapardī nandīśo mahādevapriyo muniḥ /
LiPur, 1, 80, 40.1 nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ /
LiPur, 1, 80, 42.1 bhūṣitā bhūṣitaiś cānyair maṇḍitā maṇḍanapriyāḥ /
LiPur, 1, 82, 20.1 manonmanī mahādevī māyāvī maṇḍanapriyā /
LiPur, 1, 82, 115.1 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet /
LiPur, 1, 85, 21.1 matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ /
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 134.1 yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā /
LiPur, 1, 85, 183.1 gurupriyakaro mantraṃ viniyoktuṃ tato'rhati /
LiPur, 1, 86, 156.2 dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam //
LiPur, 1, 92, 85.2 mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 1, 96, 51.2 cakraṃ vikramato yasya cakrapāṇe tava priyam //
LiPur, 1, 98, 39.2 ugraḥ paśupatis tārkṣyaḥ priyabhaktaḥ priyaṃvadaḥ //
LiPur, 1, 98, 45.2 brahmadhṛg viśvasṛk svargaḥ karṇikāraḥ priyaḥ kaviḥ //
LiPur, 1, 98, 120.2 śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ //
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 1, 98, 152.2 anuttamo durādharṣo madhuraḥ priyadarśanaḥ //
LiPur, 1, 98, 156.2 stavyastavapriyaḥ stotā vyāsamūrtir anākulaḥ //
LiPur, 1, 107, 13.2 na labhante priyāṇyeṣāṃ no tuṣyati sadā bhavaḥ //
LiPur, 2, 5, 38.2 bhaktipriyo 'haṃ satataṃ tasmāddātumihāgataḥ //
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 13, 7.2 svāhā patnyātmanastasya proktā paśupateḥ priyā //
LiPur, 2, 20, 21.2 gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam //
LiPur, 2, 55, 27.2 tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye //