Occurrences

Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Kirātārjunīya
Kāvyādarśa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Śāṅkhāyanaśrautasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 2.11 saṃ priyeṇa gacchate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Buddhacarita
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
Mahābhārata
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 58, 14.3 anarhatā rājaputreṇa tena tvayā dīvyāmyapriyavat priyeṇa //
MBh, 5, 27, 14.1 evaṃrūpaṃ karmaphalaṃ narendra mātrāvatā hṛdayasya priyeṇa /
Rāmāyaṇa
Rām, Su, 24, 49.1 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā /
Rām, Su, 27, 3.2 anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu //
Saundarānanda
SaundĀ, 6, 16.1 rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṃ tato 'nyā /
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
Amaruśataka
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Kirātārjunīya
Kir, 8, 37.1 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane /
Kir, 8, 51.1 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ /
Kir, 8, 54.1 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.2 karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.2 svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā //
Viṣṇusmṛti
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 17.1 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 20.1 so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
Kathāsaritsāgara
KSS, 2, 5, 72.2 priyeṇa pitṛyuktena rātrau dvīpāttato yayau //
Āryāsaptaśatī
Āsapt, 2, 279.1 dalitodvegena sakhi priyeṇa lagnena rāgam āvahatā /
Āsapt, 2, 452.1 mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //