Occurrences

Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Meghadūta
Bhāgavatapurāṇa
Kathāsaritsāgara
Caurapañcaśikā

Mahābhārata
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
Saundarānanda
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 4, 18.1 sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse /
SaundĀ, 4, 22.2 viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa //
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 7, 7.2 saṃkalpayāmāsa śikhāṃ priyāyāḥ śuklāṃśuke 'ṭṭālamapāśritāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
Meghadūta
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 5.1 priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yadarthe /
Kathāsaritsāgara
KSS, 2, 2, 210.1 śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
Caurapañcaśikā
CauP, 1, 10.1 adyāpi tat kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ /
CauP, 1, 12.2 āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ //
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //