Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauṣītakyupaniṣad
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Paramānandīyanāmamālā
Rasamañjarī
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 4, 18, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
Kauṣītakyupaniṣad
KU, 1, 3.18 priyā ca mānasī /
Taittirīyasaṃhitā
TS, 7, 1, 6, 9.5 iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te aghniye nāmāni /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
Buddhacarita
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
Mahābhārata
MBh, 1, 9, 2.2 abravīd vacanaṃ śocan priyāṃ cintya pramadvarām //
MBh, 1, 59, 44.2 anavadyām anuvaśām anūnām aruṇāṃ priyām /
MBh, 1, 212, 1.462 dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha /
MBh, 3, 146, 30.1 priyāmanorathaṃ kartum udyataś cārulocanaḥ /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
Rāmāyaṇa
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ār, 58, 12.1 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā /
Rām, Ār, 58, 17.2 tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām //
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Ki, 29, 33.1 priyāvihīne duḥkhārte hṛtarājye vivāsite /
Rām, Ki, 52, 29.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ /
Rām, Su, 64, 11.1 naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā /
Rām, Yu, 90, 27.1 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām /
Rām, Yu, 106, 20.2 sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ //
Saundarānanda
SaundĀ, 4, 1.2 prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ //
SaundĀ, 4, 12.1 vibhūṣayāmāsa tataḥ priyāṃ sa siṣeviṣustāṃ na mṛjāvahārtham /
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 4, 18.1 sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse /
SaundĀ, 4, 22.2 viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa //
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 4, 45.2 svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti //
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 7, 7.2 saṃkalpayāmāsa śikhāṃ priyāyāḥ śuklāṃśuke 'ṭṭālamapāśritāyāḥ //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 7, 37.1 pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām /
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 8, 12.1 tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām /
SaundĀ, 8, 30.2 sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām //
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
Amarakośa
AKośa, 1, 54.1 ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā /
AKośa, 1, 283.2 madgurasya priyā śṛṅgī durnāmā dīrghakośikā //
AKośa, 2, 427.1 tasmin ānāyyo 'thāgnāyī svāhā ca hutabhukpriyā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 21.1 sahakārarasonmiśrān āsvādya priyayārpitān /
AHS, Sū., 3, 21.2 priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān //
AHS, Sū., 3, 21.2 priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān //
AHS, Cikitsitasthāna, 7, 19.1 harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca /
AHS, Cikitsitasthāna, 7, 78.2 api munijanacittakṣobhasaṃpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ //
AHS, Cikitsitasthāna, 22, 27.1 priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ /
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 63.2 pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān //
BKŚS, 14, 109.1 tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām /
BKŚS, 18, 38.2 pibataś ca madhu prītapriyākaratalārpitam //
BKŚS, 18, 76.1 iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye /
BKŚS, 18, 92.2 madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam //
BKŚS, 18, 338.1 kāntāṃ muktvā vimuktatvāt priyāviśleṣaviklavaḥ /
BKŚS, 18, 354.1 suptena priyayā sārdham asuptenārthacintayā /
BKŚS, 27, 14.2 ākhyatīva priyāprāptiṃ mahyaṃ tad gamanaṃ hitam //
Daśakumāracarita
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 112.1 atha kaniṣṭho dhanyakaḥ priyāṃ svāmattumakṣamastayā saha tasyāmeva niśyapāsarat //
Kirātārjunīya
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kumārasaṃbhava
KumSaṃ, 3, 36.1 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
KumSaṃ, 3, 38.2 puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe //
KumSaṃ, 8, 25.1 tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam /
KumSaṃ, 8, 82.2 adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ //
KumSaṃ, 8, 88.2 ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham //
KumSaṃ, 8, 90.1 sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.2 netre cāmīlayann eṣa priyāsparśaḥ pravartate //
Kāvyālaṃkāra
KāvyAl, 2, 14.2 ghanā ghanā nīlaghanāghanālakāṃ priyāmimāmutsukayanti yanti ca //
KāvyAl, 2, 24.2 payomucāṃ dhvanirdhīro dunoti mama tāṃ priyām //
KāvyAl, 2, 27.2 sa priyāsaṃgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam //
KāvyAl, 6, 39.2 priyonmanāyate sā te kiṃ śaṭhābhimanāyase //
Kūrmapurāṇa
KūPur, 1, 1, 34.2 māyā mama priyānantā yayedaṃ mohitaṃ jagat //
KūPur, 1, 1, 54.1 dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām /
KūPur, 1, 11, 82.1 prāṇeśvarapriyā mātā mahāmahiṣaghātinī /
KūPur, 1, 11, 95.1 vaidyutī śāśvatī yonirjaganmāteśvarapriyā /
KūPur, 1, 11, 120.1 sarveśvarapriyā tārkṣyā samudrāntaravāsinī /
KūPur, 1, 11, 137.1 vidyeśvarapriyā vidyā vidyujjihvā jitaśramā /
KūPur, 1, 11, 142.1 brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā /
KūPur, 1, 11, 160.1 kālarātrirmahāvegā vīrabhadrapriyā hitā /
KūPur, 1, 11, 192.2 vīrabhadrapriyā vīrā mahākālasamudbhavā //
KūPur, 1, 11, 193.1 vidyādharapriyā siddhā vidyādharanirākṛtiḥ /
KūPur, 1, 11, 198.1 anantadṛṣṭir akṣudrā dhātrīśā dhanadapriyā /
Liṅgapurāṇa
LiPur, 2, 11, 5.2 ākāśaṃ śaṅkaro devaḥ pṛthivī śaṅkarapriyā //
LiPur, 2, 11, 6.2 vṛkṣaḥ śūlāyudho devaḥ śūlapāṇipriyā latā //
LiPur, 2, 11, 9.1 yamastriyaṃbako devas tatpriyā girikanyakā /
LiPur, 2, 11, 12.1 ṣaṇmukhas tripuradhvaṃsī devasenā harapriyā /
LiPur, 2, 11, 14.1 bhṛgurbhagākṣihā devaḥ khyātis trinayanapriyā /
LiPur, 2, 11, 16.2 pulahastripuradhvaṃsī dayā kālaripupriyā //
Matsyapurāṇa
MPur, 139, 33.1 geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti /
MPur, 139, 33.2 kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti //
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
MPur, 154, 96.1 tato jagatpatiprāṇaheturhimagiripriyā /
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
MPur, 154, 417.1 ityuktā munayaste tu priyayā himabhūbhṛtaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Suśrutasaṃhitā
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //
Śatakatraya
ŚTr, 2, 91.1 sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ /
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.1 suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu /
ṚtuS, Prathamaḥ sargaḥ, 10.2 na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 19.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 89.1 jambhaḥ priyā śacīndrāṇī paulomī jayavāhinī /
AbhCint, 2, 143.1 ketanaṃ mīnamakarau bāṇāḥ pañca ratiḥ priyā /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 41.2 nyavedayat taṃ priyāyai śocantyā ātmajān hatān //
BhāgPur, 1, 7, 54.1 kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
BhāgPur, 3, 3, 5.1 priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yadarthe /
Bhāratamañjarī
BhāMañj, 1, 418.1 purā vihārarasikā vasavo 'ṣṭau priyāsakhāḥ /
BhāMañj, 1, 421.1 vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā /
BhāMañj, 1, 574.1 tāṃ śāpabandhaviniyantritamānaso 'pi pāṇḍuḥ priyāṃ nayanaśuktibhirācacāma /
BhāMañj, 8, 166.1 priyāparibhavaṃ ghoraṃ smarannatha vṛkodaraḥ /
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 11, 71.1 tato bhīmaḥ priyāśokaśūlenābhyāhato hṛdi /
BhāMañj, 13, 617.1 vilalāpa sa saṃtaptaḥ priyāvirahakātaraḥ /
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 15, 62.1 tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 15.2 priyaṅguḥ priyavallī ca phalinī kaṅgunī priyā /
Gītagovinda
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 12, 1.2 sarasamanasam dṛṣṭvā rādhām muhuḥ navapallavaprasavaśayane nikṣiptākṣīm uvāca hariḥ priyām //
Hitopadeśa
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Kathāsaritsāgara
KSS, 1, 1, 21.1 taṃ kadācitsamutpannavisrambhā rahasi priyā /
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 2, 2, 134.2 priyāpravṛttimatyārtaḥ śrīdattaḥ śabarādhipam //
KSS, 2, 2, 139.2 daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām //
KSS, 2, 2, 168.2 priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm //
KSS, 2, 2, 180.1 ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
KSS, 2, 2, 202.2 prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati //
KSS, 2, 2, 210.1 śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
KSS, 2, 4, 153.2 śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām //
KSS, 2, 4, 166.1 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
KSS, 2, 4, 194.1 tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ /
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 6, 16.2 mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ //
KSS, 2, 6, 84.1 ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
KSS, 3, 1, 2.1 āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
KSS, 3, 4, 346.1 ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ /
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 382.1 rakṣo'dhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 3, 158.2 mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām //
KSS, 5, 3, 221.2 preṣitastena bhūyastāṃ devadatto 'pyagāt priyām //
KSS, 5, 3, 272.2 prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyāstisraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 177.1 avanītapaśayanāḥ priyāsaṃgavivarjitāḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 9.1 agnipriyā smṛtāgnāyī svāhāpi kathitā smṛtau /
Rasamañjarī
RMañj, 2, 60.2 rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet //
Rājanighaṇṭu
RājNigh, Kar., 80.2 śītabhīruḥ priyā saumyā nārīṣṭā girijā sitā /
RājNigh, Kar., 84.1 vārṣikā tripuṭā tryasrā surūpā sulabhā priyā /
RājNigh, Pānīyādivarga, 139.2 mattā kādambarī śītā capalā kāminī priyā //
RājNigh, Manuṣyādivargaḥ, 3.2 subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī //
RājNigh, Manuṣyādivargaḥ, 7.0 bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā //
RājNigh, Ekārthādivarga, Ekārthavarga, 14.2 priyāṃ priyaṅguke prāhuḥ kharāhvā cājamodake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 45.1 somo dhānyābhrake some priyā madye'ṅganāntare /
RājNigh, Ekārthādivarga, Daśārthāḥ, 1.2 candrikā ca priyā piṅgā trāyamāṇā ca tejinī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 3.3 yadā priye parikṣīṇaṃ tadā tadbhairavaṃ vapuḥ //
Ānandakanda
ĀK, 1, 15, 414.1 avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye /
ĀK, 1, 16, 40.2 piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye //
ĀK, 1, 16, 47.1 pūgīphalaṃ saptaparṇaṃ tathā tāmalakaṃ priye /
ĀK, 1, 19, 93.2 samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ //
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
Āryāsaptaśatī
Āsapt, 1, 3.1 jayati priyāpadānte garalagraiveyakaḥ smarārātiḥ /
Āsapt, 1, 4.1 jayati lalāṭakaṭākṣaḥ śaśimauleḥ pakṣmalaḥ priyāgraṇatau /
Āsapt, 1, 8.1 praṇayakupitapriyāpadalākṣāsandhyānubandhamadhurenduḥ /
Āsapt, 1, 12.1 pratibimbitapriyātanu sakaustubhaṃ jayati madhubhido vakṣaḥ /
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Śukasaptati
Śusa, 1, 14.16 puṃścalīvṛndasaṃyuktā suptā rātrau vaṇikpriyā //
Śusa, 6, 3.3 tatra vaṇiksutaḥ sumatirnāma tasya priyā padminī nāma /
Śyainikaśāstra
Śyainikaśāstra, 6, 54.1 kaṇṭhalagnāṃ priyāṃ hitvā haimanīṣu niśāsvapi /
Caurapañcaśikā
CauP, 1, 10.1 adyāpi tat kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ /
CauP, 1, 12.2 āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ //
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 17.1 ity ukte priyayā sārdham uvāsa parameśvaraḥ /
Kokilasaṃdeśa
KokSam, 1, 8.1 vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 10.2 evaṃ tadvacanaṃ śrutvā jaharṣa priyayā saha //
SkPur (Rkh), Revākhaṇḍa, 182, 46.1 ahaṃ caiva vasiṣyāmi ambikā ca mama priyā /
Sātvatatantra
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //