Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 2, 2, 3, 2.0 sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
Aitareyabrāhmaṇa
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
AB, 1, 21, 6.0 etābhir hāśvinoḥ kakṣīvān priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 24, 12.0 avatsāro vā etenāgneḥ priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 3, 8, 7.0 priyeṇaivainaṃ tad dhāmnā samardhayati //
AB, 3, 8, 8.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 17.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 4.0 tad u gārtsamadam etena vai gṛtsamada indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 11.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Aitareyopaniṣad
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
AU, 1, 3, 14.4 parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //
Atharvaprāyaścittāni
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
Atharvaveda (Paippalāda)
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
AVP, 5, 12, 3.1 bāṇavāṁ iṣudher iva kṛṇvan pitror yathā priyam /
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 5, 24, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVP, 10, 2, 7.2 tvaṃ devānāṃ bhava priyas tvayi gāvo adhiśritāḥ //
AVP, 10, 2, 8.2 tavā yantu havaṃ devās tvaṃ priyo bṛhaspateḥ //
AVP, 12, 2, 2.2 jane priyam iva śevadhiṃ takmānaṃ pari dadmasi //
AVP, 12, 8, 6.3 priyo dṛśe bhūtvā gandharvaḥ sacate striyaṃ tam ito nāśayāmasi //
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 2, 34, 2.2 upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ //
AVŚ, 2, 36, 4.1 yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva /
AVŚ, 3, 5, 3.1 yaṃ nidadhur vanaspatau guhyaṃ devāḥ priyaṃ maṇim /
AVŚ, 3, 25, 4.2 mṛdur nimanyuḥ kevalī priyavādiny anuvratā //
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 4, 37, 11.2 priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ /
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 6, 130, 2.1 asau me smaratād iti priyo me smaratād iti /
AVŚ, 7, 14, 1.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim //
AVŚ, 7, 29, 2.1 agnāviṣṇū mahi dhāma priyam vāṃ vītho ghṛtasya guhyā juṣāṇau /
AVŚ, 7, 32, 1.1 upa priyaṃ panipnatam yuvānam āhutīvṛdham /
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 61, 1.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 9, 1, 11.1 yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ /
AVŚ, 9, 1, 12.1 yathā somo dvitīye savana indrāgnyor bhavati priyaḥ /
AVŚ, 9, 1, 13.1 yathā somas tṛtīye savana ṛbhūṇāṃ bhavati priyaḥ /
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
AVŚ, 10, 2, 9.1 priyāpriyāṇi bahulā svapnaṃ saṃbādhatandryaḥ /
AVŚ, 10, 8, 25.2 tataḥ pariṣvajīyasī devatā sā mama priyā //
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 10, 5.2 ayaṃ balir va āhutas triṣandher āhutiḥ priyā //
AVŚ, 11, 10, 15.1 sarve devā atyāyantu triṣandher āhutiḥ priyā /
AVŚ, 12, 1, 7.2 sā no madhu priyaṃ duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 20.2 agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 3, 1.1 pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te /
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 14, 1, 21.1 iha priyaṃ prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 17, 1, 2.3 īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam //
AVŚ, 17, 1, 3.3 īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam //
AVŚ, 17, 1, 4.3 īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam //
AVŚ, 17, 1, 5.3 īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam //
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 3, 45.1 upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
AVŚ, 18, 3, 53.1 imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 4, 41.1 sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam /
AVŚ, 18, 4, 61.1 akṣann amīmadanta hy ava priyāṁ adhūṣata /
Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 19.2 vanapratiṣṭhaḥ saṃtuṣṭaś cīracarmajalapriyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 27.2 taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 34.2 taṃ mā priyaṃ prajānāṃ kurvadhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 2, 5, 13.6 prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti //
BaudhGS, 3, 1, 6.2 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 2, 7.1 atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 19.0 prastare juhūṃ juhūr asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 19.0 prastare juhūṃ juhūr asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 20.0 uttarām upabhṛtam upabhṛd asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 20.0 uttarām upabhṛtam upabhṛd asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 21.0 uttarāṃ dhruvām dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 21.0 uttarāṃ dhruvām dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
BaudhŚS, 18, 13, 18.0 priyaṃ tavaitad iti //
BaudhŚS, 18, 13, 19.0 kiṃ me bhagavaḥ priyaṃ bhaviṣyatīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.8 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BhārGS, 1, 12, 28.0 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 1, 25, 4.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
BhārGS, 2, 21, 6.5 taṃ mā hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu mā priyā abhirakṣantu mā priyāḥ /
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu mā priyā abhirakṣantu mā priyāḥ /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 8.3 ātmānam eva priyam upāsīta /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 10.16 tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ //
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 1, 3.11 priyam ity enad upāsīta /
BĀU, 4, 1, 3.12 kā priyatā yājñavalkya /
BĀU, 4, 2, 2.3 parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ //
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 5, 5.2 priyā vai khalu no bhavatī satī priyam avṛdhat /
BĀU, 4, 5, 5.2 priyā vai khalu no bhavatī satī priyam avṛdhat /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
Chāndogyopaniṣad
ChU, 5, 12, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.2 atsy annaṃ paśyasi priyam /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 8, 12, 1.3 ātto vai saśarīraḥ priyāpriyābhyām /
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
ChU, 8, 12, 1.5 aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 30.1 yuktaḥ priyahitayoḥ //
GautDhS, 2, 1, 4.1 ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥ saṃpradānam anyatra yathoktāt //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 14.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 11.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 16.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 39, 24.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 12.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 48.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 22, 10.0 devāḥ priye dhāmani madanti //
GB, 1, 3, 19, 5.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 4, 23, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 2, 2, 2, 3.0 yā na imāḥ priyās tanvas tāḥ samavadyāmahā iti //
GB, 2, 3, 5, 9.0 priyābhyām eva tat tanūbhyāṃ samardhayati //
GB, 2, 3, 5, 10.0 priyayā tanvā samṛdhyate ya evaṃ veda //
GB, 2, 3, 19, 2.0 viśveṣām eva tad devānāṃ tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 4.0 agner eva tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 11.0 sūryasyaiva tena priyaṃ dhāmopaiti //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 5, 13, 18.0 priyeṇaiva dhāmnā samṛdhyate ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 12, 6.2 sarve kāmā abhiyantu naḥ priyā abhisravantu naḥ priyāḥ /
HirGS, 1, 12, 6.2 sarve kāmā abhiyantu naḥ priyā abhisravantu naḥ priyāḥ /
HirGS, 1, 13, 3.3 taṃ mā kuru priyaṃ prajānām adhipatiṃ paśūnām /
HirGS, 2, 4, 2.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 26.0 mitrāṇāṃ priyo bhūyāsam iti //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 2, 10, 2.1 tasya ha prajāpater devāḥ priyāḥ putrā anta āsuḥ /
JUB, 3, 3, 7.1 taddha viśvāmitraḥ śrameṇa tapasā vratacaryeṇendrasya priyaṃ dhāmopajagāma //
JUB, 3, 29, 1.3 tau hānyonyasya priyāv āsatuḥ //
JUB, 3, 30, 3.1 pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa /
Jaiminīyabrāhmaṇa
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 49, 18.0 parokṣapriyā iva hi devāḥ //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 112, 24.0 etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ //
JB, 1, 112, 25.0 priyeṇaivainat tad dhāmnā samardhayati //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 6.0 śyaitaṃ ha vā agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 166, 1.0 athaitā bhavanti abhi priyāṇi pavate canohita iti //
JB, 1, 166, 4.0 tābhya etābhir evargbhiḥ prāṇān adadhād abhi priyāṇi pavate canohita iti //
JB, 1, 166, 5.0 prajā vai priyam //
JB, 1, 176, 11.0 priyaṃ mitraṃ nu śaṃsiṣam iti //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 178, 23.0 priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 8.0 priyam iti //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 272, 3.0 sa hovāca gāyatrīm evāhaṃ priyam upāsa iti //
JB, 1, 272, 5.0 prāṇo vai priyam //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 334, 11.0 yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 334, 13.0 tad u hainat samṛddhaṃ priyeṇo eva dhāmnā samardhayati //
JB, 2, 419, 7.0 taddhāsya priyam āsa //
JB, 3, 124, 1.0 taddhāsya priyam āsa //
Jaiminīyaśrautasūtra
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 3, 19.1 priyaṃ priyāṇām ity uttarato 'gner dhenvādīnyanumantrayate //
KauśS, 8, 3, 19.1 priyaṃ priyāṇām ity uttarato 'gner dhenvādīnyanumantrayate //
KauśS, 10, 3, 20.0 sumaṅgalī prataraṇīha priyaṃ mā hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 5.0 tāṃ sampraty etām anubrūyād upa priyaṃ panipnatam iti //
Kauṣītakyupaniṣad
KU, 1, 4.9 tasya priyā jñātayaḥ sukṛtam upayanti /
Kaṭhopaniṣad
KaṭhUp, 2, 3.1 sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
KaṭhUp, 2, 3.1 sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 29.0 priyeṇa dhāmneti vāviśeṣopadeśāt //
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
KātyŚS, 20, 6, 13.0 aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 10, 2.0 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyayā vā vidyām anvicchaṃs tāni tīrthāni brahmaṇaḥ //
KāṭhGS, 41, 18.11 priyāḥ śrutasya bhūyāsma medhayā saṃvidhīmahi /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Kāṭhakasaṃhitā
KS, 6, 2, 45.0 priyam eva dhāmāgnaye prādāt //
KS, 7, 6, 17.0 saṃ priyeṇa dhāmneti //
KS, 7, 6, 18.0 paśavo vā agneḥ priyaṃ dhāma //
KS, 7, 8, 28.0 eṣā vā agneḥ priyā tanūr yā varūthyā //
KS, 7, 8, 29.0 priyayaivainaṃ tanvopāsthita //
KS, 7, 9, 62.0 yo 'sya priyaḥ putras syāt tasya nāma gṛhṇīyāt //
KS, 8, 2, 7.0 paśūnāṃ vā etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 2, 9.0 paśūnām eva priyaṃ dhāmopāpnoti //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 15, 24.0 te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata //
KS, 10, 11, 47.0 priyam evainaṃ sajātānāṃ karoti //
KS, 13, 4, 63.0 oṣadhīnāṃ vā eṣā priyā //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 19, 5, 23.0 anuṣṭub vā agneḥ priyā tanūḥ //
KS, 19, 5, 24.0 priyayaivainaṃ tanvā paridadhāti //
KS, 19, 5, 66.0 eṣā vā agneḥ priyā tanūr yad ajā //
KS, 19, 5, 67.0 priyayaivainaṃ tanvā saṃsṛjati //
KS, 19, 8, 32.0 vāyur vai paśūnāṃ priyaṃ dhāma //
KS, 19, 9, 21.0 eṣā vā agneḥ priyā tanūr yā vaiśvānarī //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 10, 39.0 agner vai priyā tanūs tayā kṛmukaṃ prāviśat //
KS, 19, 10, 41.0 priyām evāsya tanvaṃ tejasā samanakti //
KS, 19, 11, 36.0 etad vā agneḥ priyaṃ dhāma //
KS, 19, 11, 51.0 akrandad agnir ity etayā vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 11, 52.0 agner evaitayā priyaṃ dhāmāvarunddhe //
KS, 19, 12, 2.0 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 12, 3.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 20, 1, 8.0 divaḥ priye dhāmann agniś cetavyaḥ //
KS, 20, 1, 9.0 ūṣā vai divaḥ priyaṃ dhāma //
KS, 20, 1, 10.0 yad ūṣān upavapati diva eva priye dhāmann agniṃ cinute //
KS, 20, 1, 13.0 agner vā eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 1, 16.0 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
KS, 20, 1, 17.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 1, 66.0 priyayaivainau tanvā saṃśāsti //
KS, 20, 7, 46.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
KS, 20, 7, 47.0 priyeṇaivainaṃ dhāmnā samardhayati //
KS, 21, 3, 20.0 yan naivaṃ cinuyāt priyayainaṃ tanvā vyardhayet //
KS, 21, 3, 21.0 yad evaṃ cinute priyayaivainaṃ tanvā samardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 4.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 2, 5, 4.1 abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 4, 4, 17.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 9, 18.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 5, 2, 2.1 sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //
MS, 1, 5, 6, 12.0 eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā //
MS, 1, 5, 6, 13.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 5, 8, 6.0 saṃ priyeṇa dhāmnety āhutayo vā agneḥ priyaṃ dhāma //
MS, 1, 5, 8, 6.0 saṃ priyeṇa dhāmnety āhutayo vā agneḥ priyaṃ dhāma //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
MS, 1, 7, 2, 23.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 2, 26.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 8, 2, 43.0 etad vai tad agneḥ priyaṃ dhāma //
MS, 1, 8, 2, 45.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 10, 3, 9.1 akṣann amīmadanta hy ava priyā adhūṣata /
MS, 2, 1, 8, 22.0 priyam enaṃ sajātānāṃ karoti //
MS, 2, 2, 5, 18.0 yo 'sya priyaḥ syāt tam //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 5, 4, 8.0 oṣadhīnāṃ vā eṣā priyā //
MS, 2, 7, 7, 6.2 purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //
MS, 2, 7, 9, 8.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
MS, 2, 7, 9, 8.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
MS, 2, 11, 3, 14.0 priyaṃ ca me 'nukāmaś ca me //
MS, 2, 13, 7, 8.2 saparyavaḥ purupriyaṃ mitraṃ na kṣetrasādhasam //
MS, 2, 13, 7, 9.2 śociṣkeśaṃ purupriyāgne havyāya voḍhave //
MS, 2, 13, 8, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
MS, 3, 6, 9, 3.0 priyo vai devānāṃ dīkṣitaḥ //
MS, 3, 11, 2, 75.0 svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ //
MS, 3, 16, 1, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ //
MS, 3, 16, 1, 14.2 saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv āyāmayanti //
MS, 3, 16, 2, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
MS, 3, 16, 3, 6.1 vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 18.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ /
MānGS, 1, 7, 1.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyāṃ vā vidyayānveṣyan //
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 8, 5, 14.0 abhi priyāṇi pavata iti kāvaṃ prājāpatyaṃ sāma //
PB, 8, 5, 15.0 prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣṭhati //
PB, 8, 5, 15.0 prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣṭhati //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 12, 12, 9.0 vasiṣṭhasya priyaṃ bhavati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 2.0 aindra no gadhi priya itīndriyasya vīryasyāvaruddhyai //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.2 taṃ mā kuru priyaṃ prajānāmadhipatiṃ paśūnām ariṣṭiṃ tanūnāmiti //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 7.1 pari priyā divaḥ kavir ity ete yāṃ kāmayet tāṃ śrāvayet /
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 6.1 etad vā agneḥ priyaṃ dhāma /
TB, 1, 1, 9, 6.3 priyeṇaivainaṃ dhāmnā samardhayati /
TB, 1, 2, 1, 17.7 saṃ yā vaḥ priyās tanuvaḥ /
TB, 1, 2, 1, 17.8 saṃ priyā hṛdayāni vaḥ /
TB, 2, 2, 4, 5.7 tad asya priyam āsīt /
TB, 2, 2, 4, 6.5 ainaṃ priyaṃ gacchati nāpriyam /
TB, 2, 3, 2, 5.14 etad vai paśūnāṃ priyaṃ dhāma /
TB, 2, 3, 2, 5.15 priyeṇaivainaṃ dhāmnā pratyeti //
TB, 2, 3, 9, 5.3 prāṇo hi priyaḥ prajānām /
TB, 2, 3, 9, 5.4 prāṇa iva priyaḥ prajānāṃ bhavati /
TB, 2, 3, 10, 3.10 sa yaḥ kāmayeta priyaḥ syām iti //
TB, 2, 3, 10, 4.1 yaṃ vā kāmayeta priyaḥ syād iti /
TB, 2, 3, 10, 4.10 priyo haiva bhavati //
TB, 2, 3, 11, 1.10 parokṣapriyā iva hi devāḥ //
TB, 2, 3, 11, 2.7 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 3.4 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.1 parokṣapriyā iva hi devāḥ /
TB, 2, 3, 11, 4.8 parokṣapriyā iva hi devāḥ /
TB, 3, 1, 4, 2.10 upa ha vā enaṃ priyam āvartate /
TB, 3, 1, 4, 2.11 saṃ priyeṇa gacchate /
TB, 3, 1, 6, 3.2 priyādityasya subhagā syām iti /
TB, 3, 1, 6, 3.4 tato vai sā priyādityasya subhagābhavat /
TB, 3, 1, 6, 3.5 priyo ha vai samānānāṃ subhago bhavati /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.7 juhūr upabhṛd dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīda /
TS, 1, 1, 11, 2.7 juhūr upabhṛd dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīda /
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 5, 5, 23.2 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā /
TS, 1, 7, 1, 31.2 sā naḥ priyā supratūrtir maghonīti //
TS, 1, 8, 5, 8.1 akṣann amīmadanta hy ava priyā adhūṣata /
TS, 2, 1, 11, 1.9 priyā vo nāma //
TS, 2, 1, 11, 2.4 te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ /
TS, 2, 2, 11, 5.1 bhavataḥ priyam evainaṃ samānānāṃ karoti /
TS, 3, 1, 9, 2.3 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma /
TS, 5, 1, 5, 23.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 1, 5, 24.1 priyayaivainaṃ tanuvā paridadhāti //
TS, 5, 1, 6, 22.1 eṣā vā agneḥ priyā tanūr yad ajā //
TS, 5, 1, 6, 23.1 priyayaivainaṃ tanuvā saṃsṛjati //
TS, 5, 1, 9, 54.1 etad vā agneḥ priyaṃ dhāma yad ājyam //
TS, 5, 1, 9, 55.1 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
TS, 5, 2, 1, 2.4 tayā vai so 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 2.5 yad etām anvāhāgner evaitayā priyaṃ dhāmāvarunddhe /
TS, 5, 2, 1, 2.9 chandāṃsi khalu vā agneḥ priyā tanūḥ /
TS, 5, 2, 1, 2.10 priyām evāsya tanuvam abhi //
TS, 5, 2, 1, 6.4 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 6.5 agner evaitena priyaṃ dhāmāvarunddhe /
TS, 5, 2, 3, 27.1 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
TS, 5, 2, 3, 28.1 agner evaitena priyaṃ dhāmāvarunddhe //
TS, 5, 2, 4, 4.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 2, 4, 5.1 priyayaivainau tanuvā saṃśāsti //
TS, 5, 3, 10, 23.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 5, 3, 10, 24.0 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 3, 11, 26.0 etad vā agneḥ priyaṃ dhāma //
TS, 5, 3, 11, 27.0 priyam evāsya dhāmopāpnoti //
TS, 5, 3, 11, 35.0 etad vā ṛtūnām priyaṃ dhāma yad ṛtavyāḥ //
TS, 5, 3, 11, 36.0 ṛtūnām eva priyaṃ dhāmāvarunddhe //
TS, 5, 3, 11, 39.0 saṃvatsarasyaiva priyaṃ dhāmopāpnoti //
TS, 5, 5, 1, 24.0 vāyur vai paśūnām priyaṃ dhāma //
TS, 5, 5, 1, 55.0 eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ //
TS, 5, 5, 1, 56.0 priyām evāsya tanuvam avarunddhe //
TS, 5, 7, 3, 4.5 eṣā khalu vā agneḥ priyā tanūr yad vaiśvānaraḥ /
TS, 5, 7, 3, 4.6 priyāyām evaināṃ tanuvām pratiṣṭhāpayati /
TS, 6, 1, 7, 5.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 6, 2, 2, 11.0 yā na imāḥ priyās tanuvas tāḥ samavadyāmahai //
TS, 6, 3, 5, 4.13 etad vā agneḥ priyaṃ dhāma yad ājyam /
TS, 6, 3, 5, 4.14 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 6, 6, 8, 13.0 sa priyās tanūr apanyadhatta //
TS, 6, 6, 11, 42.0 indrasya priyaṃ dhāmopāpnoti //
Taittirīyopaniṣad
TU, 1, 11, 1.5 ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ /
Taittirīyāraṇyaka
TĀ, 5, 2, 13.12 eṣā vā agneḥ priyā tanūḥ /
TĀ, 5, 2, 13.14 priyayaivainaṃ tanuvā saṃsṛjati /
TĀ, 5, 4, 12.6 yo vai gharmasya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.8 eṣa ha vā asya priyāṃ tanuvam ākrāmati /
TĀ, 5, 11, 2.8 ete vā etasya priye tanuvau /
TĀ, 5, 11, 2.9 ete asya priye nāmanī /
TĀ, 5, 11, 2.10 priyayaivainaṃ tanuvā //
TĀ, 5, 11, 3.1 priyeṇa nāmnā samardhayati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
Vaitānasūtra
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 8, 3, 21.1 pañcama endra no gadhi priya iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 32.4 dhāma nāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam asi //
VSM, 2, 6.1 ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.1 ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.2 ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.2 ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.3 ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.3 ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.4 priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.4 priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 17.3 agneḥ priyaṃ pātho 'pītam //
VSM, 3, 19.2 saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmiṣīya //
VSM, 3, 51.1 akṣann amīmadanta hy ava priyā adhūṣata /
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 6, 11.2 revati yajamāne priyaṃ dhā āviśa /
VSM, 8, 50.1 uśik tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi /
VSM, 8, 50.2 vaśī tvaṃ deva somendrasya priyaṃ pātho 'pīhi /
VSM, 8, 50.3 asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi //
VSM, 11, 72.2 purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ //
VSM, 12, 27.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
VSM, 12, 27.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
VSM, 12, 117.1 agniḥ priyeṣu dhāmasu kāmo bhūtasya bhavyasya /
Vārāhagṛhyasūtra
VārGS, 4, 3.5 priyāḥ śaṃ na āpo dhanvanyāḥ śaṃ naḥ santu nūpyāḥ /
VārGS, 5, 34.2 priyāḥ śrutasya bhūyasmāyuṣmantaḥ sumedhasaḥ /
VārGS, 8, 12.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyaḥ vidyayā vā vidyām anvicchan //
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 14.0 nānabhibhāṣito gurum abhibhāṣeta priyād anyat //
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 7, 5.0 priyā apriyāś cātithayaḥ svargaṃ lokaṃ gamayantīti vijñāyate //
ĀpDhS, 2, 7, 14.4 vrātya yathā te priyaṃ tathāstviti /
Āpastambagṛhyasūtra
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.12 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 18, 9, 9.1 tayā bhrātṛvyavantaṃ priyaṃ vā yājayet //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 20, 13, 4.1 āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 8.1 iha priyaṃ prajayā te samṛdhyatām iti gṛhaṃ praveśayet //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.3 viṣṇur idaṃ viṣṇur vicakrame tad asya priyam abhi pātho aśyām /
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 2, 2, 3, 4.3 tenāgneḥ priyaṃ dhāmopajagāma /
ŚBM, 2, 2, 3, 5.2 evaṃ haivāgneḥ priyaṃ dhāmopagacchati /
ŚBM, 2, 2, 3, 15.2 evaṃ hi tvaṣṭāgneḥ priyaṃ dhāmopāgacchat /
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 10, 1, 3, 11.2 etaddhāsya priyaṃ dhāma yad yaviṣṭha iti /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 5, 2, 12.3 ete eva tad devate mithunena priyeṇa dhāmnā samardhayati /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 9, 6.0 puraṃdhir yoṣeti yoṣityeva rūpaṃ dadhāti tasmād rūpiṇī yuvatiḥ priyā bhāvukā //
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 22.0 iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 20.0 priyam indrasya dhāmopajagāmeti //
ŚāṅkhĀ, 1, 6, 1.0 viśvāmitro ha vā indrasya priyaṃ dhāmopajagāma śastreṇa ca vratacaryayā //
ŚāṅkhĀ, 3, 4, 12.0 tasya priyā jñātayaḥ sukṛtam upayanti apriyā duṣkṛtam //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 11.0 priyo haiva bhavati //
ŚāṅkhĀ, 5, 1, 1.0 pratardano ha vai daivodāsir indrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca //
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai vā jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai vā jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
Ṛgveda
ṚV, 1, 12, 2.2 havyavāham purupriyam //
ṚV, 1, 13, 3.1 narāśaṃsam iha priyam asmin yajña upa hvaye /
ṚV, 1, 18, 6.1 sadasas patim adbhutam priyam indrasya kāmyam /
ṚV, 1, 25, 17.2 hoteva kṣadase priyam //
ṚV, 1, 26, 7.1 priyo no astu viśpatir hotā mandro vareṇyaḥ /
ṚV, 1, 26, 7.2 priyāḥ svagnayo vayam //
ṚV, 1, 31, 17.2 accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam //
ṚV, 1, 44, 3.1 adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam /
ṚV, 1, 45, 6.2 śociṣkeśam purupriyāgne havyāya voḍhave //
ṚV, 1, 46, 1.1 eṣo uṣā apūrvyā vy ucchati priyā divaḥ /
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 75, 2.1 athā te aṅgirastamāgne vedhastama priyam /
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 82, 2.1 akṣann amīmadanta hy ava priyā adhūṣata /
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 83, 2.2 prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva //
ṚV, 1, 84, 11.2 priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 87, 6.2 te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ //
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 6.2 priyastotro vanaspatiḥ //
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 110, 7.2 yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām //
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 124, 4.1 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi /
ṚV, 1, 127, 7.3 priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ //
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 128, 8.1 agniṃ hotāram īᄆate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire /
ṚV, 1, 140, 1.1 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye /
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 142, 4.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 151, 1.2 arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ //
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 152, 4.2 anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma //
ṚV, 1, 152, 6.1 ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan /
ṚV, 1, 154, 5.1 tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti /
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 162, 3.2 abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
ṚV, 1, 162, 16.2 saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti //
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 189, 4.1 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān /
ṚV, 2, 4, 3.1 agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram /
ṚV, 2, 12, 15.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 2, 27, 17.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 28, 11.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 29, 7.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 2, 38, 10.2 āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma //
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 3, 3, 4.2 ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ //
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 7, 7.1 adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ /
ṚV, 3, 23, 3.1 daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam /
ṚV, 3, 32, 7.2 yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte //
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 32, 15.2 sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram //
ṚV, 3, 38, 1.2 abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ //
ṚV, 3, 41, 8.1 māre asmad vi mumuco haripriyārvāṅ yāhi /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 54, 17.2 sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ //
ṚV, 3, 55, 10.1 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ /
ṚV, 4, 1, 12.2 spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe //
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 5, 4.2 pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi //
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 8, 3.2 dāti priyāṇi cid vasu //
ṚV, 4, 17, 9.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma //
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 25, 5.2 priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī //
ṚV, 4, 41, 7.2 vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū //
ṚV, 4, 45, 3.1 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham /
ṚV, 4, 49, 1.1 idaṃ vām āsye haviḥ priyam indrābṛhaspatī /
ṚV, 4, 52, 7.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam /
ṚV, 5, 1, 9.2 īᄆenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām //
ṚV, 5, 5, 3.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 5, 18, 1.1 prātar agniḥ purupriyo viśa stavetātithiḥ /
ṚV, 5, 19, 4.1 priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā /
ṚV, 5, 23, 3.2 hotāraṃ sadmasu priyaṃ vyanti vāryā puru //
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 43, 5.2 harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ //
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 51, 4.2 priya indrāya vāyave //
ṚV, 5, 64, 3.2 asya priyasya śarmaṇy ahiṃsānasya saścire //
ṚV, 5, 82, 2.1 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ṚV, 5, 85, 1.1 pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya /
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 6, 1, 6.1 saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān /
ṚV, 6, 2, 7.1 adhā hi vikṣv īḍyo 'si priyo no atithiḥ /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 16, 42.1 ā jātaṃ jātavedasi priyaṃ śiśītātithim /
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 6, 46, 12.1 yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām /
ṚV, 6, 48, 1.2 pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam //
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 6, 53, 6.1 vi pūṣann ārayā tuda paṇer iccha hṛdi priyam /
ṚV, 6, 61, 10.1 uta naḥ priyā priyāsu saptasvasā sujuṣṭā /
ṚV, 6, 61, 10.1 uta naḥ priyā priyāsu saptasvasā sujuṣṭā /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 67, 9.1 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti /
ṚV, 6, 68, 9.1 pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ /
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
ṚV, 7, 16, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 19, 7.2 trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma //
ṚV, 7, 19, 8.1 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ /
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 26, 4.2 mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi //
ṚV, 7, 32, 15.1 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu /
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 59, 2.1 yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ /
ṚV, 7, 60, 1.2 vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ //
ṚV, 7, 68, 5.2 yo vām omānaṃ dadhate priyaḥ san //
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 8, 4.1 ā no yātaṃ divas pary āntarikṣād adhapriyā /
ṚV, 8, 12, 10.2 saparyantī purupriyā mimīta it //
ṚV, 8, 12, 32.1 yad asya dhāmani priye samīcīnāso asvaran /
ṚV, 8, 13, 24.2 ni barhiṣi priye sadad adha dvitā //
ṚV, 8, 18, 4.2 smat sūribhiḥ purupriye suśarmabhiḥ //
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 24, 4.1 ā nirekam uta priyam indra darṣi janānām /
ṚV, 8, 27, 6.1 abhi priyā maruto yā vo aśvyā havyā mitra prayāthana /
ṚV, 8, 27, 19.1 yad adya sūrya udyati priyakṣatrā ṛtaṃ dadha /
ṚV, 8, 31, 14.2 saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam //
ṚV, 8, 43, 31.1 agnim mandram purupriyaṃ śīram pāvakaśociṣam /
ṚV, 8, 46, 29.1 adha priyam iṣirāya ṣaṣṭiṃ sahasrāsanam /
ṚV, 8, 48, 14.2 vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 8, 50, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚV, 8, 64, 11.1 ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ /
ṚV, 8, 71, 2.1 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta /
ṚV, 8, 74, 1.1 viśo viśo vo atithiṃ vājayantaḥ purupriyam /
ṚV, 8, 74, 8.1 sā te agne śantamā caniṣṭhā bhavatu priyā /
ṚV, 8, 84, 1.1 preṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam /
ṚV, 8, 87, 1.2 madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe //
ṚV, 8, 98, 4.1 endra no gadhi priyaḥ satrājid agohyaḥ /
ṚV, 8, 103, 10.1 preṣṭham u priyāṇāṃ stuhy āsāvātithim /
ṚV, 9, 2, 3.1 adhukṣata priyam madhu dhārā sutasya vedhasaḥ /
ṚV, 9, 7, 6.1 avyo vāre pari priyo harir vaneṣu sīdati /
ṚV, 9, 8, 1.1 ete somā abhi priyam indrasya kāmam akṣaran /
ṚV, 9, 9, 1.1 pari priyā divaḥ kavir vayāṃsi naptyor hitaḥ /
ṚV, 9, 10, 9.1 abhi priyā divas padam adhvaryubhir guhā hitam /
ṚV, 9, 12, 8.1 abhi priyā divas padā somo hinvāno arṣati /
ṚV, 9, 17, 6.2 dadhānāś cakṣasi priyam //
ṚV, 9, 25, 3.1 saṃ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ /
ṚV, 9, 32, 5.1 abhi gāvo anūṣata yoṣā jāram iva priyam /
ṚV, 9, 38, 6.2 krandan yonim abhi priyam //
ṚV, 9, 39, 1.1 āśur arṣa bṛhanmate pari priyeṇa dhāmnā /
ṚV, 9, 50, 3.1 avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 52, 2.1 tava pratnebhir adhvabhir avyo vāre pari priyaḥ /
ṚV, 9, 55, 2.2 ni barhiṣi priye sadaḥ //
ṚV, 9, 57, 2.1 abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati /
ṚV, 9, 63, 23.2 priyaḥ samudram ā viśa //
ṚV, 9, 64, 10.1 induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī /
ṚV, 9, 64, 27.2 priyaḥ samudram ā viśa //
ṚV, 9, 67, 29.1 upa priyam panipnataṃ yuvānam āhutīvṛdham /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 72, 4.1 nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ /
ṚV, 9, 73, 2.2 madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan //
ṚV, 9, 75, 1.1 abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate /
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 96, 9.1 pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya /
ṚV, 9, 96, 23.1 apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ /
ṚV, 9, 97, 3.1 sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme /
ṚV, 9, 97, 12.1 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan /
ṚV, 9, 97, 38.2 priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat //
ṚV, 9, 98, 6.2 priyam indrasya kāmyam prasnāpayanty ūrmiṇam //
ṚV, 9, 100, 1.1 abhī navante adruhaḥ priyam indrasya kāmyam /
ṚV, 9, 101, 8.1 sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ /
ṚV, 9, 102, 1.2 viśvā pari priyā bhuvad adha dvitā //
ṚV, 9, 102, 2.2 yajñasya sapta dhāmabhir adha priyam //
ṚV, 9, 107, 5.1 duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat /
ṚV, 9, 107, 6.1 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ /
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 9, 108, 8.1 sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane /
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 15, 5.1 upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
ṚV, 10, 16, 8.1 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 25, 10.1 ayaṃ gha sa turo mada indrasya vardhata priyaḥ /
ṚV, 10, 40, 11.2 priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi //
ṚV, 10, 40, 12.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
ṚV, 10, 45, 10.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
ṚV, 10, 45, 10.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
ṚV, 10, 49, 4.2 aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe //
ṚV, 10, 53, 7.2 aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam //
ṚV, 10, 54, 6.2 adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci //
ṚV, 10, 55, 2.2 pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca //
ṚV, 10, 55, 2.2 pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca //
ṚV, 10, 56, 1.2 saṃveśane tanvaś cārur edhi priyo devānām parame janitre //
ṚV, 10, 70, 7.1 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe /
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 86, 5.1 priyā taṣṭāni me kapir vyaktā vy adūduṣat /
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 96, 11.1 ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam /
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 119, 4.1 upa mā matir asthita vāśrā putram iva priyam /
ṚV, 10, 122, 6.1 iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato /
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
ṚV, 10, 123, 7.2 vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nāma janata priyāṇi //
ṚV, 10, 123, 8.2 bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi //
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
ṚV, 10, 132, 3.1 adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ /
ṚV, 10, 132, 5.2 avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā //
ṚV, 10, 132, 6.2 ava priyā didiṣṭana sūro ninikta raśmibhiḥ //
ṚV, 10, 138, 2.1 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam /
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 151, 2.1 priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ /
ṚV, 10, 151, 2.1 priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ /
ṚV, 10, 151, 2.2 priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi //
Ṛgvedakhilāni
ṚVKh, 3, 2, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚVKh, 3, 15, 32.2 tena no 'dya viśve devāḥ saṃ priyaṃ samavīvanan //
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
ṚVKh, 4, 2, 5.1 stoṣyāmi prayato devīṃ śaraṇyām bahvṛcapriyām /
ṚVKh, 4, 6, 3.2 tena māṃ sūryatvacam akaram puruṣapriyam //
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 6, 10.2 priyaṃ viśveṣu goptreṣu mayi dhehi rucā rucam //
ṚVKh, 4, 8, 7.1 sadaspatim adbhutaṃ priyam indrasya kāmyam /
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 17, 41.1 priyam ekaputraṃ badhnīyāt //
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 38.0 priyavaśe vadaḥ khac //
Aṣṭādhyāyī, 3, 2, 56.0 āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣv acvau kṛñaḥ karaṇe khyun //
Aṣṭādhyāyī, 4, 4, 95.0 hṛdayasya priyaḥ //
Aṣṭādhyāyī, 5, 4, 63.0 sukhapriyād ānulomye //
Aṣṭādhyāyī, 6, 2, 15.0 sukhapriyayor hite //
Aṣṭādhyāyī, 6, 3, 34.0 striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyām apūraṇīpriyādiṣu //
Aṣṭādhyāyī, 6, 4, 157.0 priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ //
Aṣṭādhyāyī, 8, 1, 13.0 akṛcchre priyasukhayor anyatarasyām //
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 1, 81.2 bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra //
BCar, 1, 82.2 kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma //
BCar, 2, 48.2 kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargamivārurukṣan //
BCar, 3, 57.2 saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi //
BCar, 3, 57.2 saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi //
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 50.2 svapiti sma tathāparā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva //
BCar, 7, 21.1 priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
BCar, 8, 64.1 dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ /
BCar, 8, 66.2 sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ //
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 23.2 śrutvā bhavānarhati tatpriyārthaṃ snehena tatsneham anuprayātum //
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 33.1 maddhetukaṃ yattu narādhipasya śokaṃ bhavānāha na tatpriyaṃ me /
BCar, 9, 37.2 kasmādakāle vanasaṃśrayaṃ me putrapriyastatrabhavānavocat //
BCar, 9, 59.1 yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva /
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
Carakasaṃhitā
Ca, Sū., 5, 89.1 susparśopacitāṅgaśca balavān priyadarśanaḥ /
Ca, Sū., 7, 22.2 bāṣpanigrahaṇāttatra svapno madyaṃ priyāḥ kathāḥ //
Ca, Sū., 7, 56.1 pāpavṛttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ /
Ca, Sū., 7, 62.2 prāpnuyātkāmalāṃ cogrāṃ vidhiṃ hitvā dadhipriyaḥ //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 21, 29.2 cintāvyavāyavyāyāmavirāmaḥ priyadarśanam //
Ca, Sū., 24, 31.1 sakrodhaparuṣābhāṣaṃ saṃprahārakalipriyam /
Ca, Sū., 24, 51.1 vismāpanaiḥ smāraṇaiśca priyaśrutibhireva ca /
Ca, Sū., 25, 45.1 pathyaṃ patho 'napetaṃ yadyaccoktaṃ manasaḥ priyam /
Ca, Sū., 27, 111.1 mukhapriyaṃ ca rūkṣaṃ ca mūtralaṃ trapusaṃ tv ati /
Ca, Sū., 27, 123.2 tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam /
Ca, Sū., 27, 133.1 nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam /
Ca, Sū., 28, 36.2 rajomohāvṛtātmānaḥ priyameva tu laukikāḥ //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 17.1 tatra jñānavijñānavacanaprativacanaśaktisaṃpannenākopanenānupaskṛtavidyenānasūyakenānuneyenānunayakovidena kleśakṣameṇa priyasaṃbhāṣaṇena ca saha saṃdhāyasaṃbhāṣā vidhīyate /
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Śār., 4, 15.6 tasmāt priyahitābhyāṃ garbhiṇīṃ viśeṣeṇopacaranti kuśalāḥ //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 8, 9.6 sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā /
Ca, Indr., 7, 11.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
Ca, Cik., 1, 19.2 ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām //
Ca, Cik., 3, 158.1 yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat /
Ca, Cik., 3, 265.1 priyāḥ pradakṣiṇācārāḥ pramadāścandanokṣitāḥ /
Ca, Cik., 4, 108.1 priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām /
Ca, Cik., 1, 4, 26.1 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke /
Ca, Cik., 1, 4, 30.2 ahiṃsakamanāyāsaṃ praśāntaṃ priyavādinam //
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Ca, Cik., 2, 2, 31.2 iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam //
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Ca, Cik., 2, 3, 24.2 gṛhaśayyāsanasukhair vāsobhirahataiḥ priyaiḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 7, 41.14 kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 144.3 katamāni catvāri yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca /
Mahābhārata
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 1, 27.2 chandovṛttaiśca vividhair anvitaṃ viduṣāṃ priyam /
MBh, 1, 1, 63.8 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā /
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 1, 93.1 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 1, 1, 178.2 jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ //
MBh, 1, 2, 31.1 ātmeva veditavyeṣu priyeṣviva ca jīvitam /
MBh, 1, 2, 199.1 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam /
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 93.2 kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 9, 4.2 samyag ārādhitāstena saṃjīvatu mama priyā //
MBh, 1, 9, 5.6 yadi me niścalā bhaktir mama jīvatu sā priyā /
MBh, 1, 9, 11.3 śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā /
MBh, 1, 23, 5.2 manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam /
MBh, 1, 25, 3.6 niṣādā me prayacchanti satataṃ priyakāriṇaḥ /
MBh, 1, 30, 15.8 ajaraścāmaraścaiva devānāṃ supriyo bhava /
MBh, 1, 32, 4.3 śītavātātapasahaḥ parityaktapriyāpriyaḥ /
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 35, 7.1 hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ /
MBh, 1, 37, 20.2 na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 42, 1.6 tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā //
MBh, 1, 42, 6.1 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ /
MBh, 1, 43, 10.2 upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī //
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 45, 19.4 ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ //
MBh, 1, 46, 41.1 uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam /
MBh, 1, 46, 41.1 uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam /
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 55, 21.3 sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ /
MBh, 1, 55, 31.6 dhairyād dharmācca satyācca vijayāccādhikaṃ priyam /
MBh, 1, 56, 22.2 putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ //
MBh, 1, 57, 7.1 diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ /
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 57, 57.8 anapatyasya dāśasya sutā tatpriyakāmyayā /
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 61, 86.4 nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt /
MBh, 1, 63, 20.1 rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ /
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 68, 9.24 tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā /
MBh, 1, 68, 57.1 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ /
MBh, 1, 69, 42.1 yacca kopitayātyarthaṃ tvayokto 'smyapriyaṃ priye /
MBh, 1, 69, 43.1 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām /
MBh, 1, 71, 24.3 gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam /
MBh, 1, 71, 38.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ //
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 73, 23.6 uvāca mām upādāya gaccha śīghraṃ priyo 'si me /
MBh, 1, 75, 4.6 asyā gatir gatir mahyaṃ priyam asyāḥ priyaṃ mama /
MBh, 1, 75, 4.6 asyā gatir gatir mahyaṃ priyam asyāḥ priyaṃ mama /
MBh, 1, 75, 9.2 prasannā devayānī cet priyaṃ nānyataraṃ mama /
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 77, 6.8 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanāddhi mām /
MBh, 1, 77, 15.3 devayānyāḥ priyaṃ kṛtvā śarmiṣṭhām api poṣaya //
MBh, 1, 78, 30.2 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam /
MBh, 1, 79, 11.3 turvaśo tvaṃ priyaṃ kāmaṃ naitat sampatsyate kvacit /
MBh, 1, 79, 18.3 tasmād druhyo priyaḥ kāmo na te sampatsyate kvacit /
MBh, 1, 79, 24.1 pūro tvaṃ me priyaḥ putrastvaṃ varīyān bhaviṣyasi /
MBh, 1, 80, 1.4 prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān //
MBh, 1, 80, 10.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ /
MBh, 1, 80, 23.1 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava /
MBh, 1, 90, 2.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati /
MBh, 1, 91, 17.3 priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpsitam //
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 92, 15.1 evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam /
MBh, 1, 92, 15.2 putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ //
MBh, 1, 92, 45.1 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā /
MBh, 1, 93, 25.2 priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana //
MBh, 1, 94, 12.1 arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ /
MBh, 1, 96, 53.22 nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam /
MBh, 1, 96, 53.119 tatra gandharvarājānaṃ tumburuṃ priyadarśanam /
MBh, 1, 97, 8.1 mama putrastava bhrātā vīryavān supriyaśca te /
MBh, 1, 97, 22.3 ātmanaśca hitaṃ tāta priyaṃ ca mama bhārata //
MBh, 1, 99, 3.15 mama putrastava bhrātā yavīyān supriyaśca te /
MBh, 1, 99, 25.2 śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava //
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 104, 17.14 viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām /
MBh, 1, 109, 28.2 priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ /
MBh, 1, 110, 8.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 115, 10.2 matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam /
MBh, 1, 115, 21.10 priyā babhūvustāsāṃ ca tathaiva muniyoṣitām //
MBh, 1, 115, 26.1 śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ /
MBh, 1, 115, 28.17 pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam /
MBh, 1, 116, 10.2 śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām //
MBh, 1, 116, 22.36 kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate /
MBh, 1, 116, 29.2 dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru //
MBh, 1, 119, 43.83 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām /
MBh, 1, 121, 23.2 priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati //
MBh, 1, 122, 27.1 sa me tatra sakhā cāsīd upakārī priyaśca me /
MBh, 1, 122, 28.1 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ /
MBh, 1, 122, 31.27 iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham /
MBh, 1, 122, 32.1 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam /
MBh, 1, 123, 1.3 astre ca paramaṃ yogaṃ priyo droṇasya cābhavat /
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 125, 3.2 bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt //
MBh, 1, 125, 22.1 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ /
MBh, 1, 126, 12.1 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā /
MBh, 1, 126, 16.2 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava /
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 8.1 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam /
MBh, 1, 139, 5.1 upapannaścirasyādya bhakṣo mama manaḥpriyaḥ /
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 145, 4.4 babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ /
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 146, 24.2 viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ /
MBh, 1, 146, 26.1 iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ /
MBh, 1, 146, 31.1 bhuktaṃ priyāṇyavāptāni dharmaśca carito mayā /
MBh, 1, 146, 31.3 tvatprasūtiḥ priyā prāptā na māṃ tapsyatyajīvitam //
MBh, 1, 146, 32.1 jātaputrā ca vṛddhā ca priyakāmā ca te sadā /
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 1, 151, 25.105 brahmaṇyā nāgarāḥ sarve brāhmaṇāścātithipriyāḥ /
MBh, 1, 153, 11.3 kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca //
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 155, 12.1 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 155, 35.3 sutārthenoparuddhāsmi tiṣṭha yāja mama priye /
MBh, 1, 155, 51.5 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ /
MBh, 1, 158, 12.2 ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā //
MBh, 1, 166, 15.2 tāvubhāvupacakrāma cikīrṣann ātmanaḥ priyam //
MBh, 1, 170, 20.1 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi /
MBh, 1, 176, 5.1 svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ /
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 176, 29.5 nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ /
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 191, 19.2 mudā paramayā yukto govindapriyakāmyayā //
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 192, 7.40 balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān /
MBh, 1, 192, 7.87 yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ /
MBh, 1, 192, 7.102 tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ /
MBh, 1, 192, 7.114 dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ /
MBh, 1, 194, 9.1 āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ /
MBh, 1, 195, 19.1 yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me /
MBh, 1, 196, 6.1 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet /
MBh, 1, 197, 27.2 balavad darśane gṛdhnusteṣāṃ rājan kuru priyam //
MBh, 1, 197, 29.30 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana /
MBh, 1, 198, 18.1 bhāradvājo maheṣvāso droṇaḥ priyasakhastava /
MBh, 1, 199, 4.2 etau hi puruṣavyāghrāveṣāṃ priyahite ratau //
MBh, 1, 199, 16.1 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ /
MBh, 1, 199, 16.1 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ /
MBh, 1, 199, 18.1 adya pāṇḍur mahārājo vanād iva vanapriyaḥ /
MBh, 1, 199, 18.2 āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ //
MBh, 1, 199, 19.1 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam /
MBh, 1, 204, 26.3 tathā kuruta bhadraṃ vo mama cet priyam icchatha /
MBh, 1, 206, 22.1 tava cāpi priyaṃ kartum icchāmi jalacāriṇi /
MBh, 1, 206, 23.1 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet /
MBh, 1, 206, 32.1 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam /
MBh, 1, 209, 24.21 pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā /
MBh, 1, 210, 5.2 āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī //
MBh, 1, 212, 1.78 sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam /
MBh, 1, 212, 1.175 evam uktvā ca sā mātā bhadrāyāḥ priyakāminī /
MBh, 1, 212, 1.375 vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.438 kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat /
MBh, 1, 213, 12.11 evam uktvā priyāṃ pārtho nyavartata mahābalaḥ /
MBh, 1, 213, 12.18 evam uktastataḥ pārthaḥ priyayā bhadrayā tadā /
MBh, 1, 213, 12.20 smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 1, 213, 20.33 subhadrā svena vṛttena babhūva paramapriyā //
MBh, 1, 213, 48.2 hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ /
MBh, 1, 213, 58.1 tataḥ subhadrā saubhadraṃ keśavasya priyā svasā /
MBh, 1, 214, 21.3 vāsudevapriyā nityaṃ satyabhāmā ca bhāminī //
MBh, 1, 224, 28.1 viśuddhabhāvam atyantaṃ sadā priyahite ratam /
MBh, 2, 1, 10.2 yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara /
MBh, 2, 2, 17.2 anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ /
MBh, 2, 2, 22.2 kṣipram antardadhe śauriścakṣuṣāṃ priyadarśanaḥ //
MBh, 2, 5, 74.2 priyāṇyanubhavañ śeṣe viditvābhyantaraṃ janam //
MBh, 2, 5, 78.2 parīkṣya vartase samyag apriyeṣu priyeṣu ca //
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 2, 12, 8.14 priyaṃ kartum upasthātuṃ balikarma svakarmajam /
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 12, 38.2 arthahetostathaivānye priyam eva vadantyuta //
MBh, 2, 12, 39.1 priyam eva parīpsante kecid ātmani yaddhitam /
MBh, 2, 13, 22.1 priyāṇyācarataḥ prahvān sadā saṃbandhinaḥ sataḥ /
MBh, 2, 16, 18.2 priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ //
MBh, 2, 16, 30.9 priyātitheyatāṃ caiva dīnānām anvavekṣaṇam /
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 2, 23, 6.3 vijayaste dhruvaṃ pārtha priyaṃ kāmam avāpnuhi //
MBh, 2, 30, 6.1 priyaṃ kartum upasthātuṃ balikarma svabhāvajam /
MBh, 2, 30, 30.2 annādyāharaṇe yuktāḥ santu matpriyakāmyayā //
MBh, 2, 33, 23.2 snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhānnṛpaṃ tathā //
MBh, 2, 34, 4.1 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā /
MBh, 2, 34, 7.1 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān /
MBh, 2, 34, 10.2 arcitaśca kuruśreṣṭha kim anyat priyakāmyayā //
MBh, 2, 35, 21.1 ṛtvig gurur vivāhyaśca snātako nṛpatiḥ priyaḥ /
MBh, 2, 44, 18.2 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 45, 2.1 priyakṛnmatam ājñāya pūrvaṃ duryodhanasya tat /
MBh, 2, 45, 38.1 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 49, 19.1 sattvasthāḥ śauryasampannā anyonyapriyakāriṇaḥ /
MBh, 2, 50, 9.1 antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 52, 30.2 tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān //
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 18.1 yastu dharme parāśvasya hitvā bhartuḥ priyāpriye /
MBh, 2, 58, 12.2 priyaste nakulo rājan rājaputro yudhiṣṭhira /
MBh, 2, 58, 14.3 anarhatā rājaputreṇa tena tvayā dīvyāmyapriyavat priyeṇa //
MBh, 2, 58, 16.2 mādrīputrau priyau rājaṃstavemau vijitau mayā /
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 61, 5.2 tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ //
MBh, 2, 66, 27.2 akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ //
MBh, 2, 68, 33.1 arjunaḥ pratijānīte bhīmasya priyakāmyayā /
MBh, 2, 68, 43.2 yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye //
MBh, 2, 69, 10.1 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ /
MBh, 2, 69, 10.1 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ /
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 2, 70, 20.2 jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm //
MBh, 2, 71, 19.2 hatapatyo hatasutā hatabandhujanapriyāḥ //
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 3, 1, 20.1 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān /
MBh, 3, 2, 23.2 mānasasya priyākhyānaiḥ sambhogopanayair nṛṇām //
MBh, 3, 2, 45.3 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 3, 6, 3.2 kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam //
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 12, 30.2 anena hi mama bhrātā bako vinihataḥ priyaḥ //
MBh, 3, 13, 99.1 prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat /
MBh, 3, 13, 107.2 pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ //
MBh, 3, 28, 2.1 priyā ca darśanīyā ca paṇḍitā ca pativratā /
MBh, 3, 31, 21.1 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye /
MBh, 3, 34, 8.1 bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam /
MBh, 3, 34, 14.2 aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam //
MBh, 3, 36, 14.2 tavaiva priyam icchanta āsate jaḍamūkavat //
MBh, 3, 36, 15.1 sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ /
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 36, 29.2 avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ //
MBh, 3, 42, 33.1 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama /
MBh, 3, 47, 9.1 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān /
MBh, 3, 50, 3.2 akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ //
MBh, 3, 57, 3.1 sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam /
MBh, 3, 59, 15.1 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā /
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 61, 20.1 na me tvad anyā subhage priyā ityabravīs tadā /
MBh, 3, 61, 63.1 sā viveśāśramapadaṃ vīrasenasutapriyā /
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 100.1 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim /
MBh, 3, 61, 100.2 niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam //
MBh, 3, 61, 120.1 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam /
MBh, 3, 62, 33.2 na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram //
MBh, 3, 65, 17.1 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca /
MBh, 3, 66, 19.1 yadi cāpi priyaṃ kiṃcinmayi kartum ihecchasi /
MBh, 3, 67, 9.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 67, 9.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 68, 15.2 tathā tvayā prayattavyaṃ mama cetpriyam icchasi //
MBh, 3, 71, 15.2 hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam //
MBh, 3, 72, 18.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 72, 18.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 72, 21.1 tasyās tat priyam ākhyānaṃ prabravīhi mahāmate /
MBh, 3, 73, 21.2 atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī /
MBh, 3, 74, 10.1 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām /
MBh, 3, 78, 22.2 anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam //
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 81, 116.2 sāṃnidhyam akarot tatra bhārgavapriyakāmyayā //
MBh, 3, 87, 13.2 vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ //
MBh, 3, 89, 8.2 ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana //
MBh, 3, 90, 21.2 asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati //
MBh, 3, 106, 14.2 yadi vo matpriyaṃ kāryam etacchīghraṃ vidhīyatām //
MBh, 3, 108, 1.2 bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām /
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 128, 17.4 saha tenaiva vipreṇa guruṇā sa gurupriyaḥ //
MBh, 3, 143, 5.1 ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam /
MBh, 3, 146, 11.1 yadi te 'haṃ priyā pārtha bahūnīmānyupāhara /
MBh, 3, 146, 13.2 priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ //
MBh, 3, 146, 13.2 priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ //
MBh, 3, 146, 32.1 priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ /
MBh, 3, 146, 34.2 draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ //
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 149, 21.1 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ /
MBh, 3, 150, 23.2 priyatīrthavanā mārge padminīḥ samatikraman //
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 153, 10.2 kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ //
MBh, 3, 153, 12.2 priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī //
MBh, 3, 153, 12.2 priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī //
MBh, 3, 153, 15.1 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ /
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 156, 18.1 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ /
MBh, 3, 157, 47.1 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam /
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 158, 29.2 dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam //
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 7.2 yaccāpi vajrapāṇes te priyaṃ kṛtam ariṃdama /
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 176, 10.2 diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām //
MBh, 3, 176, 15.1 tvāṃ ced avadhyam āyāntam atīva priyadarśanam /
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 178, 3.3 ahiṃsāpriyayoścaiva gurulāghavam ucyatām //
MBh, 3, 178, 6.1 evam eva maheṣvāsa priyavākyān mahīpate /
MBh, 3, 180, 3.1 athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā /
MBh, 3, 180, 10.1 sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam /
MBh, 3, 180, 11.2 pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 180, 11.2 pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 185, 31.1 nausthaśca māṃ pratīkṣethās tadā munijanapriya /
MBh, 3, 188, 77.1 abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ /
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 3, 190, 36.4 etair durātmabhiḥ priyā me bhakṣitā /
MBh, 3, 190, 73.3 taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ //
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 3, 198, 41.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 3, 198, 80.2 paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ //
MBh, 3, 198, 91.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 3, 201, 13.3 teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā //
MBh, 3, 201, 14.1 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama /
MBh, 3, 204, 24.2 adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomyaham //
MBh, 3, 206, 16.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 3, 209, 19.1 prathito gopatir nāma nadī yasyābhavat priyā /
MBh, 3, 212, 1.2 āpasya muditā bhāryā sahasya paramā priyā /
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 212, 25.1 adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ /
MBh, 3, 214, 4.3 yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ //
MBh, 3, 214, 5.2 asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava /
MBh, 3, 215, 11.2 tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ //
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 218, 2.2 sarvalakṣaṇasampannaṃ trailokyasyāpi supriyam //
MBh, 3, 219, 36.1 ime tvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 220, 3.2 dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja /
MBh, 3, 222, 3.1 athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā /
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 222, 10.2 tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 3, 231, 11.1 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ /
MBh, 3, 234, 25.2 athāsya darśayāmāsa tadātmānaṃ priyaḥ sakhā //
MBh, 3, 235, 6.2 sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ //
MBh, 3, 235, 8.3 dharmarājasya saṃdeśānmama ced icchasi priyam //
MBh, 3, 238, 36.2 nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ /
MBh, 3, 238, 39.2 ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam //
MBh, 3, 238, 46.2 priyāṇyācaritavyāni tatra kā paridevanā //
MBh, 3, 240, 26.1 sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata /
MBh, 3, 243, 23.2 duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ /
MBh, 3, 243, 24.1 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ /
MBh, 3, 245, 28.1 parityajya priyān prāṇān dhanārthaṃ hi mahāhavam /
MBh, 3, 248, 8.1 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm /
MBh, 3, 250, 8.2 priyātithir dharmasuto mahātmā prīto bhaviṣyatyabhivīkṣya yuṣmān //
MBh, 3, 251, 6.1 sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī /
MBh, 3, 253, 25.2 krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca //
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 255, 45.1 kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ /
MBh, 3, 258, 9.2 yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām //
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 262, 29.1 etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ /
MBh, 3, 264, 2.2 sevyamāno vane tasmiñjagāma manasā priyām //
MBh, 3, 264, 27.1 asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ /
MBh, 3, 264, 53.2 sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī //
MBh, 3, 266, 36.2 priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā //
MBh, 3, 266, 49.2 tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ /
MBh, 3, 266, 68.2 samprāpta iti taṃ rāmaḥ priyavādinam arcayat //
MBh, 3, 274, 1.2 tataḥ kruddho daśagrīvaḥ priye putre nipātite /
MBh, 3, 275, 60.1 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca /
MBh, 3, 277, 6.1 yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ /
MBh, 3, 278, 13.1 bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān /
MBh, 3, 278, 16.3 rūpavān apyudāro vāpyatha vā priyadarśanaḥ //
MBh, 3, 278, 18.1 yayātir iva codāraḥ somavat priyadarśanaḥ /
MBh, 3, 279, 21.1 tathaiva priyavādena naipuṇena śamena ca /
MBh, 3, 281, 3.1 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ /
MBh, 3, 281, 14.3 yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame //
MBh, 3, 281, 93.3 tayoḥ priyaṃ me kartavyam iti jīvāmi cāpyaham //
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 3, 282, 19.2 sarvair guṇair upetas te yathā putro janapriyaḥ /
MBh, 3, 284, 20.2 tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava //
MBh, 3, 284, 24.2 na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ //
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 3, 294, 41.2 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te /
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 58.2 mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati /
MBh, 3, 297, 65.1 tulye priyāpriye yasya sukhaduḥkhe tathaiva ca /
MBh, 3, 297, 68.2 priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam /
MBh, 3, 297, 70.1 tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava /
MBh, 3, 298, 8.2 dvārāṇyetāni me viddhi priyo hyasi sadā mama //
MBh, 4, 1, 21.2 kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā //
MBh, 4, 1, 22.13 pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ /
MBh, 4, 2, 14.2 putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā /
MBh, 4, 2, 20.24 putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā /
MBh, 4, 3, 2.4 granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama /
MBh, 4, 3, 3.2 priyāśca satataṃ me 'śvāḥ kururāja yathā tava /
MBh, 4, 3, 12.2 iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī /
MBh, 4, 4, 18.1 samarthanāsu sarvāsu hitaṃ ca priyam eva ca /
MBh, 4, 4, 18.2 saṃvarṇayet tad evāsya priyād api hitaṃ vadet //
MBh, 4, 4, 20.1 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ /
MBh, 4, 4, 20.2 apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat //
MBh, 4, 4, 25.2 priyam evācaran rājñaḥ priyo bhavati bhogavān //
MBh, 4, 4, 25.2 priyam evācaran rājñaḥ priyo bhavati bhogavān //
MBh, 4, 4, 26.1 aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ /
MBh, 4, 4, 26.2 apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca //
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 5, 8.4 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ /
MBh, 4, 6, 12.3 priyā hi dhūrtā mama devinaḥ sadā bhavāṃśca devopama rājyam arhati //
MBh, 4, 8, 17.1 ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām /
MBh, 4, 10, 12.2 sakhīśca tasyāḥ paricārikāstathā priyaśca tāsāṃ sa babhūva pāṇḍavaḥ //
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 12, 3.1 yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ /
MBh, 4, 15, 21.1 kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm /
MBh, 4, 15, 31.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 16, 4.2 nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam //
MBh, 4, 16, 12.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 16, 14.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 4, 18, 6.1 sairandhrī priyasaṃvāsānnityaṃ karuṇavedinī /
MBh, 4, 18, 26.1 dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam /
MBh, 4, 18, 29.1 hrīniṣedho madhuravāg dhārmikaśca priyaśca me /
MBh, 4, 20, 10.1 rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā /
MBh, 4, 20, 19.1 gandharvāṇām ahaṃ bhāryā pañcānāṃ mahiṣī priyā /
MBh, 4, 21, 30.2 svāgataṃ te varārohe yanmā vedayase priyam /
MBh, 4, 24, 18.2 imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām //
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 4, 27, 24.3 bhaviṣyati janastatra nityaṃ ceṣṭapriyavrataḥ //
MBh, 4, 30, 10.2 virāṭasya priyo bhrātā śatānīko 'bhyahārayat //
MBh, 4, 32, 47.3 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 39, 20.2 kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai //
MBh, 4, 45, 20.2 etenāpi nimittena priyo droṇasya pāṇḍavaḥ //
MBh, 4, 49, 1.3 duryodhanāyābhimukhaṃ prayāto bhūyo 'rjunaḥ priyam ājau cikīrṣan //
MBh, 4, 53, 2.2 snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ /
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 4, 62, 10.2 nagare priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 63, 31.2 priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase //
MBh, 4, 67, 3.1 priyo bahumataś cāhaṃ nartako gītakovidaḥ /
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 2, 8.2 priyābhyupetasya yudhiṣṭhirasya dyūte pramattasya hṛtaṃ ca rājyam //
MBh, 5, 4, 2.1 anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 5, 8, 27.1 tatra pālyo 'rjuno rājan yadi matpriyam icchasi /
MBh, 5, 8, 32.2 yaccānyad api śakṣyāmi tat kariṣyāmi te priyam //
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 12, 22.2 indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām //
MBh, 5, 15, 10.2 vakṣyāmi yadi me rājan priyam etat kariṣyasi /
MBh, 5, 17, 7.2 śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān /
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 27, 14.1 evaṃrūpaṃ karmaphalaṃ narendra mātrāvatā hṛdayasya priyeṇa /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 28, 14.2 priyaśca naḥ sādhutamaśca kṛṣṇo nātikrame vacanaṃ keśavasya //
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 30, 4.1 āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 32, 26.1 priyāpriye sukhaduḥkhe ca rājan nindāpraśaṃse ca bhajeta enam /
MBh, 5, 33, 80.1 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ /
MBh, 5, 33, 92.2 na mūrchitaḥ kaṭukānyāha kiṃcit priyaṃ sadā taṃ kurute jano 'pi //
MBh, 5, 34, 4.2 śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 5, 34, 69.1 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
MBh, 5, 36, 4.3 granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 37, 14.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
MBh, 5, 37, 15.1 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye /
MBh, 5, 38, 4.2 senājīvī śrutivikrāyakaśca bhṛśaṃ priyo 'pyatithir nodakārhaḥ //
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 39, 3.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 5, 39, 3.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 5, 39, 3.2 mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ //
MBh, 5, 39, 3.2 mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ //
MBh, 5, 39, 4.2 priye śubhāni karmāṇi dveṣye pāpāni bhārata //
MBh, 5, 41, 11.1 lābhālābhau priyadveṣyau yathainaṃ na jarāntakau /
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 44, 9.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
MBh, 5, 44, 10.2 yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate //
MBh, 5, 48, 31.1 rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā /
MBh, 5, 48, 37.1 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam /
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 56, 41.1 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata /
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 59, 6.2 priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca //
MBh, 5, 59, 7.2 icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam //
MBh, 5, 64, 8.1 ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham /
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 70, 78.1 priyaśca priyakāmaśca gatijñaḥ sarvakarmaṇām /
MBh, 5, 70, 78.1 priyaśca priyakāmaśca gatijñaḥ sarvakarmaṇām /
MBh, 5, 70, 91.1 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ /
MBh, 5, 72, 4.2 dīrghamanyur aneyaśca pāpātmā nikṛtipriyaḥ //
MBh, 5, 72, 6.1 suhṛdām apyavācīnastyaktadharmaḥ priyānṛtaḥ /
MBh, 5, 77, 15.2 priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api //
MBh, 5, 80, 21.2 dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī //
MBh, 5, 81, 38.2 vatsalā priyaputrā ca priyāsmākaṃ janārdana //
MBh, 5, 81, 38.2 vatsalā priyaputrā ca priyāsmākaṃ janārdana //
MBh, 5, 81, 52.2 priyaṃ me syānmahābāho mucyeranmahato bhayāt //
MBh, 5, 85, 5.2 rājyaṃ putrāṃśca pautrāṃśca suhṛdaścāpi supriyān //
MBh, 5, 85, 14.1 yat tvasya priyam ātithyaṃ mānārhasya mahātmanaḥ /
MBh, 5, 86, 11.2 tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha //
MBh, 5, 86, 18.1 dūtaśca hi hṛṣīkeśaḥ saṃbandhī ca priyaśca naḥ /
MBh, 5, 88, 7.1 tyaktvā priyasukhe pārthā rudantīm apahāya mām /
MBh, 5, 88, 22.2 priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ //
MBh, 5, 88, 23.2 amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ //
MBh, 5, 88, 34.2 mṛduśca sukumāraśca dhārmikaśca priyaśca me //
MBh, 5, 88, 38.2 bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ //
MBh, 5, 88, 43.2 priyān putrān parityajya pāṇḍavān anvapadyata //
MBh, 5, 88, 48.1 na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ /
MBh, 5, 88, 94.1 tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ /
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 89, 26.2 priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ //
MBh, 5, 90, 4.2 akartā cākṛtajñaśca tyaktadharmaḥ priyānṛtaḥ //
MBh, 5, 101, 26.2 asya nāgapater dātuṃ priyāṃ duhitaraṃ mune //
MBh, 5, 104, 14.2 gauravād bahumānācca hārdena priyakāmyayā //
MBh, 5, 105, 16.2 darśayāmāsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā //
MBh, 5, 106, 18.1 priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ /
MBh, 5, 111, 10.1 so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā /
MBh, 5, 113, 3.1 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham /
MBh, 5, 113, 19.1 kośadhānyabalopetaṃ priyapauraṃ dvijapriyam /
MBh, 5, 113, 19.1 kośadhānyabalopetaṃ priyapauraṃ dvijapriyam /
MBh, 5, 122, 3.1 na tvahaṃ svavaśastāta kriyamāṇaṃ na me priyam /
MBh, 5, 122, 14.1 taddhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ /
MBh, 5, 123, 17.1 kiṃ te sukhapriyeṇeha proktena bharatarṣabha /
MBh, 5, 125, 7.1 priyābhyupagate dyūte pāṇḍavā madhusūdana /
MBh, 5, 127, 11.1 tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ /
MBh, 5, 132, 34.1 yadi tvām anupaśyāmi parasya priyavādinam /
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 5, 133, 15.2 yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam //
MBh, 5, 133, 16.1 priyābhāvācca puruṣo naiva prāpnoti śobhanam /
MBh, 5, 133, 32.2 te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam //
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 138, 4.3 priyāṇi dharmayuktāni satyāni ca hitāni ca //
MBh, 5, 139, 45.2 priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā //
MBh, 5, 147, 20.1 bāhlīkasya priyo bhrātā śaṃtanośca mahātmanaḥ /
MBh, 5, 147, 24.2 priyaḥ prajānām api saṃstvagdoṣeṇa pradūṣitaḥ //
MBh, 5, 147, 32.2 priyaḥ prajānāṃ suhṛdānukampī jitendriyaḥ sādhujanasya bhartā //
MBh, 5, 149, 41.1 mayāpi hi mahābāho tvatpriyārtham ariṃdama /
MBh, 5, 152, 31.2 babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ //
MBh, 5, 155, 19.1 viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā /
MBh, 5, 163, 20.2 priyān prāṇān parityajya pradhakṣyati ripūṃstava //
MBh, 5, 164, 8.1 jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ /
MBh, 5, 164, 15.2 gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ //
MBh, 5, 167, 6.2 yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā //
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 5, 169, 5.2 sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ //
MBh, 5, 169, 7.1 yotsyate samare tāta māyābhiḥ samarapriyaḥ /
MBh, 5, 175, 6.2 akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ //
MBh, 5, 175, 12.3 sṛñjayo me priyasakho rājarṣir iti pārthiva //
MBh, 5, 178, 17.3 sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate //
MBh, 5, 178, 33.1 sa gaccha vinivartasva kurukṣetraṃ raṇapriya /
MBh, 5, 189, 11.2 tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana /
MBh, 5, 193, 4.2 satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava //
MBh, 6, 7, 34.2 striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ //
MBh, 6, 8, 15.2 striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ //
MBh, 6, 9, 3.1 śuklābhijanasampannāḥ sarve supriyadarśanāḥ /
MBh, 6, 9, 6.1 yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ /
MBh, 6, 10, 5.2 priyam indrasya devasya manor vaivasvatasya ca //
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 11, 9.2 jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ //
MBh, 6, BhaGī 1, 23.2 dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ //
MBh, 6, BhaGī 5, 20.1 na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam /
MBh, 6, BhaGī 7, 17.2 priyo hi jñānino 'tyarthamahaṃ sa ca mama priyaḥ //
MBh, 6, BhaGī 7, 17.2 priyo hi jñānino 'tyarthamahaṃ sa ca mama priyaḥ //
MBh, 6, BhaGī 9, 29.1 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
MBh, 6, BhaGī 11, 44.2 piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum //
MBh, 6, BhaGī 11, 44.2 piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum //
MBh, 6, BhaGī 12, 14.2 mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 15.2 harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ //
MBh, 6, BhaGī 12, 16.2 sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 17.2 śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 19.2 aniketaḥ sthiramatirbhaktimānme priyo naraḥ //
MBh, 6, BhaGī 12, 20.2 śraddadhānā matparamā bhaktāste 'tīva me priyāḥ //
MBh, 6, BhaGī 14, 24.2 tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ //
MBh, 6, BhaGī 17, 7.1 āhārastvapi sarvasya trividho bhavati priyaḥ /
MBh, 6, BhaGī 17, 8.2 rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ //
MBh, 6, BhaGī 17, 10.2 ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam //
MBh, 6, BhaGī 17, 15.1 anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat /
MBh, 6, BhaGī 18, 65.2 māmevaiṣyasi satyaṃ te pratijāne priyo 'si me //
MBh, 6, BhaGī 18, 69.1 na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
MBh, 6, 45, 55.3 priyaṃ saṃbandhinaṃ rājañ śarān avakiran bahūn //
MBh, 6, 46, 28.1 ahaṃ ca priyakṛd rājan sātyakiśca mahārathaḥ /
MBh, 6, 46, 30.1 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ /
MBh, 6, 50, 86.2 bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ //
MBh, 6, 50, 105.1 sātyako 'pi tatastūrṇaṃ bhīmasya priyakāmyayā /
MBh, 6, 55, 37.2 priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ //
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 6, 61, 51.2 udbhāvana manodbhāva jaya brahmajanapriya //
MBh, 6, 69, 13.1 mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ /
MBh, 6, 76, 12.1 tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye /
MBh, 6, 82, 38.1 droṇaśca samare kruddhaḥ putrasya priyakṛt tava /
MBh, 6, 87, 27.1 tava ca priyakāmena āśramasthā durātmanā /
MBh, 6, 93, 7.2 mā śuco bharataśreṣṭha prakariṣye priyaṃ tava //
MBh, 6, 93, 11.1 abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ /
MBh, 6, 94, 4.2 ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam /
MBh, 6, 96, 27.2 priyān prāṇān parityajya nipetur dharaṇītale //
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 98, 2.1 priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ /
MBh, 6, 98, 2.2 ācāryaśca raṇe nityaṃ priyaḥ pārthasya saṃjaya //
MBh, 6, 98, 4.2 na droṇaḥ samare pārthaṃ jānīte priyam ātmanaḥ /
MBh, 6, 102, 27.2 priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ //
MBh, 6, 104, 45.1 pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 6, 109, 44.3 bībhatsustān athāvidhyad bhīmasya priyakāmyayā //
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 6, 113, 24.2 virāṭasya priyo bhrātā śatānīko nipātitaḥ //
MBh, 6, 114, 35.1 yat te vyavasitaṃ vīra asmākaṃ sumahat priyam /
MBh, 6, 114, 39.2 patiṣyati rathād bhīṣme sarvalokapriye tadā //
MBh, 6, 115, 49.3 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api //
MBh, 6, 117, 19.2 saṃgaccha tair mahābāho mama ced icchasi priyam //
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 4, 4.1 svabāhubalavīryeṇa dhārtarāṣṭrapriyaiṣiṇā /
MBh, 7, 9, 36.1 pāñcāleṣūttamaṃ śūram uttamābhijanapriyam /
MBh, 7, 13, 29.1 śalyastu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ /
MBh, 7, 16, 15.1 bhavataśca priyaṃ yat syād asmākaṃ ca yaśaskaram /
MBh, 7, 19, 27.2 priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat //
MBh, 7, 26, 8.2 adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim //
MBh, 7, 29, 1.2 priyam indrasya satataṃ sakhāyam amitaujasam /
MBh, 7, 29, 13.1 tayor dehau rathād bhūmiṃ gatau bandhujanapriyau /
MBh, 7, 30, 3.2 tathāpi tava putrasya priyakāmā viśāṃ pate /
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 37, 19.1 hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ /
MBh, 7, 41, 12.1 indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ /
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 18.1 tato duryodhanaḥ kruddhaḥ priye putre nipātite /
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 49, 8.2 subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm //
MBh, 7, 49, 15.2 vapuṣmānmānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ //
MBh, 7, 50, 24.2 sadā mama priyaṃ brūta katham āyodhane hataḥ //
MBh, 7, 50, 25.2 ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ //
MBh, 7, 50, 27.1 subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca /
MBh, 7, 50, 29.2 bālye 'pyabālakarmāṇaṃ priyavākyam amatsaram //
MBh, 7, 50, 43.1 nūnaṃ vaivasvataśca tvā varuṇaśca priyātithiḥ /
MBh, 7, 50, 82.2 bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ //
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 7, 67, 57.1 patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ /
MBh, 7, 74, 54.1 tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam /
MBh, 7, 85, 57.1 śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaśca me /
MBh, 7, 85, 57.1 śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaśca me /
MBh, 7, 85, 95.1 parityajya priyān prāṇān raṇe vicara vīravat /
MBh, 7, 86, 20.1 sa tvam adya mahābāho priyārthaṃ mama mādhava /
MBh, 7, 87, 24.1 satataṃ priyakāmāśca karṇasyaite vaśe sthitāḥ /
MBh, 7, 87, 26.1 etān pramathya saṃgrāme priyārthaṃ tava kaurava /
MBh, 7, 87, 59.1 dārukasyānujo bhrātā sūtastasya priyaḥ sakhā /
MBh, 7, 87, 68.2 tasmād bhīma nivartasva mama ced icchasi priyam //
MBh, 7, 89, 10.1 bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ /
MBh, 7, 89, 21.2 vetanena yathāyogyaṃ priyavādena cāpare //
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 103, 41.2 mama priyaśca satataṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 116, 17.1 dharmarājapriyānveṣī hatvā yodhān varān varān /
MBh, 7, 116, 26.2 na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ //
MBh, 7, 122, 72.3 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam //
MBh, 7, 124, 25.1 rājyaṃ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca /
MBh, 7, 127, 7.1 priyo hi phalguno nityam ācāryasya mahātmanaḥ /
MBh, 7, 133, 7.2 priyaṃ tava mayā kāryam iti jīvāmi pārthiva //
MBh, 7, 134, 72.2 dharmarājapriyārthaṃ vā draupadyā vā na vidma tat //
MBh, 7, 135, 2.1 priyā hi pāṇḍavā nityaṃ mama cāpi pituśca me /
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 10.3 pāṇḍaveyaiśca saṃgrāme tvatpriyārtham ariṃdama //
MBh, 7, 135, 15.3 cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ //
MBh, 7, 141, 27.2 priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat //
MBh, 7, 144, 17.2 punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava //
MBh, 7, 145, 65.1 priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān /
MBh, 7, 156, 26.1 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā /
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 158, 32.1 bhaktaśca me mahābāhuḥ priyo 'syāhaṃ priyaśca me /
MBh, 7, 158, 32.1 bhaktaśca me mahābāhuḥ priyo 'syāhaṃ priyaśca me /
MBh, 7, 158, 43.2 saindhavo yādavaśreṣṭha tacca nātipriyaṃ mama //
MBh, 7, 159, 33.2 manasaśca priyān arthān vīra kṣipram avāpnuhi //
MBh, 7, 160, 3.1 tat tu marṣitam asmābhir bhavataḥ priyakāmyayā /
MBh, 7, 164, 22.2 priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ //
MBh, 7, 164, 31.1 yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ /
MBh, 7, 168, 1.3 apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam //
MBh, 7, 171, 65.1 yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya /
MBh, 7, 172, 7.3 prītir dhanaṃjaye cāsya priyaścāpi sa vāsaveḥ //
MBh, 7, 172, 83.2 avākarṣastvam ātmānaṃ niyamaistatpriyepsayā //
MBh, 8, 4, 15.2 devarājasya dharmātmā priyo bahumataḥ sakhā //
MBh, 8, 6, 16.1 tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā /
MBh, 8, 8, 15.2 vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ //
MBh, 8, 8, 18.1 kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ /
MBh, 8, 12, 56.1 carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva /
MBh, 8, 14, 56.1 parityajya priyān anye bāndhavān bāndhavapriya /
MBh, 8, 14, 56.1 parityajya priyān anye bāndhavān bāndhavapriya /
MBh, 8, 16, 24.2 priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam //
MBh, 8, 22, 43.1 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ /
MBh, 8, 23, 11.1 karṇo hy eko mahābāhur asmatpriyahite rataḥ /
MBh, 8, 24, 30.1 devāraṇyāni sarvāṇi priyāṇi ca divaukasām /
MBh, 8, 25, 4.1 evaṃ cen manyase rājan gāndhāre priyadarśana /
MBh, 8, 25, 4.2 tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham //
MBh, 8, 25, 6.1 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam /
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 8, 26, 67.1 prathamam api palāyite tvayi priyakalahā dhṛtarāṣṭrasūnavaḥ /
MBh, 8, 27, 94.1 so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ /
MBh, 8, 28, 10.1 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ /
MBh, 8, 30, 22.2 kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ //
MBh, 8, 31, 19.2 mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ /
MBh, 8, 34, 19.2 draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt /
MBh, 8, 40, 106.2 prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam /
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 46, 3.3 priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau //
MBh, 8, 46, 32.2 kaccit priyaṃ me paramaṃ tvayādya kṛtaṃ raṇe sūtaputraṃ nihatya //
MBh, 8, 46, 35.2 priyo 'tyarthaṃ tasya suyodhanasya kaccit sa pāpo nihatas tvayādya //
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 50, 16.2 vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam //
MBh, 8, 50, 60.2 atimānī ca śūraś ca pravīraḥ priyadarśanaḥ //
MBh, 8, 54, 29.2 dadāmi te grāmavarāṃś caturdaśa priyākhyāne sārathe suprasannaḥ /
MBh, 8, 66, 16.1 tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam /
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 68, 46.1 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ /
MBh, 8, 68, 46.1 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ /
MBh, 8, 69, 27.2 kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam //
MBh, 9, 5, 25.3 tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca //
MBh, 9, 6, 17.3 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava //
MBh, 9, 8, 45.1 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān /
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 16, 54.1 priyayā kāntayā kāntaḥ patamāna ivorasi /
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 9, 22, 3.1 nivṛttāḥ sahasā yodhāstava putrapriyaiṣiṇaḥ /
MBh, 9, 29, 44.1 tad vaco bhīmasenasya priyaṃ śrutvā viśāṃ pate /
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 43, 17.2 vavṛdhe 'tīva rājendra candravat priyadarśanaḥ //
MBh, 9, 43, 43.2 idam ūcur vaco rājan kārttikeyapriyepsayā //
MBh, 9, 43, 44.2 asmatpriyārthaṃ deveśa sadṛśaṃ dātum arhasi //
MBh, 9, 44, 72.1 yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ /
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 9, 44, 107.1 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ /
MBh, 9, 47, 23.2 duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā //
MBh, 9, 47, 35.1 ityuktā sāpacat tāni brāhmaṇapriyakāmyayā /
MBh, 9, 49, 3.1 akrodhano mahārāja tulyanindāpriyāpriyaḥ /
MBh, 9, 50, 20.1 mama priyakarī cāpi satataṃ priyadarśane /
MBh, 9, 50, 20.1 mama priyakarī cāpi satataṃ priyadarśane /
MBh, 9, 50, 29.3 sa lokān akṣayān prāpto devapriyakarastadā //
MBh, 9, 53, 18.1 prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ /
MBh, 9, 53, 25.1 priyān prāṇān parityajya priyārthaṃ kauravasya vai /
MBh, 9, 53, 25.1 priyān prāṇān parityajya priyārthaṃ kauravasya vai /
MBh, 9, 57, 44.2 ūrū duryodhanasyātha babhañja priyadarśanau //
MBh, 9, 59, 31.2 na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ /
MBh, 9, 59, 40.1 yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ /
MBh, 9, 61, 8.2 sthitaḥ priyahite nityam atīva bharatarṣabha //
MBh, 9, 63, 19.1 dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam /
MBh, 9, 63, 20.2 priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā //
MBh, 9, 64, 28.2 svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam //
MBh, 9, 64, 44.1 senāpatyena bhadraṃ te mama ced icchasi priyam //
MBh, 10, 7, 8.1 bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam /
MBh, 10, 8, 103.1 bhūyaścaiva cikīrṣantau droṇaputrasya tau priyam /
MBh, 10, 8, 141.1 tāvapyācakhyatustasmai priyaṃ priyakarau tadā /
MBh, 10, 8, 141.1 tāvapyācakhyatustasmai priyaṃ priyakarau tadā /
MBh, 10, 8, 151.2 yadi jīvati no rājā tasmai śaṃsāmahe priyam //
MBh, 10, 9, 11.2 gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi //
MBh, 10, 9, 52.1 duryodhanastu tāṃ vācaṃ niśamya manasaḥ priyām /
MBh, 10, 11, 17.1 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām /
MBh, 10, 12, 3.1 bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha /
MBh, 11, 1, 29.1 putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā /
MBh, 11, 2, 14.1 na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama /
MBh, 11, 2, 15.2 ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 11, 2, 18.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 11, 11, 6.2 ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye //
MBh, 11, 18, 21.2 priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana //
MBh, 11, 18, 24.1 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam /
MBh, 12, 1, 15.1 saubhadraṃ draupadeyāṃśca ghātayitvā priyān sutān /
MBh, 12, 2, 18.2 priyaścābhavad atyarthaṃ devagandharvarakṣasām //
MBh, 12, 9, 13.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
MBh, 12, 15, 47.2 saṃvasantaḥ priyair dārair bhuñjānāścānnam uttamam //
MBh, 12, 18, 5.1 taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam /
MBh, 12, 21, 13.1 yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ /
MBh, 12, 26, 21.1 evam etāni kālena priyadveṣyāṇi bhāgaśaḥ /
MBh, 12, 26, 26.1 sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam /
MBh, 12, 27, 24.2 śoṣayiṣye priyān prāṇān ihastho 'haṃ tapodhana //
MBh, 12, 28, 18.1 supriyair viprayogaśca saṃprayogastathāpriyaiḥ /
MBh, 12, 28, 40.3 anitye priyasaṃvāse saṃsāre cakravad gatau //
MBh, 12, 29, 17.2 śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ /
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 36, 20.2 upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate //
MBh, 12, 37, 13.2 śarīrāṇām upakleśo manasaśca priyāpriye /
MBh, 12, 37, 28.2 evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt //
MBh, 12, 38, 24.1 priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām /
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 41, 4.2 śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ //
MBh, 12, 41, 4.2 śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ //
MBh, 12, 44, 13.1 pradadau sahadevāya satataṃ priyakāriṇe /
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 56, 45.1 yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam /
MBh, 12, 56, 46.2 svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet //
MBh, 12, 59, 110.1 priyāpriye parityajya samaḥ sarveṣu jantuṣu /
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 71, 4.1 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
MBh, 12, 78, 31.2 priyātithyāstathā dārāste vai svargajito narāḥ //
MBh, 12, 81, 38.2 kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret //
MBh, 12, 83, 33.2 na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ /
MBh, 12, 83, 49.2 bhavantaṃ paryavajñāya jighāṃsanti bhavatpriyam //
MBh, 12, 83, 51.2 kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ //
MBh, 12, 83, 51.2 kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ //
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 85, 4.2 ācaran sarvabhūteṣu priyo bhavati sarvadā //
MBh, 12, 88, 17.2 pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam //
MBh, 12, 88, 35.2 gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca //
MBh, 12, 94, 7.2 priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ //
MBh, 12, 94, 8.2 nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret //
MBh, 12, 94, 8.2 nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret //
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 94, 11.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 12, 94, 12.1 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ /
MBh, 12, 94, 27.2 asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam //
MBh, 12, 94, 31.1 mukhyān amātyān yo hitvā nihīnān kurute priyān /
MBh, 12, 94, 34.2 priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi //
MBh, 12, 94, 37.1 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam /
MBh, 12, 95, 3.1 yasya sphīto janapadaḥ sampannaḥ priyarājakaḥ /
MBh, 12, 97, 16.1 yasya sphīto janapadaḥ sampannaḥ priyarājakaḥ /
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 12, 103, 35.1 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ /
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 104, 9.1 priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret /
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 106, 17.2 te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva //
MBh, 12, 111, 26.1 sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha /
MBh, 12, 117, 7.2 tasyarṣeḥ śiṣyavaccaiva nyagbhūtāḥ priyakāriṇaḥ //
MBh, 12, 118, 10.2 rājñastrivargavettāraṃ paurajānapadapriyam //
MBh, 12, 118, 18.2 dāntaḥ sadā priyābhāṣī kṣamāvāṃśca viparyaye //
MBh, 12, 118, 20.2 kṛte karmaṇyamoghānāṃ kartā bhṛtyajanapriyaḥ //
MBh, 12, 120, 23.1 dharmāṇām avirodhena sarveṣāṃ priyam ācaret /
MBh, 12, 120, 24.2 dharmam evābhirakṣeta kṛtvā tulye priyāpriye //
MBh, 12, 121, 10.2 supraṇītena daṇḍena priyāpriyasamātmanā /
MBh, 12, 130, 15.2 apare naivam icchanti ye śaṅkhalikhitapriyāḥ /
MBh, 12, 136, 78.2 sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca //
MBh, 12, 136, 123.2 sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam //
MBh, 12, 136, 140.1 putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam /
MBh, 12, 136, 144.1 bravīti madhuraṃ kaṃcit priyo me ha bhavān iti /
MBh, 12, 136, 145.1 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt /
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 136, 148.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 12, 136, 148.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 12, 136, 150.1 kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ /
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 137, 92.1 sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ /
MBh, 12, 138, 54.1 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram /
MBh, 12, 138, 54.1 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram /
MBh, 12, 139, 73.2 mitraṃ ca me brāhmaṇaścāyam ātmā priyaśca me pūjyatamaśca loke /
MBh, 12, 142, 3.1 vātavarṣaṃ mahaccāsīnna cāgacchati me priyā /
MBh, 12, 142, 4.1 api svasti bhavet tasyāḥ priyāyā mama kānane /
MBh, 12, 143, 5.1 so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca /
MBh, 12, 144, 4.2 drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya //
MBh, 12, 149, 9.2 priyo vā yadi vā dveṣyaḥ prāṇināṃ gatir īdṛśī //
MBh, 12, 149, 21.1 apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati /
MBh, 12, 149, 38.1 iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam /
MBh, 12, 149, 89.2 tathā dharmavirodhena priyamithyābhidhyāyinā /
MBh, 12, 152, 21.1 nāmiṣeṣu prasaṅgo 'sti na priyeṣvapriyeṣu ca /
MBh, 12, 152, 21.2 śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ //
MBh, 12, 152, 31.1 lābhālābhau sukhaduḥkhe ca tāta priyāpriye maraṇaṃ jīvitaṃ ca /
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 154, 16.1 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 161, 22.1 asmiṃstu vai susaṃvṛtte durlabhe paramapriye /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 162, 25.1 śāstranityā jitakrodhā balavanto raṇapriyāḥ /
MBh, 12, 162, 39.2 sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam /
MBh, 12, 163, 23.1 mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ /
MBh, 12, 164, 20.2 prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ //
MBh, 12, 168, 30.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 12, 168, 38.1 evam eva kilaitāni priyāṇyevāpriyāṇi ca /
MBh, 12, 168, 43.2 priyāpriye parityajya praśāntātmā bhaviṣyasi //
MBh, 12, 171, 12.1 maṇī voṣṭrasya lambete priyau vatsatarau mama /
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 43.2 dveṣyamuktaḥ priyaṃ vakṣyāmyanādṛtya tad apriyam //
MBh, 12, 172, 34.1 na hṛdayam anurudhyate mano vā priyasukhadurlabhatām anityatāṃ ca /
MBh, 12, 173, 25.1 na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati /
MBh, 12, 174, 6.1 priyadevātitheyāśca vadānyāḥ priyasādhavaḥ /
MBh, 12, 174, 6.1 priyadevātitheyāśca vadānyāḥ priyasādhavaḥ /
MBh, 12, 181, 11.1 kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ /
MBh, 12, 181, 11.1 kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ /
MBh, 12, 181, 13.1 hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ /
MBh, 12, 182, 3.1 śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ /
MBh, 12, 186, 2.2 durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ /
MBh, 12, 187, 59.2 nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 192, 14.1 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā /
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 211, 38.1 ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye /
MBh, 12, 213, 17.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 214, 7.2 vighasāśī sadā ca syāt sadā caivātithipriyaḥ //
MBh, 12, 214, 8.3 vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ //
MBh, 12, 215, 6.1 akrudhyantam ahṛṣyantam apriyeṣu priyeṣu ca /
MBh, 12, 215, 19.1 aniṣṭasya hi nirvṛttir anivṛttiḥ priyasya ca /
MBh, 12, 221, 34.1 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ /
MBh, 12, 223, 1.2 priyaḥ sarvasya lokasya sarvasattvābhinanditā /
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 223, 23.2 kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati //
MBh, 12, 226, 19.1 śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam /
MBh, 12, 226, 25.1 sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ /
MBh, 12, 226, 30.2 madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ //
MBh, 12, 238, 18.2 idaṃ priyāya putrāya śiṣyāyānugatāya ca /
MBh, 12, 240, 1.3 hṛdayaṃ priyāpriye veda trividhā karmacodanā //
MBh, 12, 241, 14.2 na priyaṃ tad ubhayaṃ na cāpriyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 250, 5.1 priyān putrān vayasyāṃśca bhrātṝnmātṝḥ pitṝn api /
MBh, 12, 251, 24.1 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 254, 42.2 tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ /
MBh, 12, 254, 51.1 samau tāvapi me syātāṃ na hi me staḥ priyāpriye /
MBh, 12, 268, 11.1 ubhe satyānṛte tyaktvā śokānandau priyāpriye /
MBh, 12, 269, 6.2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MBh, 12, 270, 21.2 sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca //
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 278, 2.2 asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ //
MBh, 12, 278, 7.2 asurāṇāṃ priyakaro nimitte karuṇātmake //
MBh, 12, 283, 25.1 sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ /
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 286, 36.1 sāntvenānupradānena priyavādena cāpyuta /
MBh, 12, 287, 28.2 nākṛtaṃ labhate kaścit kiṃcid atra priyāpriyam //
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 38.2 dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 12, 292, 29.1 ātmarūpaguṇān etān vividhān hṛdayapriyān /
MBh, 12, 296, 34.1 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya /
MBh, 12, 308, 108.1 sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye /
MBh, 12, 308, 130.1 priye caivāpriye caiva durbale balavatyapi /
MBh, 12, 308, 150.1 amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ /
MBh, 12, 309, 6.2 anitye priyasaṃvāse kathaṃ svapiṣi putraka //
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 309, 49.1 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 12, 313, 18.2 tān evāgnīn yathāśāstram arcayann atithipriyaḥ //
MBh, 12, 313, 38.1 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam /
MBh, 12, 314, 9.1 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ /
MBh, 12, 314, 34.2 ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā //
MBh, 12, 317, 4.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 12, 317, 14.2 ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ //
MBh, 12, 318, 2.2 jarāmaraṇarogebhyaḥ priyam ātmānam uddharet //
MBh, 12, 324, 8.1 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ /
MBh, 12, 327, 2.1 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ /
MBh, 12, 329, 34.4 kiṃ te priyaṃ karavāṇīti /
MBh, 12, 329, 36.4 indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā /
MBh, 12, 331, 42.2 priyabhakto hi bhagavān paramātmā dvijapriyaḥ //
MBh, 12, 331, 42.2 priyabhakto hi bhagavān paramātmā dvijapriyaḥ //
MBh, 12, 331, 43.1 ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ /
MBh, 12, 332, 20.1 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ /
MBh, 12, 335, 32.2 vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave //
MBh, 12, 335, 42.2 dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me //
MBh, 12, 335, 42.2 dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me //
MBh, 12, 336, 4.1 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ /
MBh, 12, 349, 9.2 ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava //
MBh, 13, 2, 53.2 pradānenātmano rājñi kartum arhasi me priyam //
MBh, 13, 10, 16.4 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ //
MBh, 13, 11, 12.1 lolām acokṣām avalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca /
MBh, 13, 11, 13.1 satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu /
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 14, 191.2 śīlavān guṇasampannaḥ sarvajñaḥ priyadarśanaḥ //
MBh, 13, 16, 2.2 yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni //
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 17, 90.1 upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ /
MBh, 13, 20, 64.3 priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ //
MBh, 13, 27, 77.2 gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet //
MBh, 13, 32, 12.1 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ /
MBh, 13, 39, 6.2 apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ //
MBh, 13, 41, 29.1 āgate 'tha gurau rājan vipulaḥ priyakarmakṛt /
MBh, 13, 42, 33.2 pūjayāmāsa ca guruṃ vidhivat sa gurupriyaḥ //
MBh, 13, 43, 22.2 nāsām asti priyo nāma maithune saṃgame nṛbhiḥ //
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 4.2 karavāṇi priyaṃ kiṃ te tanme vyākhyātum arhasi /
MBh, 13, 58, 8.1 priyāṇi labhate loke priyadaḥ priyakṛt tathā /
MBh, 13, 58, 8.1 priyāṇi labhate loke priyadaḥ priyakṛt tathā /
MBh, 13, 58, 8.1 priyāṇi labhate loke priyadaḥ priyakṛt tathā /
MBh, 13, 58, 8.2 priyo bhavati bhūtānām iha caiva paratra ca //
MBh, 13, 58, 22.2 ta eva naḥ pūjyatamā ye cānye priyavādinaḥ //
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 61, 6.2 bhūmir bhūtir mahādevī dātāraṃ kurute priyam //
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 61, 12.2 dānaṃ vāpyatha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam /
MBh, 13, 61, 73.1 āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim /
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 70, 42.1 nivedaye cāpi priyaṃ bhavatsu kratur mahān alpadhanapracāraḥ /
MBh, 13, 73, 12.1 rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine /
MBh, 13, 76, 32.1 imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 86, 12.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ //
MBh, 13, 86, 18.1 ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam /
MBh, 13, 86, 20.1 tato devāḥ priyāṇyasya sarva eva samācaran /
MBh, 13, 90, 46.3 priyān vā yadi vā dveṣyāṃsteṣu tacchrāddham āvapet //
MBh, 13, 93, 8.1 vighasāśī sadā ca syāt sadā caivātithipriyaḥ /
MBh, 13, 93, 9.3 vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ //
MBh, 13, 94, 14.1 priyo hi me brāhmaṇo yācamāno dadyām ahaṃ vo 'śvatarīsahasram /
MBh, 13, 101, 24.1 rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ /
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 105, 10.1 śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama /
MBh, 13, 105, 23.2 supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya /
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 107, 10.2 bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam //
MBh, 13, 110, 10.3 yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet //
MBh, 13, 114, 9.1 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 118, 23.1 dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsastathādbhutam /
MBh, 13, 118, 25.2 smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam //
MBh, 13, 119, 15.2 stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ //
MBh, 13, 125, 23.1 dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam /
MBh, 13, 125, 36.1 parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi /
MBh, 13, 126, 6.2 bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi //
MBh, 13, 127, 16.2 giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ //
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
MBh, 13, 127, 46.2 bhagavan kena te vaktraṃ candravat priyadarśanam /
MBh, 13, 128, 22.1 asya caivarṣisaṃghasya mama ca priyakāmyayā /
MBh, 13, 132, 8.2 tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ //
MBh, 13, 132, 36.1 śraddhāvanto dayāvantaścokṣāścokṣajanapriyāḥ /
MBh, 13, 132, 44.2 priyadarśāstathā cānye darśanād eva mānavāḥ //
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 13, 133, 25.1 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā /
MBh, 13, 134, 41.2 patipriyā patiprāṇā sā nārī dharmabhāginī //
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 144, 36.3 supriyaḥ sarvalokasya bhaviṣyasi janārdana //
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 149, 12.2 svābhāṣī priyakṛcchuddhaḥ sarvasattvāvihiṃsakaḥ //
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 4, 7.1 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ /
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 8, 11.2 cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ //
MBh, 14, 15, 32.2 priyaśca mānyaśca hi me yudhiṣṭhiraḥ sadā kurūṇām adhipo mahāmatiḥ //
MBh, 14, 16, 33.1 priyair vivāso bahuśaḥ saṃvāsaścāpriyaiḥ saha /
MBh, 14, 19, 4.2 lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate //
MBh, 14, 46, 2.2 guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ //
MBh, 14, 51, 17.2 idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā //
MBh, 14, 52, 20.2 saṃbandhinaḥ priyāstasmācchapsye 'haṃ tvām asaṃśayam //
MBh, 14, 55, 25.2 priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api //
MBh, 14, 55, 28.3 ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava //
MBh, 14, 55, 30.2 gurupatnīpriyārthaṃ vai te samānayituṃ tadā //
MBh, 14, 60, 10.2 māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama //
MBh, 14, 63, 14.2 idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ //
MBh, 14, 65, 21.1 abhimanyośca bhadraṃ te priyasya sadṛśasya ca /
MBh, 14, 65, 21.2 priyam utpādayādya tvaṃ pretasyāpi janārdana //
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 65, 22.2 abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ //
MBh, 14, 66, 7.1 abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ /
MBh, 14, 67, 21.1 capalākṣaḥ kilātīva priyaste madhusūdana /
MBh, 14, 67, 24.1 tacca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā /
MBh, 14, 69, 15.2 saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā //
MBh, 14, 73, 33.2 kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana //
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 79, 9.1 uttiṣṭha kurumukhyasya priyakāma mama priya /
MBh, 14, 79, 9.1 uttiṣṭha kurumukhyasya priyakāma mama priya /
MBh, 14, 80, 13.2 kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam //
MBh, 14, 81, 5.2 priyārthaṃ puruṣendrasya pituste 'dya yaśasvinaḥ //
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 86, 18.1 te priyārthaṃ kurupater āyayur nṛpasattamāḥ /
MBh, 14, 89, 1.2 śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum /
MBh, 14, 89, 14.2 priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā //
MBh, 14, 90, 4.2 supūjite svayaṃ kuntyā pārthasya priyakāmyayā //
MBh, 14, 93, 41.1 taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā /
MBh, 15, 1, 14.1 sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi /
MBh, 15, 3, 4.1 priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha /
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
MBh, 15, 7, 16.2 yathā tava priyaṃ rājaṃścikīrṣāmi paraṃtapa //
MBh, 15, 10, 4.1 ākroṣṭāraśca lubdhāśca hantāraḥ sāhasapriyāḥ /
MBh, 15, 10, 12.2 śūraḥ kleśasahaścaiva priyaśca tava mānavaḥ //
MBh, 15, 11, 18.2 kośena paurair daṇḍena ye cānye priyakāriṇaḥ //
MBh, 15, 12, 22.2 priyastathā prajānāṃ tvaṃ svarge sukham avāpsyasi //
MBh, 15, 22, 20.1 vyarocayaḥ purā hyasmān utsāhya priyadarśane /
MBh, 15, 31, 9.2 sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam //
MBh, 15, 36, 29.1 ye te putrāṃśca dārāśca prāṇāṃśca manasaḥ priyān /
MBh, 15, 41, 26.1 priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyānnaraḥ /
MBh, 15, 41, 26.2 priyāṇi labhate nityam iha ca pretya caiva ha //
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
MBh, 15, 43, 5.1 priyaṃ me syāt kṛtārthaśca syām ahaṃ kṛtaniścayaḥ /
MBh, 15, 44, 15.2 nāthenānugato vidvan priyeṣu parivartinā //
MBh, 15, 45, 4.2 tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ //
MBh, 15, 46, 18.1 sahadevaḥ priyastasyāḥ putrebhyo 'dhika eva tu /
MBh, 16, 6, 3.1 tato 'rjunastān āmantrya keśavasya priyaḥ sakhā /
MBh, 16, 7, 5.1 yau tāvarjuna śiṣyau te priyau bahumatau sadā /
MBh, 16, 8, 23.1 yastu deśaḥ priyastasya jīvato 'bhūnmahātmanaḥ /
MBh, 16, 8, 69.1 yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam /
MBh, 17, 2, 12.2 ārto bandhupriyaḥ śūro nakulo nipapāta ha //
MBh, 17, 2, 24.1 bho bho rājann avekṣasva patito 'haṃ priyastava /
MBh, 17, 3, 36.2 draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama //
MBh, 18, 2, 10.1 bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama /
Manusmṛti
ManuS, 2, 12.1 vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 5, 50.2 na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ManuS, 6, 62.1 viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ /
ManuS, 6, 79.1 priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam /
ManuS, 7, 204.1 ādānam apriyakaraṃ dānaṃ ca priyakārakam /
ManuS, 8, 42.2 priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ //
ManuS, 8, 173.1 tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 9, 304.1 yathā yamaḥ priyadveṣyau prāpte kāle niyacchati /
ManuS, 12, 79.1 bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ /
Rāmāyaṇa
Rām, Bā, 1, 3.2 vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ //
Rām, Bā, 1, 14.2 sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ //
Rām, Bā, 1, 15.2 āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ //
Rām, Bā, 1, 17.1 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ /
Rām, Bā, 1, 19.1 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam /
Rām, Bā, 1, 21.2 vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam //
Rām, Bā, 1, 23.1 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha /
Rām, Bā, 3, 3.2 lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām //
Rām, Bā, 6, 1.2 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ //
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Bā, 14, 15.1 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam /
Rām, Bā, 15, 13.1 divyapāyasasampūrṇāṃ pātrīṃ patnīm iva priyām /
Rām, Bā, 15, 20.1 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam /
Rām, Bā, 17, 19.2 prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ //
Rām, Bā, 17, 20.1 sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 46, 3.1 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye /
Rām, Bā, 61, 9.2 asya jīvitamātreṇa priyaṃ kuruta putrakāḥ //
Rām, Bā, 72, 6.2 atha rājā daśarathaḥ priyātithim upasthitam //
Rām, Bā, 76, 15.1 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti /
Rām, Ay, 1, 12.2 cakāra rāmo dharmātmā priyāṇi ca hitāni ca //
Rām, Ay, 1, 29.2 kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam //
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 2, 22.1 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ /
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ay, 3, 2.2 yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha //
Rām, Ay, 3, 12.1 candrakāntānanaṃ rāmam atīva priyadarśanam /
Rām, Ay, 3, 17.2 gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam //
Rām, Ay, 3, 21.1 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam /
Rām, Ay, 3, 23.2 utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ //
Rām, Ay, 3, 29.1 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ /
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ay, 4, 9.2 praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam //
Rām, Ay, 4, 31.2 sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam //
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 6, 3.1 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam /
Rām, Ay, 7, 29.1 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam /
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 30.2 tvaṃ padmam iva vātena saṃnatā priyadarśanā //
Rām, Ay, 10, 1.2 priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī //
Rām, Ay, 10, 1.2 priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī //
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 12, 16.2 jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam //
Rām, Ay, 13, 22.2 nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat //
Rām, Ay, 14, 4.1 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
Rām, Ay, 14, 14.1 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
Rām, Ay, 16, 13.1 kaccin na kiṃcid bharate kumāre priyadarśane /
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 16, 47.1 yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā /
Rām, Ay, 17, 5.2 nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā //
Rām, Ay, 17, 10.2 kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ //
Rām, Ay, 19, 2.1 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam /
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 26, 8.2 sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā //
Rām, Ay, 29, 1.1 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam /
Rām, Ay, 29, 11.1 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 35, 22.1 aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam /
Rām, Ay, 35, 24.2 nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt //
Rām, Ay, 37, 2.1 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
Rām, Ay, 37, 4.2 vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā //
Rām, Ay, 37, 13.1 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
Rām, Ay, 38, 19.2 apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam //
Rām, Ay, 40, 3.2 babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ //
Rām, Ay, 40, 6.2 matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām //
Rām, Ay, 40, 7.2 kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca //
Rām, Ay, 42, 10.2 priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum //
Rām, Ay, 45, 6.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 45, 16.1 anuraktajanākīrṇā sukhālokapriyāvahā /
Rām, Ay, 46, 17.2 kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā //
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 48, 14.1 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ /
Rām, Ay, 48, 30.1 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 55, 2.2 sānukrośo vadānyaś ca priyavādī ca rāghavaḥ //
Rām, Ay, 58, 26.1 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
Rām, Ay, 58, 29.1 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
Rām, Ay, 58, 57.1 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ay, 63, 3.1 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ /
Rām, Ay, 63, 5.1 sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 64, 20.1 airāvatān aindraśirān nāgān vai priyadarśanān /
Rām, Ay, 66, 7.1 evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ /
Rām, Ay, 66, 14.1 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam /
Rām, Ay, 66, 22.2 pitaraṃ yo na paśyāmi nityaṃ priyahite ratam //
Rām, Ay, 66, 34.2 mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā //
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 67, 14.3 nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam //
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 5.2 sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam //
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ay, 68, 23.2 yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ //
Rām, Ay, 80, 7.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 81, 2.2 puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ //
Rām, Ay, 81, 13.2 yadvidhaṃ pratipede ca rāme priyahite 'tithau //
Rām, Ay, 82, 11.1 videharājasya sutā sītā ca priyadarśanā /
Rām, Ay, 82, 16.2 sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam //
Rām, Ay, 82, 16.2 sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam //
Rām, Ay, 82, 17.1 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ay, 87, 17.1 etān vitrāsitān paśya barhiṇaḥ priyadarśanān /
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ay, 89, 6.2 ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye //
Rām, Ay, 95, 7.2 akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ //
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Ay, 101, 2.1 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān /
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ay, 103, 10.2 nityaṃ ca priyavādena tathā saṃvardhanena ca //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ay, 107, 7.1 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam /
Rām, Ay, 109, 23.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Ay, 110, 4.2 sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ //
Rām, Ay, 110, 51.1 mama caivānujā sādhvī ūrmilā priyadarśanā /
Rām, Ār, 2, 17.1 yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat /
Rām, Ār, 4, 14.2 yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ //
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 11, 27.2 pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ //
Rām, Ār, 15, 4.1 ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
Rām, Ār, 15, 30.1 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ /
Rām, Ār, 16, 9.1 priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā /
Rām, Ār, 16, 10.1 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
Rām, Ār, 17, 3.1 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ /
Rām, Ār, 17, 4.1 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ /
Rām, Ār, 20, 2.2 tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ //
Rām, Ār, 20, 7.2 nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam //
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Ār, 35, 2.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Ār, 35, 11.1 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca /
Rām, Ār, 40, 19.1 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ /
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 45, 33.2 rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa //
Rām, Ār, 45, 36.2 rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi //
Rām, Ār, 45, 37.3 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi //
Rām, Ār, 46, 15.1 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
Rām, Ār, 47, 12.1 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
Rām, Ār, 47, 15.1 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm /
Rām, Ār, 47, 15.1 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm /
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 48, 25.2 sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām //
Rām, Ār, 50, 19.1 ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam /
Rām, Ār, 52, 16.2 ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam //
Rām, Ār, 52, 28.1 tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam /
Rām, Ār, 53, 10.1 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ /
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Ār, 58, 10.1 yatnān mṛgayamāṇas tu nāsasāda vane priyām /
Rām, Ār, 58, 12.1 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā /
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 16.2 eṣa vyaktaṃ vijānāti tilakas tilakapriyām //
Rām, Ār, 58, 19.2 priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me //
Rām, Ār, 58, 22.1 śārdūla yadi sā dṛṣṭā priyā candranibhānanā /
Rām, Ār, 58, 23.1 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe /
Rām, Ār, 58, 27.2 vibhajyāṅgāni sarvāṇi mayā virahitā priyā //
Rām, Ār, 58, 31.2 hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 58, 35.2 aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam //
Rām, Ār, 59, 3.2 kenāhṛtā vā saumitre bhakṣitā kena vā priyā //
Rām, Ār, 59, 14.1 priyakānanasaṃcārā vanonmattā ca maithilī /
Rām, Ār, 59, 27.2 hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ār, 59, 28.1 taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ /
Rām, Ār, 59, 29.2 apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ //
Rām, Ār, 60, 8.1 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
Rām, Ār, 60, 23.2 saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam //
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ār, 64, 5.2 aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā //
Rām, Ār, 65, 28.2 vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ār, 71, 6.2 tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām //
Rām, Ki, 1, 19.1 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā /
Rām, Ki, 1, 22.2 śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā //
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Ki, 3, 21.1 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā /
Rām, Ki, 6, 11.1 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 6, 12.2 praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā //
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 6, 20.2 rakṣasā raudrarūpeṇa mama prāṇasamā priyā //
Rām, Ki, 8, 10.1 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 10, 1.2 ahaṃ prasādayāṃcakre bhrātaraṃ priyakāmyayā //
Rām, Ki, 12, 11.1 tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam /
Rām, Ki, 12, 12.1 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam /
Rām, Ki, 13, 6.2 śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ //
Rām, Ki, 14, 2.1 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ /
Rām, Ki, 14, 16.2 niṣpatiṣyaty asaṅgena vālī sa priyasaṃyugaḥ //
Rām, Ki, 15, 23.1 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām /
Rām, Ki, 16, 9.1 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī /
Rām, Ki, 17, 22.1 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ /
Rām, Ki, 17, 41.1 sugrīvapriyakāmena yad ahaṃ nihatas tvayā /
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 22, 20.1 deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye /
Rām, Ki, 23, 4.1 sugrīva eva vikrānto vīra sāhasikapriya /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 27, 16.1 samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ /
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 29, 5.2 śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām //
Rām, Ki, 30, 10.1 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ /
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 34, 13.2 rāmapriyārthaṃ sugrīvas tyajed iti matir mama //
Rām, Ki, 37, 9.2 samupasthāpayāmāsuḥ śibikāṃ priyadarśanām //
Rām, Ki, 39, 26.1 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ /
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 42, 52.1 tatra nāmuditaḥ kaścin nāsti kaścid asatpriyaḥ /
Rām, Ki, 47, 14.2 hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ //
Rām, Ki, 48, 18.2 na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 50, 17.1 mama priyasakhī hemā nṛttagītaviśāradā /
Rām, Ki, 52, 30.1 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam /
Rām, Ki, 53, 21.1 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam /
Rām, Ki, 54, 3.1 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām /
Rām, Ki, 54, 15.1 prakṛtyā priyaputrā sā sānukrośā tapasvinī /
Rām, Ki, 55, 9.1 vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā /
Rām, Ki, 55, 20.3 yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ //
Rām, Ki, 55, 20.3 yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ //
Rām, Su, 4, 14.2 priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ //
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Rām, Su, 4, 18.1 tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ /
Rām, Su, 8, 8.2 priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham //
Rām, Su, 8, 28.2 patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe //
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 11, 3.1 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam /
Rām, Su, 11, 17.2 rāmasya priyabhāryasya na nivedayituṃ kṣamam //
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 12, 30.2 vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ //
Rām, Su, 12, 44.1 sā rāmā rāmamahiṣī rāghavasya priyā sadā /
Rām, Su, 13, 23.1 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam /
Rām, Su, 13, 46.1 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā /
Rām, Su, 13, 48.2 patnī naṣṭeti śokena priyeti madanena ca //
Rām, Su, 14, 3.1 mānyā guruvinītasya lakṣmaṇasya gurupriyā /
Rām, Su, 15, 9.1 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ /
Rām, Su, 15, 15.2 śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ //
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Rām, Su, 18, 3.1 kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye /
Rām, Su, 18, 7.1 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye /
Rām, Su, 20, 1.2 pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām //
Rām, Su, 20, 2.2 yathā yathā priyaṃ vaktā paribhūtastathā tathā //
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 22, 19.1 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam /
Rām, Su, 23, 16.2 dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam //
Rām, Su, 24, 7.1 kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā /
Rām, Su, 24, 35.1 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam /
Rām, Su, 24, 47.2 jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye //
Rām, Su, 24, 48.1 priyānna sambhaved duḥkham apriyād adhikaṃ bhayam /
Rām, Su, 24, 49.1 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā /
Rām, Su, 25, 27.1 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām /
Rām, Su, 25, 29.2 sā duḥkhair bahubhir muktā priyaṃ prāpnotyanuttamam //
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 26, 11.2 hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 27, 3.2 anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu //
Rām, Su, 29, 5.1 tasya putraḥ priyo jyeṣṭhastārādhipanibhānanaḥ /
Rām, Su, 30, 1.2 sā dadarśa kapiṃ tatra praśritaṃ priyavādinam //
Rām, Su, 31, 20.1 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam /
Rām, Su, 32, 4.1 lakṣmaṇaśca mahātejā bhartuste 'nucaraḥ priyaḥ /
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 32, 18.1 guṇān rāmasya kathaya priyasya mama vānara /
Rām, Su, 33, 23.2 bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam //
Rām, Su, 33, 79.1 athovāca hanūmāṃstām uttaraṃ priyadarśanām //
Rām, Su, 34, 5.2 parituṣṭā priyaṃ śrutvā prāśaṃsata mahākapim //
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Su, 36, 12.1 idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam /
Rām, Su, 36, 43.1 srajaśca sarvaratnāni priyā yāśca varāṅganāḥ /
Rām, Su, 36, 45.2 siṃhaskandho mahābāhur manasvī priyadarśanaḥ //
Rām, Su, 36, 47.2 rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me //
Rām, Su, 36, 49.3 mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ //
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Rām, Su, 38, 2.1 tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara /
Rām, Su, 50, 14.2 yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau //
Rām, Su, 59, 6.1 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ /
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 7.2 hā nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 10, 16.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Yu, 14, 5.1 praśamaśca kṣamā caiva ārjavaṃ priyavāditā /
Rām, Yu, 19, 23.1 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ /
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 23, 16.2 priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha //
Rām, Yu, 23, 17.2 idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam //
Rām, Yu, 23, 19.1 divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam /
Rām, Yu, 23, 30.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Yu, 24, 1.2 āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī //
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 24, 34.2 tvayā samagraṃ priyayā sukhārho lapsyate sukham //
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 28, 28.2 viprakārapriyaḥ kṣudro varadānabalānvitaḥ //
Rām, Yu, 32, 6.2 rāghavapriyakāmārthaṃ laṅkām āruruhustadā //
Rām, Yu, 36, 40.2 ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau //
Rām, Yu, 40, 15.1 imau tau sattvasampannau vikrāntau priyasaṃyugau /
Rām, Yu, 40, 46.1 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ /
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 53, 6.1 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ /
Rām, Yu, 62, 10.1 śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha /
Rām, Yu, 68, 10.1 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām /
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Yu, 69, 20.1 tyaktvā prāṇān viceṣṭanto rāmapriyacikīrṣavaḥ /
Rām, Yu, 70, 42.1 ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ /
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 77, 6.1 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān /
Rām, Yu, 78, 54.1 tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma /
Rām, Yu, 80, 32.1 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ /
Rām, Yu, 82, 21.2 priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate //
Rām, Yu, 93, 12.2 snehapraskannamanasā priyam ityapriyaṃ kṛtam //
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 99, 1.2 jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata //
Rām, Yu, 99, 36.1 tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam /
Rām, Yu, 100, 18.2 pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā //
Rām, Yu, 100, 22.1 priyam etad udāhṛtya maithilyāstvaṃ harīśvara /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Yu, 101, 16.2 matpriyākhyānakasyeha tava pratyabhinandanam //
Rām, Yu, 101, 17.2 sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam //
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Yu, 103, 25.1 tataḥ priyārhaśravaṇā tad apriyaṃ priyād upaśrutya cirasya maithilī /
Rām, Yu, 108, 6.1 matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca /
Rām, Yu, 110, 19.1 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ /
Rām, Yu, 113, 2.1 priyakāmaḥ priyaṃ rāmastatastvaritavikramam /
Rām, Yu, 113, 2.1 priyakāmaḥ priyaṃ rāmastatastvaritavikramam /
Rām, Yu, 113, 34.1 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam /
Rām, Yu, 113, 38.2 hanūmantam uvācedaṃ bharataḥ priyavādinam //
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Yu, 114, 27.1 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ /
Rām, Utt, 5, 3.1 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam /
Rām, Utt, 8, 7.1 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā /
Rām, Utt, 8, 10.1 tatastām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ /
Rām, Utt, 9, 18.1 dāruṇān dāruṇākārān dāruṇābhijanapriyān /
Rām, Utt, 20, 12.1 maharṣe devagandharvavihāra samarapriya /
Rām, Utt, 32, 8.2 narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām //
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Rām, Utt, 53, 16.1 tasya patnī mahābhāgā priyā kumbhīnasī hi yā /
Rām, Utt, 58, 2.2 vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham /
Rām, Utt, 74, 2.1 dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau /
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 81, 2.1 sā priyā somaputrasya saṃvatsaram athoṣitā /
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 90, 4.2 mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam //
Saundarānanda
SaundĀ, 1, 61.2 te tatra priyaguravastamabhyaṣicann ādityā daśaśatalocanaṃ divīva //
SaundĀ, 2, 24.1 kṛtāgaso 'pi praṇatān prāgeva priyakāriṇaḥ /
SaundĀ, 2, 38.2 priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat //
SaundĀ, 2, 43.2 vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ //
SaundĀ, 4, 2.1 sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ /
SaundĀ, 4, 2.1 sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ /
SaundĀ, 4, 18.1 sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse /
SaundĀ, 4, 45.2 svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti //
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
SaundĀ, 5, 29.1 avaśyabhāvī priyaviprayogastasmācca śoko niyataṃ niṣevyaḥ /
SaundĀ, 5, 43.2 yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ //
SaundĀ, 5, 45.2 priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam //
SaundĀ, 6, 3.2 tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā //
SaundĀ, 6, 7.2 prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā //
SaundĀ, 6, 13.2 kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ //
SaundĀ, 6, 15.1 ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
SaundĀ, 6, 15.1 ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
SaundĀ, 6, 15.1 ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
SaundĀ, 6, 16.1 rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṃ tato 'nyā /
SaundĀ, 6, 20.1 ityevamādi priyaviprayuktā priye 'nyadāśaṅkya ca sā jagāda /
SaundĀ, 6, 20.1 ityevamādi priyaviprayuktā priye 'nyadāśaṅkya ca sā jagāda /
SaundĀ, 6, 21.1 yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi /
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
SaundĀ, 6, 22.1 mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
SaundĀ, 6, 22.1 mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
SaundĀ, 6, 22.1 mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 7, 6.2 sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām //
SaundĀ, 7, 21.2 śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ //
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
SaundĀ, 8, 14.1 atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ /
SaundĀ, 8, 20.1 avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ /
SaundĀ, 8, 57.1 abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ /
SaundĀ, 11, 7.1 prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ /
SaundĀ, 11, 16.1 apriyaṃ hi hitaṃ snigdhamasnigdhamahitaṃ priyam /
SaundĀ, 11, 16.2 durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham //
SaundĀ, 11, 50.1 hā caitraratha hā vāpi hā mandākini hā priye /
SaundĀ, 12, 7.1 visasmāra priyāṃ bhāryāmapsarodarśanād yathā /
SaundĀ, 13, 7.1 śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca /
SaundĀ, 13, 46.1 abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat /
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 16, 27.2 necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat //
SaundĀ, 16, 79.1 yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet /
SaundĀ, 17, 8.2 priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī //
SaundĀ, 17, 67.1 na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
AgniPur, 248, 20.2 guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ //
Amarakośa
AKośa, 1, 195.2 niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye //
AKośa, 1, 231.2 premā nā priyatā hārdaṃ premasneho 'tha dohadam //
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 18.1 kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 28.2 priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase //
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 41.1 kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā /
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 60.2 ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ //
AmaruŚ, 1, 61.1 lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam /
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 63.1 na jāne saṃmukhāyāte priyāṇi vadati priye /
AmaruŚ, 1, 63.1 na jāne saṃmukhāyāte priyāṇi vadati priye /
AmaruŚ, 1, 68.1 pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ /
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
AmaruŚ, 1, 99.1 adyārabhya yadi priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.1 pīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ /
AHS, Sū., 4, 16.2 sagulmā bāṣpatas tatra svapno madyaṃ priyāḥ kathāḥ //
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Sū., 10, 3.1 priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham /
AHS, Sū., 13, 7.2 chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ //
AHS, Sū., 29, 42.2 snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ //
AHS, Śār., 1, 43.1 upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk /
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Śār., 5, 47.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
AHS, Nidānasthāna, 5, 10.2 strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam //
AHS, Nidānasthāna, 6, 27.2 pittena krodhano raktapītābhaḥ kalahapriyaḥ //
AHS, Nidānasthāna, 7, 38.2 picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ //
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Cikitsitasthāna, 6, 4.1 pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate /
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 7, 65.2 iti citrāsvavasthāsu priyām anukaroti yā //
AHS, Cikitsitasthāna, 7, 66.1 priyātipriyatāṃ yāti yat priyasya viśeṣataḥ /
AHS, Cikitsitasthāna, 7, 66.1 priyātipriyatāṃ yāti yat priyasya viśeṣataḥ /
AHS, Cikitsitasthāna, 7, 113.2 vismāpanaiḥ saṃsmaraṇaiḥ priyaśravaṇadarśanaiḥ //
AHS, Utt., 3, 38.2 rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ //
AHS, Utt., 4, 15.1 śuklamālyāmbarasaricchailoccabhavanapriyam /
AHS, Utt., 4, 20.2 priyadugdhaguḍasnānam adhovadanaśāyinam //
AHS, Utt., 4, 22.1 priyanṛtyakathāgītasnānamālyānulepanam /
AHS, Utt., 4, 24.2 hāsyanṛtyapriyaṃ raudraceṣṭaṃ chidraprahāriṇam //
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 4, 30.2 ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam //
AHS, Utt., 4, 42.1 apasavyaparīdhānaṃ tilamāṃsaguḍapriyam /
AHS, Utt., 16, 61.2 sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ //
AHS, Utt., 33, 49.2 saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā //
AHS, Utt., 39, 10.2 priyauṣadhaḥ peśalavāg ārabheta rasāyanam //
AHS, Utt., 40, 3.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Bodhicaryāvatāra
BoCA, 2, 35.1 priyāpriyanimittena pāpaṃ kṛtamanekadhā /
BoCA, 2, 37.1 apriyā na bhaviṣyanti priyo me na bhaviṣyati /
BoCA, 2, 38.1 ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ /
BoCA, 2, 62.2 ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ //
BoCA, 6, 11.2 priyāṇāmātmano vāpi śatroścaitadviparyayāt //
BoCA, 6, 37.1 yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam /
BoCA, 6, 65.1 gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu /
BoCA, 6, 78.1 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
BoCA, 8, 5.2 yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //
BoCA, 8, 7.2 dahyate tena śokena priyasaṃgamakāṅkṣayā //
BoCA, 8, 32.2 pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ //
BoCA, 8, 33.2 nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ //
BoCA, 8, 49.2 tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam //
BoCA, 8, 54.1 māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 8, 183.2 sarve svakāyamicchanti te 'pi kasmān na me priyāḥ //
BoCA, 9, 153.1 kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.1 kaumāraḥ subhāgo bhartā yadi nāma priyas tava /
BKŚS, 1, 26.1 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā /
BKŚS, 1, 44.2 bandhayāmāsa rājānaṃ rājaputraḥ priyaprajaḥ //
BKŚS, 1, 47.1 putreṇaivamavastho 'pi prajāpriyacikīrṣuṇā /
BKŚS, 1, 47.2 na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti //
BKŚS, 2, 19.1 pānābharaṇavāsaḥsrakpriyavāgdānamānitāḥ /
BKŚS, 2, 23.1 purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ /
BKŚS, 3, 86.1 naravāhanadattasya vidyādharapateḥ priyam /
BKŚS, 5, 319.2 yathā mayi vipannāyāṃ priyadāraḥ striyām iva //
BKŚS, 7, 51.1 āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ /
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 10, 193.1 jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām /
BKŚS, 10, 238.1 tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā /
BKŚS, 10, 266.1 iti gomukhataḥ śrutvā kathāṃ navadaśapriyām /
BKŚS, 10, 269.1 tad dohadam ivāsādya priyāṃ pravahaṇe sthitām /
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 11, 9.2 kuta eva parājetum abalā bālikā priyā //
BKŚS, 11, 10.2 paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām //
BKŚS, 11, 11.1 avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham /
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
BKŚS, 11, 53.1 tataḥ sā gomukhenoktā draṣṭum icchati vaḥ priyaḥ /
BKŚS, 11, 56.1 yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ /
BKŚS, 11, 56.1 yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ /
BKŚS, 11, 70.1 anuśiṣya sa mām evaṃ niryāyānīya ca priyām /
BKŚS, 11, 76.1 prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ /
BKŚS, 12, 49.1 tena vanditasaṃdhyena cirād uktaṃ nanu priye /
BKŚS, 13, 1.2 priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān //
BKŚS, 13, 4.2 ādāya madhunaḥ pūrṇāṃ tato mām abravīt priyā //
BKŚS, 13, 24.2 punar uktapriyālāpo mām avandata gomukhaḥ //
BKŚS, 13, 51.1 śrūyatāṃ cāpriyaṃ sā te priyā madanamañjukā /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 14, 1.1 tatas tām abravaṃ bhīru tvam eva hi mama priyā /
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 14, 125.2 priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān //
BKŚS, 15, 78.1 brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām /
BKŚS, 15, 80.1 yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām /
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 15, 124.1 anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam /
BKŚS, 16, 37.2 prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ //
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 17, 95.2 kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ //
BKŚS, 18, 5.1 tasya mitravatī nāma nāmnā susadṛśī priyā /
BKŚS, 18, 38.1 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān /
BKŚS, 18, 47.1 taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ /
BKŚS, 18, 76.1 iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye /
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
BKŚS, 18, 93.1 tatra prasannayā kālaṃ priyayā ca prasannayā /
BKŚS, 18, 287.2 iti cintāvinodāham ihāse priyajīvitā //
BKŚS, 18, 335.2 paṭṭaśliṣṭā mayā dṛṣṭā saṃnikṛṣṭāgatā priyā //
BKŚS, 18, 340.2 sādho sādhvī vipadbandhuḥ priyā me mucyatām iti //
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 18, 417.1 śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ /
BKŚS, 18, 472.1 eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ /
BKŚS, 18, 474.1 tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ /
BKŚS, 18, 497.2 uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti //
BKŚS, 18, 555.2 cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ //
BKŚS, 18, 573.1 vidyādharapateś ceyaṃ bhāvino bhāginī priyā /
BKŚS, 18, 679.1 abhāṣata ca hā tāta hā mamāmbā priyātmajā /
BKŚS, 18, 680.2 āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti //
BKŚS, 19, 42.1 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ /
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
BKŚS, 19, 63.1 amahendraguṇas tatra manujendraḥ prajāpriyaḥ /
BKŚS, 19, 64.1 viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam /
BKŚS, 19, 190.2 pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ //
BKŚS, 19, 204.1 gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me /
BKŚS, 20, 29.1 iti kānte triyāmādau gamite mānitapriyaḥ /
BKŚS, 20, 159.2 samastair asamastaiś ca ramayanti priyāḥ priyān //
BKŚS, 20, 159.2 samastair asamastaiś ca ramayanti priyāḥ priyān //
BKŚS, 20, 188.1 avatīrya tato vyomnaḥ sā priyā priyavādinī /
BKŚS, 20, 188.1 avatīrya tato vyomnaḥ sā priyā priyavādinī /
BKŚS, 20, 206.1 priyākhyānaprahṛṣṭena vibhramābharaṇaṃ mayā /
BKŚS, 20, 269.1 evamādiśaratkālakāntivismāritapriyaḥ /
BKŚS, 20, 273.2 asti sādhāraṇārthārthaḥ priyavādī prasannakaḥ //
BKŚS, 20, 287.1 bālair āliṅgitaiḥ putrair dāraiś ca na tathā priyaiḥ /
BKŚS, 20, 292.2 pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ //
BKŚS, 20, 333.1 yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām /
BKŚS, 20, 335.1 punar apy uktavān svāmī sā tathāpi priyā priyā /
BKŚS, 20, 335.1 punar apy uktavān svāmī sā tathāpi priyā priyā /
BKŚS, 20, 335.2 priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me //
BKŚS, 20, 340.1 yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā /
BKŚS, 20, 377.1 tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ /
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
BKŚS, 22, 66.2 priyālāpaśataprītam ayācata sadīnataḥ //
BKŚS, 22, 129.2 pitarau draṣṭum icchāmi priyaputrau priyāv iti //
BKŚS, 22, 129.2 pitarau draṣṭum icchāmi priyaputrau priyāv iti //
BKŚS, 22, 194.2 lokāyatam idaṃ manye nirmaryādajanapriyam //
BKŚS, 22, 206.1 idānīm api tām eva bhavān vineṣyati priyām /
BKŚS, 22, 266.1 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ /
BKŚS, 22, 310.2 na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ //
BKŚS, 24, 32.1 tataḥ pravrajitāha sma śreṣṭhini priyadarśane /
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 34.2 eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā //
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
BKŚS, 25, 35.1 kuṭumbācāracature priye patyuḥ pativrate /
BKŚS, 25, 72.1 tena santīha yāvantaḥ priyasarvajñaśāsanāḥ /
BKŚS, 26, 14.1 api pravrajitābhartaḥ priyā me priyadarśanā /
BKŚS, 27, 28.1 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt /
BKŚS, 27, 76.1 āsīt sumanasaḥ kāpi priyā vidyādharī sakhī /
BKŚS, 27, 82.2 priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ //
BKŚS, 28, 18.1 kiṃtu kāmayamānāpi kāmini kāmini priye /
BKŚS, 28, 111.1 atha svayānam āropya sā priyāṃ priyadarśanām /
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 1, 5, 25.8 tato 'vantisundarī priyasahacarīvaraparivārā vallabhopetā sundaraṃ mandiraṃ yayau /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
DKCar, 2, 6, 13.1 tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 71.1 tatsahatāmayaṃ tricaturāṇi dināni iti māmāmantrya priyaṃ copagūhya pratyayāsīt //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 169.1 tāmapyasau priyasakhīmivopācarat //
DKCar, 2, 6, 174.1 tadbravīmi gṛhiṇaḥ priyahitāya dāraguṇāḥ iti //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 154.0 ayaṃ ca vānavāsyaḥ priyaṃ me mitram //
Divyāvadāna
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 5, 23.0 sa cātīva kavipriyaḥ //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Divyāv, 8, 96.0 priyamivaikaputrakamiva rājyaṃ kārayati //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 19, 212.1 priyaśca me manāpaśca //
Harivaṃśa
HV, 3, 7.2 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam /
HV, 3, 13.1 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
HV, 3, 62.2 bāṇas teṣām atibalo jyeṣṭhaḥ paśupateḥ priyaḥ //
HV, 7, 40.1 dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpa /
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 10, 6.1 pitrā tu taṃ tadā rāṣṭrāt parityaktaṃ priyaṃ sutam /
HV, 21, 32.3 nābhaviṣyat tvatpriyārtham akartavyaṃ mayānagha //
HV, 21, 33.1 prayatiṣyāmi devendra tvatpriyārthaṃ na saṃśayaḥ /
HV, 24, 8.1 dātā yajvā ca dhīraś ca śrutavān atithipriyaḥ /
Harṣacarita
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kir, 2, 13.1 abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ /
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 3, 52.1 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ /
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 4, 1.2 upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam //
Kir, 4, 1.2 upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam //
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 4, 25.2 śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 10.2 priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ //
Kir, 8, 13.2 nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ //
Kir, 8, 15.1 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā /
Kir, 8, 19.2 payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī //
Kir, 8, 37.1 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane /
Kir, 8, 41.1 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ /
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 8, 48.2 sakhīṣu nirvācyam adhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī //
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 8, 51.1 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ /
Kir, 8, 53.1 nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ /
Kir, 8, 54.1 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ /
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kir, 9, 27.1 śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ /
Kir, 9, 34.1 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam /
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 9, 36.1 prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ /
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 10, 26.2 priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni //
Kir, 10, 58.2 prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ //
Kir, 11, 24.1 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate /
Kir, 11, 26.2 apriyair iva saṃyogo viprayogaḥ priyaiḥ saha //
Kir, 11, 27.2 vipralambho 'pi lābhāya sati priyasamāgame //
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 35.1 śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ /
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kir, 13, 10.1 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya /
Kir, 13, 25.1 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda /
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kir, 14, 18.2 kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ //
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Kir, 16, 11.1 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī /
Kir, 16, 11.2 neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti //
Kir, 16, 15.1 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ /
Kir, 17, 33.1 anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena /
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kir, 18, 43.1 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge /
Kumārasaṃbhava
KumSaṃ, 1, 26.1 tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva /
KumSaṃ, 1, 48.2 taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ //
KumSaṃ, 3, 66.1 pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca /
KumSaṃ, 4, 2.2 na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam //
KumSaṃ, 4, 9.1 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 4, 13.1 avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ /
KumSaṃ, 4, 20.2 caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi //
KumSaṃ, 4, 34.1 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
KumSaṃ, 4, 38.2 nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā //
KumSaṃ, 4, 44.1 tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ /
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
KumSaṃ, 5, 49.1 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ /
KumSaṃ, 6, 2.1 tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye /
KumSaṃ, 6, 45.2 yatra kopaiḥ kṛtāḥ strīṇām ā prasādārthinaḥ priyāḥ //
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
KumSaṃ, 8, 3.2 cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat //
KumSaṃ, 8, 5.2 sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye //
KumSaṃ, 8, 8.2 kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam //
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 14.1 sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat /
KumSaṃ, 8, 26.1 hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā /
KumSaṃ, 8, 59.2 tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ //
Kāmasūtra
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 2, 5, 28.1 prakṛtyā mṛdvyo ratipriyā aśucirucayo nirācārāścāndhryaḥ //
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
KāSū, 2, 10, 14.1 puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet /
KāSū, 2, 10, 29.2 nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate //
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 2, 8.1 tatpriyeṇāliṅganenācaritena /
KāSū, 3, 2, 23.2 kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet //
KāSū, 3, 3, 3.3 dhātreyikāṃ cāsyāḥ priyahitābhyām adhikam upagṛhṇīyāt /
KāSū, 3, 3, 3.21 kalāsu kautukinīṃ tatkauśalena gītapriyāṃ śrutiharair gītaiḥ /
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 5, 1.1 prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet //
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 10.2 tatra yā vṛddhānubhūtaviṣayā priyopagrahaiśca tām upagṛhṇīyāt //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 2, 3.4 tatpriye priyatā /
KāSū, 6, 2, 3.4 tatpriye priyatā /
Kātyāyanasmṛti
KātySmṛ, 1, 2.2 pragalbhaḥ saṃnatodagraḥ sambhāṣī priyadarśanaḥ //
KātySmṛ, 1, 12.1 mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ /
KātySmṛ, 1, 76.2 vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet //
Kāvyādarśa
KāvĀ, 1, 53.1 eṣa rājā yadā lakṣmīṃ prāptavān brāhmaṇapriyaḥ /
KāvĀ, 1, 54.1 itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ /
KāvĀ, 1, 66.2 duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 10.2 pārāvataḥ paribhramya riraṃsuś cumbati priyām //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.2 prāṇā iva priyo 'yam me vidyā dhanam ivārjitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.2 karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.2 svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.1 ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 140.2 priyaprayāṇaṃ rundhatyā prayuktam iha raktayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 146.2 priyaprayāṇaṃ sācivyaṃ kurvaty evātiraktayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 154.2 saṃrabdhayā priyārabdhaṃ prayāṇaṃ yan niṣidhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.2 buddhvā vakti priyaṃ dṛṣṭvā kiṃ cireṇāgato bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.2 nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.1 stanayor jaghanasyāpi madhye madhyaṃ priye tava /
Kāvyālaṃkāra
KāvyAl, 4, 10.1 sakhi mānaṃ priye dhehi laghutāmasya mā gamaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.13 maṇīvoṣṭrasya lambete priyau vatsatarau mama /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.6 īdūtau iti kim priyaḥ sūrye priyo agnā bhavāti /
Kūrmapurāṇa
KūPur, 1, 1, 56.2 hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt //
KūPur, 1, 2, 65.1 ahiṃsā priyavāditvam apaiśunyam akalkatā /
KūPur, 1, 9, 36.2 padmayoniriti khyāto matpriyārthaṃ jaganmaya //
KūPur, 1, 11, 135.1 jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā /
KūPur, 1, 11, 175.2 gaur gor gavyapriyā gauṇī gaṇeśvaranamaskṛtā //
KūPur, 1, 11, 184.2 aśocyā bhinnaviṣayā hiraṇyarajatapriyā //
KūPur, 1, 11, 194.1 mātṛkā manmathodbhūtā vārijā vāhanapriyā /
KūPur, 1, 11, 201.2 gāndharvī gāruḍī cāndrī kambalāśvatarapriyā //
KūPur, 1, 11, 275.2 tat prayatnena kurvanti matpriyāste hi ye narāḥ //
KūPur, 1, 12, 1.2 bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā /
KūPur, 1, 13, 59.1 tasya tadvākyamākarṇya sā devī śaṅkarapriyā /
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 15, 166.1 prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye /
KūPur, 1, 20, 35.2 vāyuputro mahātejā rāmasyāsīt priyaḥ sadā //
KūPur, 1, 22, 34.2 śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā //
KūPur, 1, 23, 54.2 aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām //
KūPur, 1, 24, 76.1 namaste prāṇapālāya ghaṇṭānādapriyāya ca /
KūPur, 1, 36, 13.1 guṇavān rūpasampanno vidvān supriyavākyavān /
KūPur, 1, 47, 59.2 nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ //
KūPur, 2, 4, 14.2 yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ //
KūPur, 2, 11, 75.2 nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 76.2 mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 77.2 harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ //
KūPur, 2, 11, 78.2 sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ //
KūPur, 2, 12, 37.1 tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
KūPur, 2, 14, 10.2 anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ //
KūPur, 2, 14, 40.2 āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
KūPur, 2, 15, 6.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 33, 131.2 rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ //
KūPur, 2, 33, 148.2 sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ //
KūPur, 2, 35, 11.2 kālaṃ jaritavān devo yatra bhaktipriyo haraḥ //
KūPur, 2, 36, 12.1 mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam /
KūPur, 2, 36, 48.2 mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ /
KūPur, 2, 37, 34.2 vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam //
KūPur, 2, 37, 53.2 kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān //
KūPur, 2, 39, 44.1 yatra tatra narotpanno varastatra priyo bhavet /
KūPur, 2, 41, 1.3 mahādevapriyakaraṃ mahāpātakanāśanam //
Liṅgapurāṇa
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 9, 45.2 kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam //
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 20, 40.1 vadati priyamatyarthaṃ manyuścāsya mayā kṛtaḥ /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
LiPur, 1, 20, 49.2 anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt //
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 21, 64.1 namo 'stu nṛtyaśīlāya upanṛtyapriyāya ca /
LiPur, 1, 21, 65.1 kaṭakaṭāya tigmāya apriyāya priyāya ca /
LiPur, 1, 21, 71.1 vāmapriyāya vāmāya cūḍāmaṇidharāya ca /
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 24, 96.1 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ /
LiPur, 1, 40, 32.2 kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ //
LiPur, 1, 52, 14.1 kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ /
LiPur, 1, 65, 114.2 upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ //
LiPur, 1, 69, 24.2 dātā śūraś ca yajvā ca śrutavānatithipriyaḥ //
LiPur, 1, 69, 67.1 kṛṣṇasya tāsu sarvāsu priyā jyeṣṭhā ca rukmiṇī /
LiPur, 1, 70, 214.1 rajaḥpriyāṃstataḥ so'tha mānasānasṛjatsutān /
LiPur, 1, 71, 142.1 tataḥ kapardī nandīśo mahādevapriyo muniḥ /
LiPur, 1, 80, 40.1 nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ /
LiPur, 1, 80, 42.1 bhūṣitā bhūṣitaiś cānyair maṇḍitā maṇḍanapriyāḥ /
LiPur, 1, 82, 20.1 manonmanī mahādevī māyāvī maṇḍanapriyā /
LiPur, 1, 82, 115.1 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet /
LiPur, 1, 85, 21.1 matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ /
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 134.1 yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā /
LiPur, 1, 85, 183.1 gurupriyakaro mantraṃ viniyoktuṃ tato'rhati /
LiPur, 1, 86, 156.2 dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam //
LiPur, 1, 92, 85.2 mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
LiPur, 1, 92, 184.1 matpriyārthamidaṃ kāryaṃ madbhaktairvidhipūrvakam /
LiPur, 1, 96, 51.2 cakraṃ vikramato yasya cakrapāṇe tava priyam //
LiPur, 1, 98, 39.2 ugraḥ paśupatis tārkṣyaḥ priyabhaktaḥ priyaṃvadaḥ //
LiPur, 1, 98, 45.2 brahmadhṛg viśvasṛk svargaḥ karṇikāraḥ priyaḥ kaviḥ //
LiPur, 1, 98, 120.2 śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ //
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 1, 98, 152.2 anuttamo durādharṣo madhuraḥ priyadarśanaḥ //
LiPur, 1, 98, 156.2 stavyastavapriyaḥ stotā vyāsamūrtir anākulaḥ //
LiPur, 1, 107, 13.2 na labhante priyāṇyeṣāṃ no tuṣyati sadā bhavaḥ //
LiPur, 2, 5, 38.2 bhaktipriyo 'haṃ satataṃ tasmāddātumihāgataḥ //
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 13, 7.2 svāhā patnyātmanastasya proktā paśupateḥ priyā //
LiPur, 2, 20, 21.2 gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam //
LiPur, 2, 55, 27.2 tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye //
Matsyapurāṇa
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 15, 39.1 etānyapi na deyāni pitṛbhyaḥ priyamicchatā /
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 33, 19.3 taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit //
MPur, 34, 2.2 prītiyukto naraśreṣṭhaścacāra viṣayānpriyān //
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 45, 27.1 sadāyajño 'tivīraśca śrutavānatithipriyaḥ /
MPur, 46, 11.2 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam //
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 57, 12.2 lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ //
MPur, 58, 17.3 dadyācchayanasaṃyuktamātmanaścāpi yatpriyam //
MPur, 60, 14.2 vasantamāsamāsādya tṛtīyāyāṃ janapriya /
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 62, 6.3 saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam //
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 63, 11.2 namo bhavānyai kāminyai kāmadevyai jagatpriye //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 67, 14.1 prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ /
MPur, 69, 60.2 tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā //
MPur, 70, 58.2 ātmano'pi yathāvighnaṃ garbhabhūtikaraṃ priyam //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 82, 12.1 dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā /
MPur, 84, 7.2 priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me //
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
MPur, 107, 19.1 guṇavān rūpasampanno vidvāṃśca priyavācakaḥ /
MPur, 108, 18.2 tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam //
MPur, 113, 50.1 striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ /
MPur, 113, 53.2 striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ //
MPur, 113, 61.3 śuklābhijanasampannāḥ sarve te priyadarśanāḥ //
MPur, 113, 65.2 śuklābhijanasampannāḥ sarve ca priyadarśanāḥ //
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
MPur, 114, 39.1 bharadvājena muninā priyārthamavatāritāḥ /
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
MPur, 129, 21.1 alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam /
MPur, 131, 9.1 priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ /
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 139, 29.1 pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā /
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 139, 35.1 priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī /
MPur, 139, 41.2 chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām //
MPur, 140, 60.1 kācitpriyaṃ parityajya aśaktā gantumanyataḥ /
MPur, 140, 60.2 puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam //
MPur, 140, 64.2 nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya //
MPur, 140, 65.1 kāścitpriyānparityajya pīḍitā dānavāṅganāḥ /
MPur, 146, 76.2 rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām /
MPur, 153, 137.2 svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 154, 83.1 priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī /
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
MPur, 154, 210.1 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam /
MPur, 154, 267.2 tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha //
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
MPur, 154, 541.1 geyanṛtyopahārāśca nānāvādyaravapriyāḥ /
MPur, 154, 545.1 sa eṣa vīrako devi sadā maddhṛdayapriyaḥ /
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 161, 53.1 sukāntair dhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ /
MPur, 163, 76.1 giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 12.1 āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadairaṅkitaṃ mekhalāsu /
Megh, Pūrvameghaḥ, 23.2 tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsambhramāliṅgitāni //
Megh, Pūrvameghaḥ, 24.1 utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te /
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Megh, Uttarameghaḥ, 7.1 nīvībandhocchvāsitaśithilaṃ yatra bimbādharāṇāṃ kṣaumaṃ rāgādanibhṛtakareṣv ākṣipatsu priyeṣu /
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 24.1 nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham /
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Megh, Uttarameghaḥ, 39.1 bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam /
Nāṭyaśāstra
NāṭŚ, 2, 70.1 nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
NāṭŚ, 3, 51.1 devasenāpate skanda bhagavan śaṅkarapriya /
NāṭŚ, 3, 59.1 sarvagrahapate soma dvijarāja jagatpriya /
NāṭŚ, 3, 61.2 bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ /
NāṭŚ, 4, 177.1 sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 132.2 priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //
PABh zu PāśupSūtra, 5, 25, 9.0 hṛdayaṃ priyāpriye vetti trividhā karaṇasthitiḥ //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 29, 23.2 śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ //
Su, Sū., 45, 180.1 tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ /
Su, Sū., 45, 188.1 mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ /
Su, Sū., 46, 407.2 bhakṣyā balyāśca guravo bṛṃhaṇā hṛdayapriyāḥ //
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 4, 81.2 priyātithitvamijyā ca brahmakāyasya lakṣaṇam //
Su, Śār., 4, 83.2 priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam //
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Śār., 4, 92.2 ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā //
Su, Ka., 1, 8.2 alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam //
Su, Ka., 1, 14.2 śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ //
Su, Ka., 6, 27.1 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ /
Su, Utt., 18, 93.1 tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ /
Su, Utt., 55, 33.2 ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Su, Utt., 60, 10.1 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ /
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Su, Utt., 62, 17.1 darśayedadbhutānyasya vadennāśaṃ priyasya vā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.6 mānasaṃ priyaviyogāpriyasaṃyogādi /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
Tantrākhyāyikā
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 1, 385.1 kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe //
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
TAkhy, 2, 325.1 priyakajātīyo 'haṃ manuṣyapriyaś cireṇākṣiṇī nimīlayāmi //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 2.6 adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati /
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 62.1 dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ /
ViPur, 1, 15, 43.1 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
ViPur, 1, 15, 65.1 rūpasaṃpatsamāyuktā sarvasya priyadarśanā /
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 1, 17, 6.2 udgīyamāno gandharvair bubhuje viṣayān priyān //
ViPur, 1, 17, 66.1 yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān /
ViPur, 3, 7, 24.2 priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
ViPur, 3, 8, 35.2 satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā //
ViPur, 3, 11, 60.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
ViPur, 3, 12, 41.1 pāpe 'pyapāpaḥ puruṣe 'pyabhidhatte priyāṇi yaḥ /
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 18, 92.2 tatyāja sa priyānprāṇānsaṃgrāme dharmato nṛpaḥ //
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 13, 16.1 vinā rāmeṇa madhuramatīva vanitāpriyam /
ViPur, 5, 13, 46.1 tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ /
ViPur, 5, 13, 58.2 kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ //
ViPur, 5, 24, 11.1 priyāṇyanekānyavadangopāstatra halāyudham /
ViPur, 5, 26, 4.2 bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ //
ViPur, 5, 30, 33.1 yadi te tadvacaḥ satyaṃ satyātyarthaṃ priyeti me /
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 35, 36.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
Viṣṇusmṛti
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 28, 7.1 guroḥ priyahitācaraṇam //
ViSmṛ, 31, 5.1 teṣāṃ priyahitam ācaret //
ViSmṛ, 51, 73.2 sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
ViSmṛ, 96, 37.1 apriyair vasatiṃ priyaiśca viprayogam //
ViSmṛ, 99, 21.1 nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu /
ViSmṛ, 99, 21.2 amuktahastāsu sutānvitāsu suguptabhāṇḍāsu balipriyāsu //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.3 prakhyārūpaṃ hi cittasattvam rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati /
Yājñavalkyasmṛti
YāSmṛ, 1, 7.1 śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
YāSmṛ, 1, 55.2 yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ //
YāSmṛ, 1, 76.1 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
YāSmṛ, 1, 87.1 patipriyahite yuktā svācārā vijitendriyā /
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
YāSmṛ, 1, 211.2 yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet //
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
YāSmṛ, 3, 64.1 bhavo jātisahasreṣu priyāpriyaviparyayaḥ /
YāSmṛ, 3, 79.2 vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ //
YāSmṛ, 3, 205.1 nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ /
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 47.1 satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā /
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
ŚTr, 1, 64.1 pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ /
ŚTr, 1, 104.1 apriyavacanadaridraiḥ priyavacanadhanāḍhyaiḥ svadāraparituṣṭaiḥ /
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /
ŚTr, 2, 52.2 hṛdgataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām //
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
ŚiSam, 1, 46.3 priyaś ca bhoti sattvānāṃ yatra yatropapadyate //
ŚiSam, 1, 47.3 eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
ṚtuS, Prathamaḥ sargaḥ, 2.2 maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām //
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
ṚtuS, Dvitīyaḥ sargaḥ, 11.2 kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram //
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
ṚtuS, Tṛtīyaḥ sargaḥ, 26.2 adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ //
ṚtuS, Caturthaḥ sargaḥ, 11.2 priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva //
ṚtuS, Caturthaḥ sargaḥ, 11.2 priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva //
ṚtuS, Caturthaḥ sargaḥ, 17.1 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Pañcamaḥ sargaḥ, 16.2 priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.2 manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.2 sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.2 samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.1 puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 34.2 utkūjitaiḥ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
Abhidhānacintāmaṇi
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 35.1 śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam /
Aṣṭāvakragīta, 18, 54.1 śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam /
Bhairavastava
Bhairavastava, 1, 9.2 tvāṃ priyam āpya sudarśanam ekam durlabham anyajanaiḥ samayajñam //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 31.2 priyāḥ paramahaṃsānāṃ ta eva hy acyutapriyāḥ //
BhāgPur, 1, 4, 31.2 priyāḥ paramahaṃsānāṃ ta eva hy acyutapriyāḥ //
BhāgPur, 1, 7, 11.2 adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ //
BhāgPur, 1, 7, 14.1 bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi /
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 1, 7, 41.1 athopetya svaśibiraṃ govindapriyasārathiḥ /
BhāgPur, 1, 7, 54.2 priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca //
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
BhāgPur, 1, 9, 20.1 yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam /
BhāgPur, 1, 10, 7.2 suhṛdāṃ ca viśokāya svasuśca priyakāmyayā //
BhāgPur, 1, 10, 17.2 ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha //
BhāgPur, 1, 10, 33.2 saṃnivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ //
BhāgPur, 1, 12, 36.2 uvāsa katicin māsān suhṛdāṃ priyakāmyayā //
BhāgPur, 1, 15, 20.1 so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
BhāgPur, 1, 15, 51.1 yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
BhāgPur, 1, 16, 13.2 puruṣān devakalpāṃśca nārīśca priyadarśanāḥ //
BhāgPur, 1, 19, 35.1 api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ /
BhāgPur, 2, 2, 6.1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
BhāgPur, 2, 9, 13.2 preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 2, 10, 26.2 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam //
BhāgPur, 3, 2, 1.2 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārttāṃ priyāśrayām /
BhāgPur, 3, 3, 5.1 priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yadarthe /
BhāgPur, 3, 9, 22.2 tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo 'sau //
BhāgPur, 3, 9, 42.2 ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ //
BhāgPur, 3, 13, 2.2 sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ /
BhāgPur, 3, 13, 2.3 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune //
BhāgPur, 3, 17, 20.1 hiraṇyākṣo 'nujas tasya priyaḥ prītikṛd anvaham /
BhāgPur, 3, 20, 39.1 visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām /
BhāgPur, 3, 23, 12.2 priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ /
BhāgPur, 3, 23, 38.1 tasminn aluptamahimā priyayānurakto vidyādharībhir upacīrṇavapur vimāne /
BhāgPur, 3, 25, 39.2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam //
BhāgPur, 3, 32, 24.2 na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta //
BhāgPur, 3, 32, 42.2 nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ //
BhāgPur, 4, 2, 15.2 śivāpadeśo hy aśivo matto mattajanapriyaḥ /
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 6, 6.2 tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ //
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
BhāgPur, 4, 8, 55.2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum //
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 9, 49.1 sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam /
BhāgPur, 4, 12, 28.2 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ /
BhāgPur, 4, 12, 37.2 yāntyañjasācyutapadamacyutapriyabāndhavāḥ //
BhāgPur, 4, 12, 46.1 śrutvaitacchraddhayābhīkṣṇamacyutapriyaceṣṭitam /
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 4, 21, 6.2 paurāñ jānapadāṃstāṃstānprītaḥ priyavarapradaḥ //
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 4, 24, 28.2 bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me //
BhāgPur, 4, 24, 30.1 atha bhāgavatā yūyaṃ priyāḥ stha bhagavānyathā /
BhāgPur, 4, 25, 41.1 kā nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam /
BhāgPur, 4, 25, 41.2 na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim //
BhāgPur, 4, 26, 17.2 naranātha na jānīmastvatpriyā yadvyavasyati /
BhāgPur, 4, 27, 12.2 āsasāda sa vai kālo yo 'priyaḥ priyayoṣitām //
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 10, 1, 23.2 janiṣyate tatpriyārthaṃ saṃbhavantu surastriyaḥ //
BhāgPur, 10, 1, 24.2 agrato bhavitā devo hareḥ priyacikīrṣayā //
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
BhāgPur, 11, 2, 29.2 tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam //
BhāgPur, 11, 2, 40.1 evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ /
BhāgPur, 11, 2, 44.3 yathācarati yad brūte yair liṅgair bhagavatpriyaḥ //
BhāgPur, 11, 2, 51.2 sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ //
BhāgPur, 11, 3, 28.1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
BhāgPur, 11, 5, 7.2 dāmbhikā māninaḥ pāpā vihasanty acyutapriyān //
BhāgPur, 11, 5, 9.2 jātasmayenāndhadhiyaḥ saheśvarān sato 'vamanyanti haripriyān khalāḥ //
BhāgPur, 11, 5, 42.1 svapādamūlam bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ /
BhāgPur, 11, 6, 45.2 kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi //
BhāgPur, 11, 6, 50.3 ekāntinaṃ priyaṃ bhṛtyam uddhavaṃ samabhāṣata //
BhāgPur, 11, 7, 22.2 bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā //
BhāgPur, 11, 7, 67.1 kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān /
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
BhāgPur, 11, 13, 40.2 suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ //
BhāgPur, 11, 14, 21.1 bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām /
BhāgPur, 11, 19, 2.2 svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ //
BhāgPur, 11, 21, 31.1 svapnopamam amuṃ lokam asantaṃ śravaṇapriyam /
BhāgPur, 11, 21, 35.2 parokṣavādā ṛṣayaḥ parokṣaṃ mama ca priyam //
Bhāratamañjarī
BhāMañj, 1, 50.2 tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ /
BhāMañj, 1, 306.2 cakre vastraparāvṛttiṃ vāyubhūtaḥ smitapriyaḥ //
BhāMañj, 1, 413.2 mene yatheṣṭakaraṇapratyākhyānāvadhipriyam //
BhāMañj, 1, 529.2 priyābhyāṃ saha sa prāyācchataśṛṅgaṃ tapovanam //
BhāMañj, 1, 535.1 taṃ vyasuṃ rājamahiṣī bhadrā nāma manaḥpriyam /
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 1, 715.1 rājyamarhati tatsūnurnijaṃ prāptaṃ janapriyaḥ /
BhāMañj, 1, 814.2 jāyante priyasaṃyogā viyoge hṛdayacchidaḥ //
BhāMañj, 1, 841.1 iti śrutvāvadadvīro jananīṃ brāhmaṇapriyaḥ /
BhāMañj, 1, 1272.1 taṃ tīrthasevinaṃ dṛṣṭvā priyaṃ suhṛdamacyutaḥ /
BhāMañj, 1, 1296.2 ākhaṇḍalabhuvā tena saṃbandhaḥ kasya na priyaḥ //
BhāMañj, 1, 1310.2 śāstreṣu cābhavadvīraḥ priyo rākendusundaraḥ //
BhāMañj, 1, 1327.2 ūcatuḥ pārthavārṣṇeyau priyaṃ bhojanamucyatām //
BhāMañj, 5, 24.2 alagnauṣṭhākṣarā vāco na śṛṇvanti raṇapriyāḥ //
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
BhāMañj, 5, 150.2 āyāso jīvitaṃ yeṣāṃ nidhanaṃ ca priyāśiṣaḥ //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 352.1 bandhubhogo vibhūtīnāṃ priyabhogo mṛgīdṛśām /
BhāMañj, 5, 378.2 jyotsnāvalīpriyaṃ prāpa yaṃ putrīsaṃmatadviṣaḥ //
BhāMañj, 5, 540.2 priyau śiṣyau sadā matvā śanaistaṃ deśamāyayau //
BhāMañj, 5, 549.1 asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ /
BhāMañj, 5, 552.1 iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān /
BhāMañj, 5, 668.1 astraṃ pāśupataṃ ghoraṃ priyaṃ devasya dhūrjaṭeḥ /
BhāMañj, 6, 65.2 rāgadveṣau parityajya priyāpriyasamudbhavau //
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 138.1 kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ /
BhāMañj, 6, 150.1 udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama /
BhāMañj, 7, 184.2 kauravendrastataḥ kruddhaḥ priye putre nipātite //
BhāMañj, 7, 254.1 iyaṃ te matsyaduhitā navoḍhā mahiṣī priyā /
BhāMañj, 7, 448.2 arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi //
BhāMañj, 7, 641.2 priyasya pātaya śiraḥ punareva nṛpādhama //
BhāMañj, 7, 733.3 karoṣi kaluṣaṃ karma nihate 'pi priye sute //
BhāMañj, 8, 74.2 puṣṭāṅgo yo dhanāḍhyānāṃ praṇayī putravatpriyaḥ //
BhāMañj, 11, 2.1 pratāpadhāmni yāte 'staṃ ravau kamalinīpriye /
BhāMañj, 11, 95.2 mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam //
BhāMañj, 12, 27.1 eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ /
BhāMañj, 12, 38.2 bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām //
BhāMañj, 12, 68.1 itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ /
BhāMañj, 13, 57.2 śīrṇaparṇalavāhāraḥ samaḥ śāntapriyāpriyaḥ //
BhāMañj, 13, 80.2 yamābhyāmityabhihite priyā praṇayinī priyam //
BhāMañj, 13, 80.2 yamābhyāmityabhihite priyā praṇayinī priyam //
BhāMañj, 13, 149.2 so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 311.1 priyaṃ vaded adainyaśca vikrāntaścāvikatthanaḥ /
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 366.2 vartamānaḥ svadharmeṇa prajānāmabhavatpriyaḥ //
BhāMañj, 13, 381.2 śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ //
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 551.1 nijaprayojanāpekṣāpeśalapriyabhāṣaṇam /
BhāMañj, 13, 554.2 na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām //
BhāMañj, 13, 566.1 priyavādyairvibhinnānāṃ saṃśleṣaḥ kila durlabhaḥ /
BhāMañj, 13, 704.1 ko nāma priyasaṃyogānna manyetāmṛtopamān /
BhāMañj, 13, 734.1 aho nu citravarṇāṅkau mama vatsatarau priyau /
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 886.1 āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ /
BhāMañj, 13, 923.1 vandito ninditaścāsi samastulyapriyāpriyaḥ /
BhāMañj, 13, 928.1 priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā /
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 1025.2 virūpākṣamanekākṣaṃ tryakṣaṃ yakṣapatipriyam //
BhāMañj, 13, 1185.1 vātaskandhānatikramya yāte tasminsutapriyaḥ /
BhāMañj, 13, 1345.1 putrārthinī jāmbavatī priyā provāca māṃ purā /
BhāMañj, 13, 1432.3 vahainamiti tacchrutvā priyaḥ papraccha tāṃ punaḥ //
BhāMañj, 13, 1456.2 rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam //
BhāMañj, 13, 1691.1 evametatpriyāḥ prāṇā duḥkhināmapi dehinām /
BhāMañj, 13, 1701.1 tasmādatipriyāḥ prāṇā yaistyaktāḥ saṃmukhairyudhi /
BhāMañj, 13, 1763.2 uvāsa madgṛhe taistaiḥ sevyamānaḥ priyairmayā //
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
BhāMañj, 14, 134.1 satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
Bījanighaṇṭu
BījaN, 1, 4.0 viśabījaṃ śrutimukhaṃ dhruvaṃ hālāhalaṃ priye ca tat //
BījaN, 1, 9.2 bhautikaṃ vāgbhavaṃ bījaṃ viddhi sārasvataṃ priye ai //
BījaN, 1, 10.0 pralayāgnir mahājvālaḥ khyātaś cāstramanuḥ priye phaṭ //
BījaN, 1, 14.2 kathitaṃ kavacaṃ bījaṃ kulācārapriye 'male huṃ //
BījaN, 1, 23.2 saṃyukto dhūmrabhairavyā smṛtā phetkāriṇī priye sphīṃ //
BījaN, 1, 83.1 pārvatyāliṅgitaṃ maṇibhadrasthaṃ yoginīpriye /
Devīkālottarāgama
DevīĀgama, 1, 29.1 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 23.2 svāduśca kaṭukaḥ pāke surabhirdevatāpriyaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 9.1 padmajaṅghaḥ puṇḍarīkaḥ padmamālādharaḥ priyaḥ /
GarPur, 1, 15, 12.1 pradhānaṃ pṛthivīpadmaṃ padmanābhaḥ priyapradaḥ /
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 15, 81.1 ariṣṭasya nihantā ca akrūrapriya eva ca /
GarPur, 1, 15, 81.2 akrūraḥ krūrarūpaścaakrūrapriyavanditaḥ //
GarPur, 1, 15, 85.2 bhaktapriyas tatā bhartā bhaktimān bhaktivardhanaḥ //
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
GarPur, 1, 15, 95.2 agastyo devalaścaiva nārado nāradapriyaḥ //
GarPur, 1, 15, 129.2 arjunasya priyaścaiva hyarjuno bhīma eva ca //
GarPur, 1, 15, 142.1 devakyānandano nando rohiṇyāḥ priya eva ca /
GarPur, 1, 15, 142.2 vasudevapriyaścaiva vasudevasutastathā //
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 49, 23.2 ahiṃsā priyavāditvam apaiśunyam arūkṣatā //
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 96, 21.1 priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ /
GarPur, 1, 99, 27.2 ity utkrotkrā priyā vācaḥ praṇipatya visarjayet //
GarPur, 1, 103, 5.2 dātātithipriyo jñānī gṛhī śrāddhe 'pi mucyate //
GarPur, 1, 108, 16.2 sā bhāryā yā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 108, 20.1 satataṃ dharmabahulā satataṃ ca patipriyā /
GarPur, 1, 108, 20.2 satataṃ priyavakrī ca satataṃ tvṛtukāminī //
GarPur, 1, 108, 22.1 yasya bhāryā virūpākṣī kaśmalā kalahapriyā /
GarPur, 1, 108, 24.2 alpālpena tu saṃtuṣṭā sā priyā na priyā priyā //
GarPur, 1, 108, 24.2 alpālpena tu saṃtuṣṭā sā priyā na priyā priyā //
GarPur, 1, 108, 24.2 alpālpena tu saṃtuṣṭā sā priyā na priyā priyā //
GarPur, 1, 109, 8.2 bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim //
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 41.1 na tṛptirasti śiṣṭānāmiṣṭānāṃ priyavādinām /
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
GarPur, 1, 112, 6.1 iṅgitākāratattvajño balavān priyadarśanaḥ /
GarPur, 1, 112, 11.1 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
GarPur, 1, 114, 27.1 priyaṃ gānamakuṇṭhasya nīcasyoccāsanaṃ priyam /
GarPur, 1, 114, 27.1 priyaṃ gānamakuṇṭhasya nīcasyoccāsanaṃ priyam /
GarPur, 1, 114, 27.2 priyaṃ dānaṃ daridrasya bhūnaś ca taruṇī priyā //
GarPur, 1, 114, 27.2 priyaṃ dānaṃ daridrasya bhūnaś ca taruṇī priyā //
GarPur, 1, 115, 43.2 tathātathā hi sarvatra śliṣyate lokasupriyaḥ //
GarPur, 1, 115, 48.1 parokṣe kāryahantāraṃ pratyakṣe priyavādinam /
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
GarPur, 1, 130, 2.2 oṃ khakholkāyāmṛtatvaṃ priyasaṅgamo bhava sadā svāhā //
GarPur, 1, 139, 2.1 atreḥ somastasya bhāryā tārā suraguroḥ priyā /
GarPur, 1, 145, 15.2 arjuno dvāravatyāṃ tu subhadrāṃ prāptavānpriyām /
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 155, 21.2 pittena krodhano raktapītābhaḥ kalahapriyaḥ //
GarPur, 1, 156, 39.1 picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ /
GarPur, 1, 159, 37.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
GarPur, 1, 168, 53.2 bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet //
Gītagovinda
GītGov, 4, 18.1 āvāsaḥ vipināyate priyasakhīmālā api jālāyate tāpaḥ api śvasitena dāvadahanajvālākalāpāyate /
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 5, 29.2 racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madanakadanaklāntaḥ kānte priyaḥ tava vartate //
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
GītGov, 8, 1.2 anunayavacanam vadantam agre praṇatam api priyam āha sābhyasūyam //
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
GītGov, 12, 8.1 priyaparirambhaṇarabhasavalitam iva pulakitam atiduravāpam /
GītGov, 12, 22.2 tvadadharacumbanalambitakajjalam ujjvalaya priya locane //
GītGov, 12, 38.2 parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Hitopadeśa
Hitop, 0, 20.2 arthāgamo nityam arogitā ca priyā ca bhāryā priyavādinī ca /
Hitop, 0, 20.2 arthāgamo nityam arogitā ca priyā ca bhāryā priyavādinī ca /
Hitop, 1, 13.2 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 78.1 parokṣe kāryahantāraṃ pratyakṣe priyavādinam /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 115.9 anantaraṃ tasya priyasuhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ /
Hitop, 1, 156.2 dānaṃ priyavāksahitaṃ jñānam agarvaṃ kṣamānvitaṃ śauryam /
Hitop, 2, 13.3 ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām //
Hitop, 2, 59.6 parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu //
Hitop, 2, 122.1 vāyaso brūte priye na bhetavyam /
Hitop, 2, 132.3 kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 132.3 kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 133.2 apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 133.2 apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 164.3 dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ /
Hitop, 2, 174.2 satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā /
Hitop, 3, 24.25 durjanair ucyamānāni saṃmatāni priyāṇy api /
Hitop, 3, 27.3 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 104.17 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
Hitop, 3, 120.3 priyopapattiḥ śucam āpadaṃ nayaḥ śriyaḥ samṛddhā api hanti durnayaḥ //
Hitop, 3, 126.3 priyāsu nārīṣv adhaneṣu bāndhaveṣv ativyayo nāsti narādhipāṣṭasu //
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Hitop, 4, 75.3 aiśvaryaṃ priyasaṃvāso muhyet tatra na paṇḍitaḥ //
Hitop, 4, 79.1 yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān /
Hitop, 4, 82.1 āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha /
Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 1, 25.2 priyapraṇayahevāki yato mānavatīmanaḥ //
KSS, 1, 1, 38.2 iti kopātparityaktaṃ śarīraṃ tatpriye tvayā //
KSS, 1, 1, 42.2 tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye //
KSS, 1, 1, 56.1 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
KSS, 1, 1, 64.2 tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ //
KSS, 1, 2, 12.2 ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye //
KSS, 1, 2, 14.2 ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me //
KSS, 1, 2, 23.1 tvayā ca puṣpadantasya sa eveti smara priye /
KSS, 1, 4, 125.2 prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā //
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
KSS, 1, 7, 50.1 tadbhāryāpi tathaivaitya tamuvācātithipriyā /
KSS, 1, 7, 75.1 so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām /
KSS, 1, 7, 81.1 tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan /
KSS, 1, 7, 106.1 priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
KSS, 2, 1, 35.1 mātalistacca śuśrāva sa ca rājā priyotsukaḥ /
KSS, 2, 1, 50.1 priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā /
KSS, 2, 1, 53.1 hā priye pūrṇakāmā sā jātā pāpā tilottamā /
KSS, 2, 1, 67.2 āśrame 'vasthitiṃ tasminn āśāṃ ca priyasaṃgame //
KSS, 2, 2, 6.2 tasya ca dvau sutau sādhorjāyete sma janapriyau //
KSS, 2, 2, 20.1 bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
KSS, 2, 2, 102.1 tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
KSS, 2, 2, 114.2 śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati //
KSS, 2, 2, 128.1 tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
KSS, 2, 2, 162.2 mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ //
KSS, 2, 4, 95.2 maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ //
KSS, 2, 5, 72.2 priyeṇa pitṛyuktena rātrau dvīpāttato yayau //
KSS, 2, 5, 122.2 priyopabhogavandhye hi viphale rūpayauvane //
KSS, 2, 6, 28.1 sāpi priyakarasparśasāndrānandanimīlitā /
KSS, 3, 1, 85.2 tasya cābhūtpriyā bhāryā tadekābaddhamānasā //
KSS, 3, 1, 115.2 kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā //
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 3, 45.2 priyakāritvamātreṇa devīśabdo na labhyate //
KSS, 3, 3, 152.2 ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī //
KSS, 3, 4, 80.1 tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
KSS, 3, 4, 208.2 ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ //
KSS, 3, 4, 221.2 svapauruṣaphalarddhyeva priyayā saṃgatastayā //
KSS, 3, 4, 231.1 vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām /
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 4, 318.2 nānādeśodbhavaistaistair dvijairabhyāgatapriyaiḥ //
KSS, 3, 4, 323.2 gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ //
KSS, 3, 4, 376.2 muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye //
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
KSS, 3, 5, 88.2 prītyā saṃmānayāmāsa śūrā hi praṇatipriyāḥ //
KSS, 3, 6, 9.2 aparaścābhavad vidvān vinīto 'dhyayanapriyaḥ //
KSS, 3, 6, 47.2 rājapriya iti prītiṃ bahumānām avāpa saḥ //
KSS, 3, 6, 63.2 priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ //
KSS, 4, 1, 27.2 akasmāccakame mādrīṃ priyāṃ prāpa ca pañcatām //
KSS, 4, 1, 31.1 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
KSS, 4, 2, 27.2 kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam //
KSS, 4, 2, 136.2 sutā manovatī nāma kanyā prāṇādhikapriyā //
KSS, 4, 3, 67.1 tasmai sa rājyam api yatprītaḥ priyanivedine /
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 5, 2, 209.2 aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ //
KSS, 5, 2, 263.1 tatra cāśokadattastāṃ rakṣaḥpatisutāṃ priyām /
KSS, 5, 2, 269.1 tatsatkṛtaśca tadrājadhānīṃ sotkasthitapriyām /
KSS, 5, 3, 110.2 kleśaiḥ prāpyāpi na prāpte dhyāyaṃste dve api priye //
KSS, 5, 3, 162.2 citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 164.1 bāḍhaṃ priye karomīti tenokte śapathottaram /
KSS, 5, 3, 267.1 mayā cādyaiva gantavyā nagarī sā nijā priya /
KSS, 6, 1, 85.2 priye mayāpi prāg janma tvayeva sahasā smṛtam //
KSS, 6, 1, 100.2 ehi priye sa evāhaṃ pūrvajanmapatistava //
KSS, 6, 2, 37.2 priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 30.1 svakīyapriyasāhacaryeṇa yuvatīnām abhyanujñānam //
Kālikāpurāṇa
KālPur, 54, 21.1 bālapriyaṃ ca yad dravyaṃ kaserukabisādikam /
KālPur, 54, 25.1 sumanāṃsi priyāṇyetānyambikāyāśca bhairava /
KālPur, 55, 44.1 mālābījeṣu sarveṣu rudrākṣo matpriyāpriyaḥ /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
Maṇimāhātmya
MaṇiMāh, 1, 36.4 bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ //
MaṇiMāh, 1, 55.2 saubhāgyajananaḥ śrīmān bhramarekhāyutaḥ priye //
MaṇiMāh, 1, 56.1 kundapuṣpapratīkāśas tulyatve vartulaḥ priye /
Mukundamālā
MukMā, 1, 34.1 yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām /
Mātṛkābhedatantra
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 3, 34.2 ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye //
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 4, 10.1 gaṅgāsparśanamātreṇa gaṅgāyāṃ līyate priye /
MBhT, 4, 11.1 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye /
MBhT, 5, 9.2 dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye //
MBhT, 6, 14.1 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye /
MBhT, 6, 54.2 dvitīye pañcatattvena pūjayec caṇḍikāṃ priye //
MBhT, 6, 60.2 navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye //
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 11.2 japaṃ samarpayitvā tu named añjalinā priye //
MBhT, 7, 46.1 kūrcabījaṃ samuccārya prāṇamantraṃ tataḥ priye /
MBhT, 8, 23.2 vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye //
MBhT, 8, 30.3 prastareṇa samāloḍya kuryāt kardamavat priye //
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 9, 12.1 dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye /
MBhT, 10, 3.1 devatāyāḥ śarīraṃ ca bījād utpadyate priye /
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 11, 30.2 saptamaṃ puruṣaṃ kānte mātṛvaṃśe samaṃ priye //
MBhT, 12, 3.2 ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye //
MBhT, 12, 10.2 yadi kuryāt tu mohena yajed vāradvayaṃ priye //
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 13, 6.2 bhairavyāḥ prajapen mantrī śaṅkhapadmākhyayā priye //
MBhT, 13, 12.2 mūlena grathitaṃ kuryāt praṇavenāthavā priye //
Narmamālā
KṣNarm, 1, 145.1 ekaivaikāvalī kāntā laliteyaṃ priyā mama /
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
KṣNarm, 2, 67.1 athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ /
KṣNarm, 3, 36.2 yuvā raṇḍāpriyo vipraḥ kandarpeṇopamīyate //
KṣNarm, 3, 73.1 taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
Rasamañjarī
RMañj, 6, 256.2 rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //
Rasaratnasamuccaya
RRS, 3, 13.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RRS, 16, 137.2 siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca /
Rasaratnākara
RRĀ, Ras.kh., 3, 220.2 bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet /
Rasendracintāmaṇi
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 1, 21.1 darśanāt sparśanāt tasya bhakṣaṇāt maraṇātpriye /
RCint, 3, 53.2 āliṅgane samathau dvau priyatvācchivaretasaḥ //
RCint, 4, 42.2 kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //
Rasendrasārasaṃgraha
RSS, 1, 145.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
Rasārṇava
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 1, 48.2 tasya nāsti priye siddhirjanmakoṭiśatairapi //
RArṇ, 1, 53.2 tena janmajarāvyādhīn harate sūtakaḥ priye //
RArṇ, 1, 56.2 kārayed rasavādaṃ tu tuṣṭena guruṇā priye //
RArṇ, 2, 13.2 śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye //
RArṇ, 2, 15.1 duścāriṇī durācārā niṣṭhurā kalahapriyā /
RArṇ, 2, 20.2 sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā //
RArṇ, 2, 21.1 priyālāpakarī nityaṃ śivaśāstrakathāpriyā /
RArṇ, 2, 21.1 priyālāpakarī nityaṃ śivaśāstrakathāpriyā /
RArṇ, 2, 51.1 śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye /
RArṇ, 2, 52.1 rasaliṅgaṃ nyasettatra hemnā ca sahitaṃ priye /
RArṇ, 2, 53.1 tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye /
RArṇ, 2, 85.1 mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye /
RArṇ, 2, 108.1 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
RArṇ, 2, 132.3 utpannamapi vijñānaṃ haranti kulakāḥ priye //
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 3, 27.1 kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye /
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 3, 31.2 trailokyaṃ kṣobhitāste tu na manyante mama priye //
RArṇ, 5, 20.3 indurī devadeveśi rasabandhakarāḥ priye //
RArṇ, 5, 27.3 ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //
RArṇ, 5, 42.0 kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye //
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 8.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RArṇ, 6, 44.1 bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /
RArṇ, 6, 45.1 bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /
RArṇ, 6, 45.2 cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye //
RArṇ, 6, 54.2 anena kramayogena drāvakaṃ bhavati priye //
RArṇ, 6, 60.2 saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //
RArṇ, 6, 74.1 sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /
RArṇ, 6, 78.3 yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //
RArṇ, 6, 82.1 vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /
RArṇ, 7, 55.0 evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //
RArṇ, 7, 59.1 devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye /
RArṇ, 7, 67.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RArṇ, 7, 81.0 kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //
RArṇ, 7, 88.0 kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //
RArṇ, 7, 103.1 śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /
RArṇ, 7, 129.3 lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //
RArṇ, 7, 130.2 matsyapittena deveśi vahnisthaṃ dhārayet priye //
RArṇ, 7, 149.1 nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /
RArṇ, 8, 13.2 pādonalakṣarāgāstu proktā marakate priye //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
RArṇ, 8, 25.3 kṣīratailena sudhmātaṃ hemābhraṃ milati priye //
RArṇ, 8, 65.2 mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //
RArṇ, 8, 86.1 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
RArṇ, 9, 6.2 viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //
RArṇ, 9, 7.1 cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /
RArṇ, 10, 42.1 aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /
RArṇ, 11, 41.1 tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
RArṇ, 11, 45.3 caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye //
RArṇ, 11, 70.2 samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 11, 89.2 viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye //
RArṇ, 11, 92.1 śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye /
RArṇ, 11, 116.1 ahorātreṇa tadbījaṃ sūtako grasati priye /
RArṇ, 11, 139.1 saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /
RArṇ, 11, 171.2 kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //
RArṇ, 12, 12.2 lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
RArṇ, 12, 19.2 ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //
RArṇ, 12, 34.2 anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //
RArṇ, 12, 43.2 jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 59.1 sabījā cauṣadhī grāhyā kācid gulmalatā priye /
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 12, 91.1 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
RArṇ, 12, 109.1 tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye /
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 112.1 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 129.1 athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /
RArṇ, 12, 149.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 183.0 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //
RArṇ, 12, 277.1 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
RArṇ, 12, 312.1 tenodakena saṃmardya abhrakaṃ kvāthayet priye /
RArṇ, 12, 317.1 udayādityasaṃkāśo medhāvī priyadarśanaḥ /
RArṇ, 14, 25.1 śatavedhena yā baddhā rasena guṭikā priye /
RArṇ, 14, 42.2 yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //
RArṇ, 14, 54.1 golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /
RArṇ, 15, 3.1 naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye /
RArṇ, 15, 33.2 dehalohakaro yaśca pārado lauhavat priye //
RArṇ, 15, 48.3 mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //
RArṇ, 15, 86.1 tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /
RArṇ, 15, 87.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
RArṇ, 15, 116.2 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //
RArṇ, 15, 152.0 tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //
RArṇ, 16, 6.3 amlavargasamāyuktaṃ golakaṃ kārayet priye //
RArṇ, 16, 90.2 same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //
RArṇ, 17, 56.1 atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /
RArṇ, 17, 84.2 secanācchatavāreṇa nāgaṃ rañjayati priye //
RArṇ, 17, 97.2 mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /
RArṇ, 18, 23.2 madhyamo hemajīrṇastu tārajīrṇo'dhamaḥ priye //
RArṇ, 18, 72.0 ardhārdhaṃ prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 76.0 ardhaṃ ca prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 108.2 varjanīyāḥ prayatnena prayuktāṃstān śṛṇu priye //
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 177.2 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā //
RArṇ, 18, 185.1 pūjāṃ kṛtvā kṣipedvaktre ṣaṇmāsāt sa bhavet priye /
Rājanighaṇṭu
RājNigh, Śālm., 135.2 snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ //
RājNigh, Kar., 73.2 śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet //
RājNigh, 12, 108.3 umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā //
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
Skandapurāṇa
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 7, 28.3 guhyaṃ devātidevasya paraṃ priyamanuttamam //
SkPur, 7, 30.1 yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ /
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 12, 35.2 priyaputrāv ekaputrau prāṇānnūnaṃ vihāsyataḥ //
SkPur, 13, 77.1 priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām /
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 20, 38.2 sarvalokapriyo nityaṃ manonayananandanaḥ //
SkPur, 22, 33.2 mama pārśvādanapagaḥ priyaḥ saṃmata eva ca //
SkPur, 23, 8.2 priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ //
SkPur, 23, 10.2 priyo gauravayuktaśca senānīr amaraḥ prabhuḥ //
SkPur, 25, 14.2 varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /
SkPur, 25, 27.1 gaṇāścāsya tato 'bhyetya sarve devapriyepsayā /
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
Smaradīpikā
Smaradīpikā, 1, 7.1 kāmaśāstrasya tattvajñā jāyante sundarīpriyāḥ /
Smaradīpikā, 1, 41.2 kāmotsukā gāḍharatipriyā ca madhye ca puṣṭā kariṇī matā ca //
Tantrāloka
TĀ, 3, 29.2 svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ //
TĀ, 4, 57.2 mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye //
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
TĀ, 4, 129.2 caturdale tu te jñeye agnīṣomātmake priye //
TĀ, 7, 43.1 padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye /
TĀ, 8, 215.1 ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye /
TĀ, 9, 32.1 tattasya hetu cetso 'yaṃ kuṇṭhatarko na naḥ priyaḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 17.2 athānyat sampravakṣyāmi yonimudrāsanaṃ priye //
ToḍalT, Dvitīyaḥ paṭalaḥ, 22.2 aśeṣarogaśamanaṃ yonimudrāsanaṃ priye //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 24.1 vāmanetrendusaṃyuktaṃ mantrarājamimaṃ priye /
ToḍalT, Caturthaḥ paṭalaḥ, 21.1 tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye //
ToḍalT, Saptamaḥ paṭalaḥ, 12.1 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 32.2 mūlādhāre kāmarūpaṃ hṛdi jālaṃdharaṃ priye /
ToḍalT, Saptamaḥ paṭalaḥ, 35.2 sutalaṃ ca varṣaśataṃ talātalaśataṃ priye //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.2 rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye //
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
ToḍalT, Daśamaḥ paṭalaḥ, 4.1 athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye /
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
ĀK, 1, 1, 19.2 doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye //
ĀK, 1, 2, 13.2 viśālajaghanopetā rambhoruḥ subhagā priyā //
ĀK, 1, 2, 43.2 dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye //
ĀK, 1, 2, 55.1 viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
ĀK, 1, 2, 63.1 vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye /
ĀK, 1, 2, 66.2 savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye //
ĀK, 1, 2, 102.2 ṣaḍādhārāṇi nirbhidya yāvat brahmabilaṃ priye //
ĀK, 1, 2, 113.1 vastrena toyena pūritāṃ vardhanīṃ priye /
ĀK, 1, 2, 115.2 caturaśraṃ bahirbhāge dikpālānpūjayetpriye //
ĀK, 1, 2, 137.1 rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye /
ĀK, 1, 2, 152.2 sṛṇiṃ mañca pāśaśca haṃsaḥ so'hamiti priye /
ĀK, 1, 2, 152.8 etanmantraṃ samuccārya prāṇānāvāhayetpriye /
ĀK, 1, 2, 157.14 mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye //
ĀK, 1, 2, 162.2 oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye //
ĀK, 1, 2, 170.2 mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye //
ĀK, 1, 2, 177.1 tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye /
ĀK, 1, 2, 185.1 upacāreṣu sarveṣu dadyādācamanaṃ priye /
ĀK, 1, 2, 190.2 tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye //
ĀK, 1, 2, 197.2 viddhi māṃ pāradaṃ devi tatsmartā matsamaḥ priye //
ĀK, 1, 2, 209.2 rasasya sparśanaṃ hanyādagamyāgamanaṃ priye //
ĀK, 1, 2, 267.2 tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye //
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 3, 120.1 pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye /
ĀK, 1, 4, 2.2 athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye //
ĀK, 1, 4, 12.1 dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye /
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 24.1 prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye /
ĀK, 1, 4, 33.2 nirudhya bhūdhare yantre vipacettaṃ punaḥ priye //
ĀK, 1, 4, 36.1 soṣṇena vāriṇā vāpi sūtamutthāpayetpriye /
ĀK, 1, 4, 56.2 evaṃ nirodhanaṃ karma vidadhyātsaptadhā priye //
ĀK, 1, 4, 67.1 navabhiḥ svedanādyaiśca śuddhaḥ syātkarmabhiḥ priye /
ĀK, 1, 4, 92.1 lepayedatha dīpāgnimadhaḥ prajvālayetpriye /
ĀK, 1, 4, 100.2 sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye //
ĀK, 1, 4, 102.2 tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye //
ĀK, 1, 4, 112.1 tumbī tumburur aṅkolabalāpāmārgakāḥ priye /
ĀK, 1, 4, 138.2 athavā kharamañjaryāstiktaśākasya vā priye //
ĀK, 1, 4, 213.2 mūṣāṃ śvetābhrakaṃ vaṅgaṃ dhamanānmilati priye //
ĀK, 1, 4, 244.1 suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye /
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 4, 275.2 yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye //
ĀK, 1, 4, 277.1 tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye /
ĀK, 1, 4, 279.2 dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye //
ĀK, 1, 4, 289.2 pūrvavanmākṣike kṣiptvā mardayetpātayetpriye //
ĀK, 1, 4, 290.1 evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye /
ĀK, 1, 4, 301.2 tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye //
ĀK, 1, 4, 303.1 pañcavāraṃ prakurvīta bhasma tajjāyate priye /
ĀK, 1, 4, 322.2 taddhametsadṛśe hemni vidrute śatadhā priye //
ĀK, 1, 4, 324.2 mākṣikeṇa hataṃ tacca bījaṃ nirvāhayetpriye //
ĀK, 1, 4, 331.2 arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye //
ĀK, 1, 4, 334.1 palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
ĀK, 1, 4, 351.2 nṛpāvartaṃ tu pañcānāṃ śaṃkhacūrṇaṃ samaṃ priye //
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 4, 413.1 vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye /
ĀK, 1, 4, 425.2 ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye //
ĀK, 1, 4, 451.1 raktavargasya gomūtre peṣitasya rase priye /
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 465.1 nānābhūruhasambhūtaśvetapuṣparase priye /
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 4, 473.1 haṭhāttacca milatyeva vajrabījam idaṃ priye /
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 4, 491.2 karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye //
ĀK, 1, 4, 496.2 dehavedhaṃ pravakṣyāmi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 4, 502.1 tābhiryukto rasendrastu dehe saṃkramate priye /
ĀK, 1, 4, 505.2 rasakaṃ bhūlatāṃ hiṅgu kāntāsyaṃ ṭaṅkaṇaṃ priye //
ĀK, 1, 4, 515.1 nararaktaṃ brahmasomā surasā śailajaṃ priye /
ĀK, 1, 5, 23.2 ahorātreṇa tadbījaṃ sūtako grasati priye //
ĀK, 1, 5, 47.1 saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye /
ĀK, 1, 6, 48.2 ayutāyuṣkaraṃ sūtaṃ yavamātraṃ bhajetpriye //
ĀK, 1, 6, 92.1 samādhiḥ prāṇikaruṇā satyavākyaṃ hitaṃ priyam /
ĀK, 1, 6, 93.1 etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye /
ĀK, 1, 6, 93.2 ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye //
ĀK, 1, 6, 119.1 śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye /
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 7, 5.2 kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 7, 7.1 strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye /
ĀK, 1, 7, 15.1 vajrasaṃskāramadhunā kathayāmi śṛṇu priye /
ĀK, 1, 7, 70.2 vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye //
ĀK, 1, 7, 79.1 ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye /
ĀK, 1, 7, 95.2 rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye //
ĀK, 1, 7, 97.1 ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye /
ĀK, 1, 7, 104.1 mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye /
ĀK, 1, 7, 110.2 lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye //
ĀK, 1, 7, 123.2 ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye //
ĀK, 1, 7, 125.2 lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye //
ĀK, 1, 7, 128.2 śuddhadeho virekādyairabhrabhasma purā priye //
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 7, 137.2 vaidyādharaṃ samāpnoti varṣe caikādaśe priye //
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 7, 139.2 suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye //
ĀK, 1, 7, 165.1 kāntavatsatvapatanamabhrakasya bhavetpriye /
ĀK, 1, 8, 18.1 ekatriṃśadvarārohe rasāyanamiti priye /
ĀK, 1, 8, 20.1 vajrasaṃkrāmaṇaṃ hema kāntaṃ vyoma bhavetpriye /
ĀK, 1, 9, 6.2 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye //
ĀK, 1, 9, 53.2 ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye //
ĀK, 1, 9, 67.1 valladvādaśasaṃkhyātā parā vṛddhir bhavet priye /
ĀK, 1, 9, 69.1 bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye /
ĀK, 1, 9, 80.1 rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
ĀK, 1, 9, 104.1 dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye /
ĀK, 1, 9, 111.1 pārade'bhrakasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 117.1 tathaiva kāntasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 136.1 nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye /
ĀK, 1, 9, 146.2 mukhīkṛtasya sūtasya jārayetkramaśaḥ priye //
ĀK, 1, 9, 153.2 bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye //
ĀK, 1, 9, 162.1 kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye /
ĀK, 1, 9, 183.2 tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye //
ĀK, 1, 9, 191.2 dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye //
ĀK, 1, 10, 9.1 dvandvamelopaliptāyāṃ mūṣāyāṃ nikṣipetpriye /
ĀK, 1, 10, 13.1 taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye /
ĀK, 1, 10, 15.1 sūtamevaṃvidhaṃ vyomasatvaṃ bījasamaṃ priye /
ĀK, 1, 10, 57.2 sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye //
ĀK, 1, 10, 61.1 dvandvamelopaliptāyāṃ punarādāya taṃ priye /
ĀK, 1, 10, 67.2 catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye //
ĀK, 1, 10, 73.2 sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye //
ĀK, 1, 10, 75.2 vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 91.1 piṣṭirbhavet punastāṃ ca samādāya tataḥ priye /
ĀK, 1, 10, 93.1 mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye /
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 108.1 priye pañcadaśānāṃ ca ghuṭikānāṃ phalaṃ śṛṇu /
ĀK, 1, 10, 126.2 hemābhravajrabījena racitā ghuṭikā priye //
ĀK, 1, 10, 139.1 evaṃ guṇāḥ prakathitā ghuṭikānāṃ mayā priye /
ĀK, 1, 11, 6.2 śrutvā tadbhairavīvākyaṃ sādhu pṛṣṭaṃ tvayā priye /
ĀK, 1, 11, 7.1 pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye /
ĀK, 1, 11, 11.1 sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye /
ĀK, 1, 11, 14.2 dhārayenniścalaṃ samyaktadantaḥ pūrayetpriye //
ĀK, 1, 11, 41.2 abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye //
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 12, 4.1 tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye /
ĀK, 1, 12, 10.2 ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye //
ĀK, 1, 12, 11.1 ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye /
ĀK, 1, 12, 12.1 ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye /
ĀK, 1, 12, 13.1 mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye /
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
ĀK, 1, 12, 98.3 kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye //
ĀK, 1, 12, 156.1 liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye /
ĀK, 1, 12, 179.2 sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye //
ĀK, 1, 12, 187.1 kuryātsarvāṇi lohāni tasyāmāvartayet priye /
ĀK, 1, 13, 11.2 gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye //
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 13, 14.2 japākusumasaṅkāśaḥ kṣatriyaścottamaḥ priye //
ĀK, 1, 13, 15.2 kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ //
ĀK, 1, 13, 32.2 sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye //
ĀK, 1, 14, 11.1 kvacinmūlasvarūpeṇa kvāpi tvagrūpataḥ priye /
ĀK, 1, 14, 12.2 teṣāṃ śreṣṭhaṃ kandaviṣamaṣṭādaśaviṣaṃ priye //
ĀK, 1, 14, 32.1 mātrayā sevitaṃ kṣvelam amṛtaṃ bhavati priye /
ĀK, 1, 14, 38.1 yadātimātraṃ cihnāni dṛśyante vapuṣi priye /
ĀK, 1, 14, 42.8 jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye //
ĀK, 1, 15, 46.1 dhātrīphalāni pakvāni tatra sampūrayetpriye /
ĀK, 1, 15, 52.1 cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye /
ĀK, 1, 15, 52.2 chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye //
ĀK, 1, 15, 173.2 pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye //
ĀK, 1, 15, 182.1 atha priye pravakṣyāmi pippalīnāṃ rasāyanam /
ĀK, 1, 15, 204.2 phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye //
ĀK, 1, 15, 207.2 taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye //
ĀK, 1, 15, 213.1 gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
ĀK, 1, 15, 226.1 saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye /
ĀK, 1, 15, 226.2 karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye //
ĀK, 1, 15, 234.1 haratyakhilarogāṃśca rājayakṣmādikānpriye /
ĀK, 1, 15, 246.2 mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye //
ĀK, 1, 15, 248.1 dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 263.2 atha jyotirdrumasyāpi pañcāṅgānyāharet priye //
ĀK, 1, 15, 271.1 abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye /
ĀK, 1, 15, 277.2 sūryodaye pibeddhīro binduvṛddhyā kramātpriye //
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 15, 296.2 matpriyo divyakarmā ca sarvajño muktimāpnuyāt //
ĀK, 1, 15, 297.1 phalaṃ navamamāsasya śṛṇu kātyāyani priye /
ĀK, 1, 15, 299.2 puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye //
ĀK, 1, 15, 300.2 bahunātra kimuktena tvatpriyārthaṃ mayoditam //
ĀK, 1, 15, 318.2 āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye //
ĀK, 1, 15, 324.2 parāśaktiyuje paścāttubhyaṃ datte mayā priye //
ĀK, 1, 15, 332.3 atha tasyāścaturvarṇā yugadharmāśritāḥ priye //
ĀK, 1, 15, 364.2 sthālyau pṛthakpṛthak devi saptadhā saptadhā priye //
ĀK, 1, 15, 379.2 vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye //
ĀK, 1, 15, 393.2 mahāvaṭukamantraṃ ca japellakṣāvadhi priye //
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 492.2 duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye //
ĀK, 1, 15, 501.2 sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye //
ĀK, 1, 15, 547.1 pittāvasānaṃ sakṛmi vamanaṃ bhavati priye /
ĀK, 1, 15, 583.1 punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye /
ĀK, 1, 15, 592.1 caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
ĀK, 1, 16, 3.2 ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye //
ĀK, 1, 16, 15.2 tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye //
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 1, 17, 6.2 trāyate viśvamakhilaṃ sarvadevātmakaṃ priye //
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 15.2 ṛtavo dakṣiṇaṃ teṣāṃ kathayāmi śṛṇu priye //
ĀK, 1, 19, 47.2 tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye //
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
ĀK, 1, 19, 75.2 atha vāsantikāṃ caryāṃ kathayāmi mama priye //
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
ĀK, 1, 19, 110.2 śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye //
ĀK, 1, 19, 142.2 karpūramallikāmuktāmālābhir madhuraiḥ priye //
ĀK, 1, 19, 194.2 asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye //
ĀK, 1, 19, 213.2 kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye //
ĀK, 1, 20, 11.2 ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho //
ĀK, 1, 20, 15.1 pravakṣyāmi samāsena sāvadhānaṃ śṛṇu priye /
ĀK, 1, 20, 26.1 retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye /
ĀK, 1, 20, 39.2 śabdarūparasasparśagandharūpā bhavet priye //
ĀK, 1, 20, 51.2 avakrāṅgaḥ samāsīno vaśībhūtendriyaḥ priye //
ĀK, 1, 20, 70.1 haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye /
ĀK, 1, 20, 77.2 sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye //
ĀK, 1, 20, 79.1 muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
ĀK, 1, 20, 104.2 vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye //
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 118.1 yāvatṣoḍaśamātraṃ ca kumbhayed dvādaśa priye /
ĀK, 1, 20, 119.1 punaśca sūryamārgeṇa pūrayet pūrvavatpriye /
ĀK, 1, 20, 137.1 jihvayā tālumūlena prāṇaṃ yaḥ pibati priye /
ĀK, 1, 20, 138.1 rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
ĀK, 1, 20, 154.2 vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye //
ĀK, 1, 20, 160.1 dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye /
ĀK, 1, 20, 163.1 mūlādhāre suvarṇābhe cakre'sminprathame priye /
ĀK, 1, 20, 167.2 bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye //
ĀK, 1, 20, 176.2 samādhirdvādaśāhaṃ syātprāṇasaṃyamanātpriye //
ĀK, 1, 20, 181.2 ātmānaṃ ca sukhaṃ duḥkhaṃ mānāmānaṃ priyāpriye //
ĀK, 1, 20, 194.2 dhanyā tajjanayitrī ca puṇyastajjanakaḥ priye //
ĀK, 1, 21, 2.3 medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye //
ĀK, 1, 21, 17.1 tato mṛtyuñjayaṃ śāntaṃ vaṭukaṃ vilikhetpriye /
ĀK, 1, 21, 51.2 sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye //
ĀK, 1, 21, 57.1 bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye /
ĀK, 1, 21, 89.2 karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye //
ĀK, 1, 21, 101.1 sakāntacūrṇavimalāṃ godhāmapi pibet priye /
ĀK, 1, 21, 109.1 kadācidapyātmagodhāṃ bhūmau na visṛjetpriye /
ĀK, 1, 22, 14.2 aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ //
ĀK, 1, 22, 26.2 haste baddhvā nihantyāśu jvaraṃ cāturthikaṃ priye //
ĀK, 1, 22, 28.1 rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ /
ĀK, 1, 23, 16.1 jambīrāmlena saṃmardya taptakhalve dinaṃ priye /
ĀK, 1, 23, 25.1 daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
ĀK, 1, 23, 31.1 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye /
ĀK, 1, 23, 35.1 śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye /
ĀK, 1, 23, 45.1 nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye /
ĀK, 1, 23, 56.1 sa nāgo dravate yāvattāvadevaṃ dhametpriye /
ĀK, 1, 23, 60.2 pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye //
ĀK, 1, 23, 80.1 sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye /
ĀK, 1, 23, 90.1 karṣatrayaṃ śuddhasūtaṃ karṣaṃ tāmrarajaḥ priye /
ĀK, 1, 23, 100.1 nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye /
ĀK, 1, 23, 111.2 tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye //
ĀK, 1, 23, 154.1 atha piṣṭiṃ samānīyād bhavetsā stambhitā priye /
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 161.2 pravartayaṃścordhvamadho dinamekaṃ punaḥ priye //
ĀK, 1, 23, 169.2 karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye //
ĀK, 1, 23, 179.1 rasena nāgavallyāśca pūraṇīyā punaḥ priye /
ĀK, 1, 23, 257.1 ardhamāsaprayogeṇa pratyayogaṃ bhavetpriye /
ĀK, 1, 23, 268.1 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye /
ĀK, 1, 23, 277.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye /
ĀK, 1, 23, 288.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
ĀK, 1, 23, 292.1 baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye /
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 320.1 turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
ĀK, 1, 23, 337.1 tṛṇajyotiriti khyātāṃ śṛṇu divyauṣadhiṃ priye /
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 370.1 dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 512.2 tenodakena saṃmardyam abhrakaṃ kvāthayetpriye //
ĀK, 1, 23, 518.1 udayādityasaṅkāśo medhāvī priyadarśanaḥ /
ĀK, 1, 23, 619.1 śatavedhena yā baddhā rasena ghuṭikā priye /
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
ĀK, 1, 24, 3.1 naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavetpriye /
ĀK, 1, 24, 39.1 mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye /
ĀK, 1, 24, 77.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
ĀK, 1, 24, 109.1 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
ĀK, 1, 24, 126.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye /
ĀK, 1, 24, 143.2 tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye //
ĀK, 1, 26, 117.2 nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye //
ĀK, 1, 26, 119.2 vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //
ĀK, 1, 26, 123.2 prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye //
ĀK, 1, 26, 142.1 tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /
ĀK, 2, 1, 246.2 mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye //
ĀK, 2, 1, 263.2 sannipātādirogāṇāṃ vinivṛttikaraṃ priye //
ĀK, 2, 1, 275.2 hiṅgule ye guṇāḥ santi te guṇāstimurau priye //
ĀK, 2, 1, 323.1 padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /
ĀK, 2, 1, 335.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //
ĀK, 2, 5, 14.2 anena kramayogena drāvakaṃ bhavati priye //
ĀK, 2, 5, 25.2 vinā svāheti tasyānte phaḍantaṃ yojayetpriye //
ĀK, 2, 5, 68.1 tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye /
ĀK, 2, 7, 87.2 tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye //
ĀK, 2, 7, 109.2 tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye //
ĀK, 2, 8, 11.1 aśokapallavacchāyam andhraṃ saugandhikaṃ priye /
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
Āryāsaptaśatī
Āsapt, 1, 18.1 caṇḍījaṅghākāṇḍaḥ śirasā caraṇaspṛśi priye jayati /
Āsapt, 2, 13.1 anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ /
Āsapt, 2, 18.2 priyaśirasi vīkṣya yāvakam atha niḥśvasitaṃ sapatnībhiḥ //
Āsapt, 2, 25.1 adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam /
Āsapt, 2, 25.1 adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam /
Āsapt, 2, 26.1 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
Āsapt, 2, 42.2 kṣaṇavāmyadahyamānaḥ pratāpam asyāḥ priyo veda //
Āsapt, 2, 49.2 sudhayeva priyayā pathi saṃgatyāliṅgitārdhasya //
Āsapt, 2, 50.1 avadhīrito 'pi nidrāmiṣeṇa māhātmyamasṛṇayā priyayā /
Āsapt, 2, 52.2 sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī //
Āsapt, 2, 61.1 aṅke stanandhayas tava caraṇe paricārikā priyaḥ pṛṣṭhe /
Āsapt, 2, 103.2 na tu śīlaśītaleyaṃ priyetarad vaktum api veda //
Āsapt, 2, 106.2 gāyati mukharitasalilā priyasaṅgamamaṅgalaṃ surasā //
Āsapt, 2, 137.1 upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya /
Āsapt, 2, 142.1 eko haraḥ priyādharaguṇavedī diviṣado 'pare mūḍhāḥ /
Āsapt, 2, 166.2 hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā //
Āsapt, 2, 185.1 kopākṛṣṭabhrūsmaraśarāsane saṃvṛṇu priye patataḥ /
Āsapt, 2, 199.2 snigdhāṃ priye sagarvāṃ sakhīṣu bālā dṛśaṃ diśati //
Āsapt, 2, 214.2 nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā //
Āsapt, 2, 214.2 nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā //
Āsapt, 2, 269.1 dehastambhaḥ skhalanaṃ śaithilyaṃ vepathuḥ priyadhyānam /
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 277.2 kālāsaha kṣamasva priya prasīda prayātamahaḥ //
Āsapt, 2, 278.2 priyam āliṅgati gopī manthanaśramamantharair aṅgaiḥ //
Āsapt, 2, 279.1 dalitodvegena sakhi priyeṇa lagnena rāgam āvahatā /
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 339.2 priyasaṅgāya sphuritāṃ viyoginī vāmabāhulatām //
Āsapt, 2, 353.1 priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ /
Āsapt, 2, 368.2 trāsataralo gṛhītaḥ sahāsarabhasaṃ priyaḥ kaṇṭhe //
Āsapt, 2, 369.1 priyadurnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam /
Āsapt, 2, 372.1 priyavirahaniḥsahāyāḥ sahajavipakṣābhir api sapatnībhiḥ /
Āsapt, 2, 374.1 praviśantyāḥ priyahṛdayaṃ bālāyāḥ prabalayauvatavyāptam /
Āsapt, 2, 381.1 priya āyāto dūrād iti yā prītir babhūva gehinyāḥ /
Āsapt, 2, 383.1 priyayā kuṅkumapiñjarapāṇidvayayojanāṅkitaṃ vāsaḥ /
Āsapt, 2, 384.1 prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati /
Āsapt, 2, 391.1 paśya priyatanuvighaṭanabhayena śaśimaulidehasaṃlagnā /
Āsapt, 2, 426.2 priyayānuśocitā sā tāvat suratākṣamā rajanī //
Āsapt, 2, 429.1 mayi calite tava muktā dṛśaḥ svabhāvāt priye sapānīyāḥ /
Āsapt, 2, 452.1 mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti /
Āsapt, 2, 470.2 pītāṃśukapriyeyaṃ tadavadhi pallīpateḥ putrī //
Āsapt, 2, 475.1 ruddhasvarasaprasarasyālibhir agre nataṃ priyaṃ prati me /
Āsapt, 2, 494.1 līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā /
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 545.1 śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ /
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āsapt, 2, 593.1 sakhi duravagāhagahano vidadhāno vipriyaṃ priyajane'pi /
Āsapt, 2, 605.2 ākopam etya vātāyanaṃ pidhāya sthitaṃ priyayā //
Āsapt, 2, 614.2 priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva //
Āsapt, 2, 624.1 sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā /
Āsapt, 2, 665.2 nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi //
Āsapt, 2, 667.1 hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 28, 38.2, 2.0 priyameveti tadātve sukhakaram āyativiruddham //
ĀVDīp zu Ca, Vim., 1, 23, 7.0 priyamiti tadātvamātrapriyam //
ĀVDīp zu Ca, Vim., 1, 23, 7.0 priyamiti tadātvamātrapriyam //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 12.1 śrutvā harastadvacanaṃ priyāyā utpanna eṣo'dbhutacaṇḍavīryyaḥ /
Śukasaptati
Śusa, 11, 4.3 tadbhāryā rambhikābhidhā paranarapriyā /
Śusa, 14, 2.4 tasya bhāryā prāṇebhyo 'pi priyā dhanaśrīrnāma /
Śusa, 16, 2.14 so 'pi ca bahiḥ sthito hā priye evaṃ vadanmahatā śabdena goditum ārabdhaḥ /
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Śusa, 23, 6.2 sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ /
Śusa, 23, 29.8 veśyā api ramante janaṃ priyamapi vañcayanti arthalobhena /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 22.1 nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 133.2 pīvarīsadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān //
Caurapañcaśikā
CauP, 1, 44.2 kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 30.1, 1.0 svakīyapriyasāhacaryeṇeti //
Gheraṇḍasaṃhitā
GherS, 5, 29.1 laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 1, 2.1 bhakter vilāsāṃś cinute prabodhānandasya śiṣyo bhagavatpriyasya /
HBhVil, 1, 39.1 śraddhāvān anasūyaś ca priyavāk priyadarśanaḥ /
HBhVil, 1, 39.1 śraddhāvān anasūyaś ca priyavāk priyadarśanaḥ /
HBhVil, 1, 60.2 śiṣyaḥ śuddhānvayaḥ śrīmān vinītaḥ priyadarśanaḥ /
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 1, 101.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 3, 91.2 prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye //
HBhVil, 3, 113.1 phullendīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram /
HBhVil, 3, 146.1 tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām /
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
HBhVil, 4, 177.2 matpriyārthaṃ śubhārthaṃ vā rakṣārthe caturānana /
HBhVil, 4, 220.3 sa parasya priyo bhavati sa puṇyavān /
HBhVil, 4, 269.1 yasya kaumodakīcihnaṃ bhuje vāme kalipriya /
HBhVil, 4, 312.1 tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye /
HBhVil, 4, 313.1 yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā /
HBhVil, 4, 313.2 tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam //
HBhVil, 5, 36.2 sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam //
HBhVil, 5, 81.2 kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ //
HBhVil, 5, 149.1 bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ /
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Haṃsadūta, 1, 67.1 samīpe nīpānāṃ tricaturadalā hanta gamitā tvayā mākandasya priyasahacarī bhāvaniyatim /
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 54.0 prajāpater vā eṣā priyā tanūr yad ajā //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 4, 2.0 etad vā etasya priyaṃ dhāma //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 228.0 priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 239.0 svenaivainaṃ nāmadheyena priyeṇa dhāmanopahvayate //
KaṭhĀ, 3, 4, 268.0 etā vā etasya priyās tanvaḥ //
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 1, 46.1 putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
KokSam, 1, 88.2 yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam //
KokSam, 2, 13.2 yatrāyāntyāḥ payasi vimale snātum asmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti //
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
KokSam, 2, 50.1 kalyāṇāṅgi priyasahacarīṃ tvām anāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām /
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 7.0 vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 44.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
Rasakāmadhenu
RKDh, 1, 1, 1.1 śrīprasādavarārūḍho jayati tripurāpriyaḥ /
RKDh, 1, 2, 1.1 koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye /
RKDh, 1, 5, 31.4 athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye /
RKDh, 1, 5, 67.1 mākṣikeṇa hataṃ tacca bīje nirvāhayetpriye /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
Rasasaṃketakalikā
RSK, 4, 77.1 sihaṇakṣoṇipālāya bhūribhojyapriyāya ca /
RSK, 4, 111.1 māsaikaṃ sevate bhartā sitādugdhaudanapriyaḥ /
RSK, 5, 40.1 sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
Rasārṇavakalpa
RAK, 1, 91.1 lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
RAK, 1, 94.2 ardhamāsaprayogena pratyakṣo'yaṃ bhavetpriye //
RAK, 1, 102.2 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye //
RAK, 1, 115.2 sabījā cauṣadhī grāhyā kācid gulmalatā priye //
RAK, 1, 121.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
RAK, 1, 138.1 na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye /
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 148.2 koravallyā rasenaiva bhāvitaṃ daradaṃ priye //
RAK, 1, 163.2 tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye //
RAK, 1, 166.1 anyauṣadhīṃ pravakṣyāmi rasabandhakarīṃ priye /
RAK, 1, 344.1 māsaikena prayogena kuṣṭhānaṣṭādaśa priye /
RAK, 1, 380.1 udayādityasaṅkāśasvarūpaḥ priyavardhanaḥ /
RAK, 1, 462.1 vandhyāyā jāyate putraṃ dīrghāyuḥpriyadarśanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 128.1 teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni tāni ca durlabhāni bhaveyuḥ //
SDhPS, 3, 131.1 yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 144.2 sarva evaite kumārakā mamaiva putrāḥ sarve ca me priyā manaāpāḥ //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 18, 131.1 tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati priyadarśanaḥ sattvānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 10.2 pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā //
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 45, 36.2 viṣṇuvarjaṃ pradāsyāmi yattavābhimataṃ priyam //
SkPur (Rkh), Revākhaṇḍa, 48, 24.2 kāruṇyāmbunidhe deva sarvabhaktipriyāya ca //
SkPur (Rkh), Revākhaṇḍa, 49, 8.1 uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 5.1 svadharmanirataścaiva yuddhātithyapriyaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 54, 15.1 pariṣvajitum icchāmi tvāmahaṃ putra supriya /
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 103, 9.2 saumye śubhe priye kānte cārusarvāṅgasundari /
SkPur (Rkh), Revākhaṇḍa, 103, 41.1 samprāptā dvijarūpaistu eraṇḍyāḥ saṅgame priye /
SkPur (Rkh), Revākhaṇḍa, 103, 118.2 śuśrūṣaṇe ratā sādhvī priyasya ca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 108, 17.2 etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā //
SkPur (Rkh), Revākhaṇḍa, 108, 19.2 tadāprabhṛti tattīrthaṃ rohiṇī śaśinaḥ priyā //
SkPur (Rkh), Revākhaṇḍa, 121, 17.2 sa bhrājate naro loke somavat priyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 31.1 dhanaṃ dhānyaṃ priyānputrāṃs tathā dehaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 151, 21.2 śāntimāndevadeveśo madhuhantā madhupriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 17.1 evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 32.1 tadādeśaya rājendra kṛtvā tava mahatpriyam /
SkPur (Rkh), Revākhaṇḍa, 159, 38.2 vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 7.1 dātyāyanī priyā bhāryā tasya rājño vaśānugā /
SkPur (Rkh), Revākhaṇḍa, 180, 13.2 kramapriyo mahādevo mādhuryeṇa pramodayan //
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 186, 12.2 yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām //
SkPur (Rkh), Revākhaṇḍa, 186, 21.1 anādijagadādiryā ratnagarbhā vasupriyā /
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 26.1 patis tasyāḥ prabhurahaṃ varadaḥ prāṇināṃ priye /
SkPur (Rkh), Revākhaṇḍa, 194, 27.2 dānāni tatra yo dadyānmahādānāni ca priye //
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 195, 40.2 idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam //
SkPur (Rkh), Revākhaṇḍa, 198, 34.1 keṣāṃcitputramaraṇe viyogāt priyamitrayoḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 12.3 tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 226, 5.1 mahādevaprasādena somavat priyadarśanaḥ /
Sātvatatantra
SātT, 2, 55.2 gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā //
SātT, 4, 11.2 yato bhāgavataśreṣṭho bhagavatkīrtanapriyaḥ //
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 70.1 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam /
SātT, 4, 90.2 caturyugeṣv abhimato bhagavatpriyasādhakaḥ //
SātT, 5, 52.1 uktā mahābhāgavatā bhagavatpriyakāriṇaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 47.2 ūrvaśīsṛgjitānaṅgo mārkaṇḍeyapriyapradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 48.1 ṛbhavo nābhisukhado merudevīpriyātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 51.2 dhātṛlajjāpraśamano brahmacārijanapriyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 64.1 pucchāghātabhramatsindhuḥ satyavratapriyapradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 81.2 janakānandajanako jānakīpriyanāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 101.1 ādyo devagaṇāgraṇyo mitastutinatipriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 109.2 yaduvaṃśābdhipūrṇendur baladevapriyānujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.1 sarvaprāṇijanānando vasudevanutipriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 127.1 navanītaviliptāṅgo navanītalavapriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 130.1 yamunānilasaṃjuṣṭasumṛṣṭapulinapriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.2 kālīyadarpadalano nāganārīnutipriyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 148.1 daityapañcajanadhvaṃsī pāñcajanyadarapriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 157.2 satyabhāmākaragrāhī kālindīsundarīpriyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 159.1 bhadreśo lakṣmaṇākānto mitravindāpriyeśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 190.1 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 202.2 aṣṭamyantarasaddharmavaktā vairocanipriyaḥ //
SātT, 7, 23.2 saṃyānty eva na saṃdehaṃ kuru vipra haripriyam //
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //
SātT, 9, 31.1 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam /
SātT, 9, 48.1 ihāmutra te nityaṃ kṛtārthā bhagavatpriyāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 33.11 paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati //
UḍḍT, 9, 35.1 atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā /
UḍḍT, 9, 65.1 oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā /
UḍḍT, 9, 78.1 uoṃ anurāgiṇi maithunapriye yakṣakulaprasūte svāhā /
UḍḍT, 12, 29.3 ūrdhvadṛṣṭiprayogeṇa japel lakṣatrayaṃ priye //
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 12, 46.9 oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 2, 4, 3.3 agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇā /
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 5, 9, 7.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim kavim /
ŚāṅkhŚS, 5, 14, 16.0 upa priyam ity āhavanīye hūyamānāyām //
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //