Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 24, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
Kāṭhakasaṃhitā
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 10, 41.0 priyām evāsya tanvaṃ tejasā samanakti //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
Taittirīyasaṃhitā
TS, 5, 2, 1, 2.10 priyām evāsya tanuvam abhi //
TS, 5, 5, 1, 56.0 priyām evāsya tanuvam avarunddhe //
Taittirīyāraṇyaka
TĀ, 5, 4, 12.6 yo vai gharmasya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.8 eṣa ha vā asya priyāṃ tanuvam ākrāmati /
Vārāhagṛhyasūtra
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
Ṛgveda
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 9, 73, 2.2 madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan //
ṚV, 9, 96, 23.1 apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ /
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
Ṛgvedakhilāni
ṚVKh, 4, 2, 5.1 stoṣyāmi prayato devīṃ śaraṇyām bahvṛcapriyām /
Carakasaṃhitā
Ca, Cik., 1, 19.2 ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām //
Mahābhārata
MBh, 1, 69, 43.1 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām /
MBh, 1, 116, 10.2 śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām //
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.438 kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat /
MBh, 1, 213, 12.11 evam uktvā priyāṃ pārtho nyavartata mahābalaḥ /
MBh, 1, 213, 12.20 smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā /
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 67, 9.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 72, 18.2 utsṛjya vipine suptām anuraktāṃ priyāṃ priya //
MBh, 3, 74, 10.1 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām /
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 180, 11.2 pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 248, 8.1 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm /
MBh, 3, 253, 25.2 krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca //
MBh, 3, 258, 9.2 yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām //
MBh, 3, 264, 2.2 sevyamāno vane tasmiñjagāma manasā priyām //
MBh, 3, 281, 3.1 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ /
MBh, 4, 8, 17.1 ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām /
MBh, 4, 15, 21.1 kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm /
MBh, 4, 15, 31.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 16, 12.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 24, 18.2 imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām //
MBh, 5, 12, 22.2 indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām //
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 101, 26.2 asya nāgapater dātuṃ priyāṃ duhitaraṃ mune //
MBh, 5, 189, 11.2 tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana /
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 10, 9, 52.1 duryodhanastu tāṃ vācaṃ niśamya manasaḥ priyām /
MBh, 10, 11, 17.1 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām /
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 226, 30.2 madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ //
MBh, 13, 11, 12.1 lolām acokṣām avalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca /
Rāmāyaṇa
Rām, Bā, 15, 13.1 divyapāyasasampūrṇāṃ pātrīṃ patnīm iva priyām /
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Ār, 45, 33.2 rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa //
Rām, Ār, 45, 36.2 rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi //
Rām, Ār, 45, 37.3 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi //
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 48, 25.2 sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām //
Rām, Ār, 58, 10.1 yatnān mṛgayamāṇas tu nāsasāda vane priyām /
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 16.2 eṣa vyaktaṃ vijānāti tilakas tilakapriyām //
Rām, Ār, 58, 19.2 priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me //
Rām, Ār, 58, 31.2 hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 59, 29.2 apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ //
Rām, Ār, 60, 8.1 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ār, 65, 28.2 vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Ki, 29, 5.2 śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām //
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 48, 18.2 na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 54, 3.1 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām /
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 25, 27.1 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām /
Rām, Yu, 23, 16.2 priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha //
Rām, Yu, 24, 1.2 āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī //
Rām, Yu, 68, 10.1 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām /
Rām, Utt, 32, 8.2 narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām //
Saundarānanda
SaundĀ, 4, 45.2 svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti //
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 7, 6.2 sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām //
SaundĀ, 12, 7.1 visasmāra priyāṃ bhāryāmapsarodarśanād yathā /
SaundĀ, 17, 8.2 priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 65.2 iti citrāsvavasthāsu priyām anukaroti yā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 10, 193.1 jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām /
BKŚS, 10, 266.1 iti gomukhataḥ śrutvā kathāṃ navadaśapriyām /
BKŚS, 10, 269.1 tad dohadam ivāsādya priyāṃ pravahaṇe sthitām /
BKŚS, 11, 10.2 paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām //
BKŚS, 11, 11.1 avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham /
BKŚS, 11, 70.1 anuśiṣya sa mām evaṃ niryāyānīya ca priyām /
BKŚS, 11, 76.1 prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ /
BKŚS, 13, 1.2 priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān //
BKŚS, 15, 78.1 brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām /
BKŚS, 15, 80.1 yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām /
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
BKŚS, 20, 333.1 yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām /
BKŚS, 20, 335.2 priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me //
BKŚS, 22, 206.1 idānīm api tām eva bhavān vineṣyati priyām /
BKŚS, 28, 111.1 atha svayānam āropya sā priyāṃ priyadarśanām /
Harivaṃśa
HV, 3, 13.1 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
Kirātārjunīya
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kir, 4, 1.2 upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam //
Kumārasaṃbhava
KumSaṃ, 1, 26.1 tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva /
Kāmasūtra
KāSū, 2, 10, 14.1 puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet /
KāSū, 3, 3, 3.21 kalāsu kautukinīṃ tatkauśalena gītapriyāṃ śrutiharair gītaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 10.2 pārāvataḥ paribhramya riraṃsuś cumbati priyām //
Kūrmapurāṇa
KūPur, 1, 23, 54.2 aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām //
Liṅgapurāṇa
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 20, 49.2 anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt //
Matsyapurāṇa
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 146, 76.2 rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām /
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.1 puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 3, 13, 2.3 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune //
BhāgPur, 3, 20, 39.1 visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām /
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
Bhāratamañjarī
BhāMañj, 12, 38.2 bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
Garuḍapurāṇa
GarPur, 1, 145, 15.2 arjuno dvāravatyāṃ tu subhadrāṃ prāptavānpriyām /
Kathāsaritsāgara
KSS, 1, 7, 75.1 so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām /
KSS, 2, 2, 114.2 śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati //
KSS, 3, 4, 80.1 tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
KSS, 3, 4, 231.1 vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām /
KSS, 4, 1, 27.2 akasmāccakame mādrīṃ priyāṃ prāpa ca pañcatām //
KSS, 5, 2, 263.1 tatra cāśokadattastāṃ rakṣaḥpatisutāṃ priyām /
KSS, 5, 2, 269.1 tatsatkṛtaśca tadrājadhānīṃ sotkasthitapriyām /
Narmamālā
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
KṣNarm, 3, 73.1 taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
Haribhaktivilāsa
HBhVil, 3, 146.1 tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 12.2 yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām //