Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 3, 2.0 sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
Aitareyabrāhmaṇa
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
AB, 1, 21, 6.0 etābhir hāśvinoḥ kakṣīvān priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 24, 12.0 avatsāro vā etenāgneḥ priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 4.0 tad u gārtsamadam etena vai gṛtsamada indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
Atharvaveda (Paippalāda)
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
AVP, 5, 12, 3.1 bāṇavāṁ iṣudher iva kṛṇvan pitror yathā priyam /
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 12, 1, 7.2 sā no madhu priyaṃ duhām atho ukṣatu varcasā //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 4, 5, 5.2 priyā vai khalu no bhavatī satī priyam avṛdhat /
Chāndogyopaniṣad
ChU, 5, 12, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.2 atsy annaṃ paśyasi priyam /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.1 atsy annaṃ paśyasi priyam /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
Gopathabrāhmaṇa
GB, 2, 3, 19, 2.0 viśveṣām eva tad devānāṃ tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 4.0 agner eva tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 11.0 sūryasyaiva tena priyaṃ dhāmopaiti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
JUB, 3, 3, 7.1 taddha viśvāmitraḥ śrameṇa tapasā vratacaryeṇendrasya priyaṃ dhāmopajagāma //
Jaiminīyabrāhmaṇa
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 272, 3.0 sa hovāca gāyatrīm evāhaṃ priyam upāsa iti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
Kauśikasūtra
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
Kāṭhakasaṃhitā
KS, 6, 2, 45.0 priyam eva dhāmāgnaye prādāt //
KS, 8, 2, 9.0 paśūnām eva priyaṃ dhāmopāpnoti //
KS, 19, 11, 51.0 akrandad agnir ity etayā vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 11, 52.0 agner evaitayā priyaṃ dhāmāvarunddhe //
KS, 19, 12, 2.0 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 12, 3.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 20, 1, 16.0 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
KS, 20, 1, 17.0 agner evaitena priyaṃ dhāmāvarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 5, 6, 13.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 8, 2, 45.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 3, 16, 1, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
Taittirīyasaṃhitā
TS, 3, 1, 9, 2.3 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma /
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
TS, 5, 2, 1, 2.4 tayā vai so 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 2.5 yad etām anvāhāgner evaitayā priyaṃ dhāmāvarunddhe /
TS, 5, 2, 1, 6.4 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 6.5 agner evaitena priyaṃ dhāmāvarunddhe /
TS, 5, 2, 3, 27.1 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
TS, 5, 2, 3, 28.1 agner evaitena priyaṃ dhāmāvarunddhe //
TS, 5, 3, 11, 27.0 priyam evāsya dhāmopāpnoti //
TS, 5, 3, 11, 36.0 ṛtūnām eva priyaṃ dhāmāvarunddhe //
TS, 5, 3, 11, 39.0 saṃvatsarasyaiva priyaṃ dhāmopāpnoti //
TS, 6, 6, 11, 42.0 indrasya priyaṃ dhāmopāpnoti //
Taittirīyopaniṣad
TU, 1, 11, 1.5 ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 6.1 ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.2 ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.3 ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.4 priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 17.3 agneḥ priyaṃ pātho 'pītam //
VSM, 6, 11.2 revati yajamāne priyaṃ dhā āviśa /
VSM, 8, 50.1 uśik tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi /
VSM, 8, 50.2 vaśī tvaṃ deva somendrasya priyaṃ pātho 'pīhi /
VSM, 8, 50.3 asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.12 asya hi svayaśastaraṃ savituḥ kaccana priyam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.3 viṣṇur idaṃ viṣṇur vicakrame tad asya priyam abhi pātho aśyām /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 2, 2, 3, 4.3 tenāgneḥ priyaṃ dhāmopajagāma /
ŚBM, 2, 2, 3, 5.2 evaṃ haivāgneḥ priyaṃ dhāmopagacchati /
ŚBM, 2, 2, 3, 15.2 evaṃ hi tvaṣṭāgneḥ priyaṃ dhāmopāgacchat /
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 20.0 priyam indrasya dhāmopajagāmeti //
ŚāṅkhĀ, 1, 6, 1.0 viśvāmitro ha vā indrasya priyaṃ dhāmopajagāma śastreṇa ca vratacaryayā //
ŚāṅkhĀ, 5, 1, 1.0 pratardano ha vai daivodāsir indrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca //
Ṛgveda
ṚV, 1, 25, 17.2 hoteva kṣadase priyam //
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 75, 2.1 athā te aṅgirastamāgne vedhastama priyam /
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 152, 4.2 anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma //
ṚV, 1, 154, 5.1 tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti /
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 7, 7.1 adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ /
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 52, 7.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam /
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 82, 2.1 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ṚV, 5, 85, 1.1 pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya /
ṚV, 6, 53, 6.1 vi pūṣann ārayā tuda paṇer iccha hṛdi priyam /
ṚV, 6, 68, 9.1 pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ /
ṚV, 8, 46, 29.1 adha priyam iṣirāya ṣaṣṭiṃ sahasrāsanam /
ṚV, 9, 2, 3.1 adhukṣata priyam madhu dhārā sutasya vedhasaḥ /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 102, 2.2 yajñasya sapta dhāmabhir adha priyam //
ṚV, 9, 107, 5.1 duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat /
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 96, 11.1 ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam /
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 132, 3.1 adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ /
ṚV, 10, 138, 2.1 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam /
ṚV, 10, 151, 2.1 priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ /
ṚV, 10, 151, 2.1 priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ /
ṚV, 10, 151, 2.2 priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi //
Ṛgvedakhilāni
ṚVKh, 3, 15, 32.2 tena no 'dya viśve devāḥ saṃ priyaṃ samavīvanan //
Buddhacarita
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
Carakasaṃhitā
Ca, Sū., 27, 123.2 tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam /
Ca, Sū., 28, 36.2 rajomohāvṛtātmānaḥ priyameva tu laukikāḥ //
Mahābhārata
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 93.2 kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 46, 41.1 uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam /
MBh, 1, 46, 41.1 uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 77, 15.3 devayānyāḥ priyaṃ kṛtvā śarmiṣṭhām api poṣaya //
MBh, 1, 91, 17.3 priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpsitam //
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 92, 15.1 evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam /
MBh, 1, 99, 25.2 śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava //
MBh, 1, 104, 17.14 viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām /
MBh, 1, 116, 29.2 dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru //
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 166, 15.2 tāvubhāvupacakrāma cikīrṣann ātmanaḥ priyam //
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 1, 197, 27.2 balavad darśane gṛdhnusteṣāṃ rājan kuru priyam //
MBh, 1, 197, 29.30 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana /
MBh, 1, 199, 18.2 āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ //
MBh, 1, 204, 26.3 tathā kuruta bhadraṃ vo mama cet priyam icchatha /
MBh, 1, 206, 22.1 tava cāpi priyaṃ kartum icchāmi jalacāriṇi /
MBh, 1, 206, 32.1 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 2, 1, 10.2 yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara /
MBh, 2, 12, 8.14 priyaṃ kartum upasthātuṃ balikarma svakarmajam /
MBh, 2, 12, 38.2 arthahetostathaivānye priyam eva vadantyuta //
MBh, 2, 12, 39.1 priyam eva parīpsante kecid ātmani yaddhitam /
MBh, 2, 30, 6.1 priyaṃ kartum upasthātuṃ balikarma svabhāvajam /
MBh, 3, 6, 3.2 kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam //
MBh, 3, 36, 14.2 tavaiva priyam icchanta āsate jaḍamūkavat //
MBh, 3, 36, 15.1 sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ /
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 42, 33.1 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama /
MBh, 3, 57, 3.1 sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam /
MBh, 3, 66, 19.1 yadi cāpi priyaṃ kiṃcinmayi kartum ihecchasi /
MBh, 3, 68, 15.2 tathā tvayā prayattavyaṃ mama cetpriyam icchasi //
MBh, 3, 72, 21.1 tasyās tat priyam ākhyānaṃ prabravīhi mahāmate /
MBh, 3, 89, 8.2 ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana //
MBh, 3, 146, 34.2 draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ //
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 153, 12.2 priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī //
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 3, 204, 24.2 adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomyaham //
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 3, 235, 8.3 dharmarājasya saṃdeśānmama ced icchasi priyam //
MBh, 3, 243, 24.1 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ /
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 266, 36.2 priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā //
MBh, 3, 275, 60.1 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca /
MBh, 3, 294, 41.2 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te /
MBh, 4, 4, 18.1 samarthanāsu sarvāsu hitaṃ ca priyam eva ca /
MBh, 4, 4, 25.2 priyam evācaran rājñaḥ priyo bhavati bhogavān //
MBh, 4, 4, 26.1 aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ /
MBh, 4, 16, 4.2 nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam //
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 4, 32, 47.3 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 49, 1.3 duryodhanāyābhimukhaṃ prayāto bhūyo 'rjunaḥ priyam ājau cikīrṣan //
MBh, 4, 62, 10.2 nagare priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 63, 31.2 priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase //
MBh, 5, 8, 27.1 tatra pālyo 'rjuno rājan yadi matpriyam icchasi /
MBh, 5, 8, 32.2 yaccānyad api śakṣyāmi tat kariṣyāmi te priyam //
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 15, 10.2 vakṣyāmi yadi me rājan priyam etat kariṣyasi /
MBh, 5, 17, 7.2 śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān /
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 44, 9.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
MBh, 5, 56, 41.1 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata /
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 59, 7.2 icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam //
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 77, 15.2 priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api //
MBh, 5, 193, 4.2 satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava //
MBh, 6, 10, 5.2 priyam indrasya devasya manor vaivasvatasya ca //
MBh, 6, BhaGī 5, 20.1 na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam /
MBh, 6, 76, 12.1 tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye /
MBh, 6, 93, 7.2 mā śuco bharataśreṣṭha prakariṣye priyaṃ tava //
MBh, 6, 94, 4.2 ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam /
MBh, 6, 104, 45.1 pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 6, 117, 19.2 saṃgaccha tair mahābāho mama ced icchasi priyam //
MBh, 7, 19, 27.2 priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat //
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 7, 87, 68.2 tasmād bhīma nivartasva mama ced icchasi priyam //
MBh, 7, 122, 72.3 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam //
MBh, 7, 135, 15.3 cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ //
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 168, 1.3 apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam //
MBh, 8, 6, 16.1 tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā /
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 69, 27.2 kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam //
MBh, 9, 29, 44.1 tad vaco bhīmasenasya priyaṃ śrutvā viśāṃ pate /
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 64, 44.1 senāpatyena bhadraṃ te mama ced icchasi priyam //
MBh, 10, 8, 103.1 bhūyaścaiva cikīrṣantau droṇaputrasya tau priyam /
MBh, 10, 8, 141.1 tāvapyācakhyatustasmai priyaṃ priyakarau tadā /
MBh, 10, 8, 151.2 yadi jīvati no rājā tasmai śaṃsāmahe priyam //
MBh, 11, 1, 29.1 putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā /
MBh, 11, 18, 21.2 priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana //
MBh, 12, 36, 20.2 upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 56, 45.1 yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam /
MBh, 12, 56, 46.2 svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet //
MBh, 12, 71, 4.1 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
MBh, 12, 81, 38.2 kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret //
MBh, 12, 88, 17.2 pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam //
MBh, 12, 94, 8.2 nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret //
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 94, 12.1 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ /
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 12, 104, 9.1 priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret /
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 106, 17.2 te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva //
MBh, 12, 120, 23.1 dharmāṇām avirodhena sarveṣāṃ priyam ācaret /
MBh, 12, 137, 92.1 sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ /
MBh, 12, 138, 54.1 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 171, 43.2 dveṣyamuktaḥ priyaṃ vakṣyāmyanādṛtya tad apriyam //
MBh, 12, 187, 59.2 nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 269, 6.2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 38.2 dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 12, 313, 38.1 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam /
MBh, 12, 329, 34.4 kiṃ te priyaṃ karavāṇīti /
MBh, 12, 349, 9.2 ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava //
MBh, 13, 2, 53.2 pradānenātmano rājñi kartum arhasi me priyam //
MBh, 13, 10, 16.4 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ //
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 4.2 karavāṇi priyaṃ kiṃ te tanme vyākhyātum arhasi /
MBh, 13, 70, 42.1 nivedaye cāpi priyaṃ bhavatsu kratur mahān alpadhanapracāraḥ /
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 125, 36.1 parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi /
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 8, 11.2 cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ //
MBh, 14, 55, 25.2 priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api //
MBh, 14, 65, 21.2 priyam utpādayādya tvaṃ pretasyāpi janārdana //
MBh, 14, 73, 33.2 kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana //
MBh, 15, 7, 16.2 yathā tava priyaṃ rājaṃścikīrṣāmi paraṃtapa //
Manusmṛti
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
Rāmāyaṇa
Rām, Bā, 14, 15.1 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam /
Rām, Bā, 46, 3.1 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye /
Rām, Bā, 61, 9.2 asya jīvitamātreṇa priyaṃ kuruta putrakāḥ //
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 4, 31.2 sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam //
Rām, Ay, 7, 29.1 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam /
Rām, Ay, 10, 1.2 priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī //
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 13, 22.2 nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat //
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 29, 1.1 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam /
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 66, 7.1 evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ /
Rām, Ay, 82, 16.2 sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam //
Rām, Ay, 107, 7.1 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam /
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 52, 28.1 tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam /
Rām, Su, 11, 3.1 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam /
Rām, Su, 20, 2.2 yathā yathā priyaṃ vaktā paribhūtastathā tathā //
Rām, Su, 25, 29.2 sā duḥkhair bahubhir muktā priyaṃ prāpnotyanuttamam //
Rām, Su, 31, 20.1 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam /
Rām, Su, 34, 5.2 parituṣṭā priyaṃ śrutvā prāśaṃsata mahākapim //
Rām, Su, 36, 12.1 idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam /
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 36, 40.2 ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau //
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 80, 32.1 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ /
Rām, Yu, 100, 22.1 priyam etad udāhṛtya maithilyāstvaṃ harīśvara /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Yu, 113, 34.1 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam /
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Utt, 58, 2.2 vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham /
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Saundarānanda
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
Agnipurāṇa
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 194.2 lokāyatam idaṃ manye nirmaryādajanapriyam //
Daśakumāracarita
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 2, 13.1 abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ /
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 5, 51.1 ityuktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye /
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kir, 13, 10.1 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya /
Kumārasaṃbhava
KumSaṃ, 4, 2.2 na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam //
KumSaṃ, 4, 9.1 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
Kūrmapurāṇa
KūPur, 2, 12, 37.1 tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
Liṅgapurāṇa
LiPur, 1, 20, 40.1 vadati priyamatyarthaṃ manyuścāsya mayā kṛtaḥ /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
Matsyapurāṇa
MPur, 15, 39.1 etānyapi na deyāni pitṛbhyaḥ priyamicchatā /
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 154, 210.1 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam /
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 132.2 priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.6 adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati /
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
ViPur, 5, 13, 16.1 vinā rāmeṇa madhuramatīva vanitāpriyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 211.2 yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet //
Śatakatraya
ŚTr, 1, 64.1 pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ /
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 54.2 priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 3, 3, 5.1 priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yadarthe /
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
Bhāratamañjarī
BhāMañj, 13, 80.2 yamābhyāmityabhihite priyā praṇayinī priyam //
BhāMañj, 13, 311.1 priyaṃ vaded adainyaśca vikrāntaścāvikatthanaḥ /
Garuḍapurāṇa
GarPur, 1, 108, 16.2 sā bhāryā yā priyaṃ brūte sa putro yastu jīvati //
Hitopadeśa
Hitop, 3, 104.17 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
Skandapurāṇa
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
Tantrāloka
TĀ, 3, 29.2 svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ //
Ānandakanda
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
Āryāsaptaśatī
Āsapt, 2, 137.1 upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
Gheraṇḍasaṃhitā
GherS, 5, 29.1 laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam /
Haribhaktivilāsa
HBhVil, 1, 101.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 155, 32.1 tadādeśaya rājendra kṛtvā tava mahatpriyam /
SkPur (Rkh), Revākhaṇḍa, 195, 40.2 idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam //
SkPur (Rkh), Revākhaṇḍa, 214, 12.3 tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ //
Sātvatatantra
SātT, 4, 70.1 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam /
SātT, 7, 23.2 saṃyānty eva na saṃdehaṃ kuru vipra haripriyam //
SātT, 9, 31.1 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //