Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda

Kāṭhakasaṃhitā
KS, 8, 15, 24.0 te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
Taittirīyasaṃhitā
TS, 6, 6, 8, 13.0 sa priyās tanūr apanyadhatta //
Ṛgveda
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
Mahābhārata
MBh, 12, 226, 25.1 sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ /
Rāmāyaṇa
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Rām, Su, 15, 15.2 śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ //
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Sū., 29, 42.2 snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ //
Matsyapurāṇa
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
Garuḍapurāṇa
GarPur, 1, 99, 27.2 ity utkrotkrā priyā vācaḥ praṇipatya visarjayet //
Kathāsaritsāgara
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
Ānandakanda
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /