Occurrences

Atharvaveda (Śaunaka)
Taittirīyopaniṣad
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Skandapurāṇa
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
Taittirīyopaniṣad
TU, 2, 5, 1.10 tasya priyameva śiraḥ /
Ṛgveda
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
Arthaśāstra
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 44.0 kṣemapriyamadre 'ṇ ca //
Buddhacarita
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
Carakasaṃhitā
Ca, Cik., 2, 1, 11.1 samānasattvā yā vaśyā yā yasya prīyate priyaiḥ /
Mahābhārata
MBh, 1, 2, 184.2 priyaṃ tasyāścikīrṣan vai gadām ādāya vīryavān /
MBh, 1, 9, 5.9 sa dūtastvarito 'bhyetya devānāṃ priyakṛcchuciḥ /
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 42, 12.2 niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā //
MBh, 1, 43, 32.2 dharme sthitāṃ sthito dharme sadā priyahite ratām //
MBh, 1, 57, 104.2 yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā //
MBh, 1, 65, 25.2 cara tasya tapovighnaṃ kuru me priyam uttamam //
MBh, 1, 93, 26.1 etacchrutvā vacastasyā devyāḥ priyacikīrṣayā /
MBh, 1, 93, 39.2 pituḥ priyahite yuktaḥ strībhogān varjayiṣyati /
MBh, 1, 94, 85.2 pratyajānāt tadā rājan pituḥ priyacikīrṣayā //
MBh, 1, 96, 44.3 āninye sa mahābāhur bhrātuḥ priyacikīrṣayā //
MBh, 1, 100, 6.1 saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā /
MBh, 1, 112, 23.2 bhaviṣyāmi naravyāghra nityaṃ priyahite ratā //
MBh, 1, 113, 22.2 bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā //
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 115, 9.4 kulasya mama saṃtānaṃ lokasya ca kuru priyam //
MBh, 1, 119, 38.17 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam /
MBh, 1, 128, 4.63 bhāradvājapriyaṃ kartum udyataḥ phalgunastadā /
MBh, 1, 133, 16.2 tadā kariṣyatha mama priyāṇi ca hitāni ca //
MBh, 1, 155, 48.1 tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā /
MBh, 1, 170, 4.2 viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā //
MBh, 1, 201, 4.1 anyonyasya priyakarāvanyonyasya priyaṃvadau /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 3, 8, 16.1 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ /
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 146, 16.1 draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ /
MBh, 3, 147, 29.1 sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ /
MBh, 3, 148, 3.1 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama /
MBh, 3, 150, 13.2 bhrātṛtvāt sauhṛdāccāpi kariṣyāmi tava priyam //
MBh, 3, 152, 3.1 tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam /
MBh, 3, 178, 4.2 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca /
MBh, 3, 178, 6.2 ahiṃsā dṛśyate gurvī tataśca priyam iṣyate //
MBh, 3, 231, 17.2 diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ /
MBh, 3, 263, 5.1 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā /
MBh, 3, 264, 50.1 apyevāhaṃ nirāhārā jīvitapriyavarjitā /
MBh, 3, 266, 19.2 tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam //
MBh, 3, 280, 22.2 yadi te gamanotsāhaḥ kariṣyāmi tava priyam /
MBh, 3, 281, 99.2 mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt //
MBh, 4, 7, 8.2 gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam //
MBh, 4, 11, 12.3 na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā //
MBh, 4, 15, 1.3 svāminī tvam anuprāptā prakuruṣva mama priyam //
MBh, 4, 15, 34.3 gaccha sairandhri gandharvāḥ kariṣyanti tava priyam //
MBh, 4, 22, 6.2 mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā //
MBh, 4, 23, 28.1 tato māṃ te 'paneṣyanti kariṣyanti ca te priyam /
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 22, 7.2 teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ //
MBh, 5, 26, 11.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva //
MBh, 5, 26, 14.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau //
MBh, 5, 27, 8.1 sukhapriye sevamāno 'tivelaṃ yogābhyāse yo na karoti karma /
MBh, 5, 29, 1.2 avināśaṃ saṃjaya pāṇḍavānām icchāmyahaṃ bhūtim eṣāṃ priyaṃ ca /
MBh, 5, 29, 12.1 hitvā sukhaṃ manasaśca priyāṇi tena śakraḥ karmaṇā śraiṣṭhyam āpa /
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 29, 32.2 mama priyaṃ dhṛtarāṣṭro 'kariṣyat putrāṇāṃ ca kṛtam asyābhaviṣyat //
MBh, 5, 32, 11.2 sukhapriye dharmahīne na pārtho 'nurudhyate bhārata tasya viddhi //
MBh, 5, 85, 7.1 na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt /
MBh, 5, 89, 31.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 5, 131, 35.1 ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam /
MBh, 5, 169, 17.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 5, 177, 7.2 jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam /
MBh, 5, 187, 13.3 pratyāharaṃśca me yuktāḥ sthitāḥ priyahite mama //
MBh, 6, 48, 30.1 tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam /
MBh, 6, 95, 9.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 7, 13, 80.1 teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt /
MBh, 7, 32, 9.2 nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye //
MBh, 7, 49, 4.1 droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā /
MBh, 7, 49, 10.2 priyakāmo jayākāṅkṣī kṛtavān idam apriyam //
MBh, 7, 50, 32.1 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam /
MBh, 7, 51, 22.1 dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam /
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 87, 8.2 tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava //
MBh, 7, 101, 3.1 tava priyahite yukto maheṣvāso mahābalaḥ /
MBh, 7, 102, 42.2 cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ /
MBh, 7, 157, 44.3 dhanaṃjayahite yuktastatpriye satataṃ rataḥ //
MBh, 9, 10, 49.3 nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ //
MBh, 9, 17, 5.2 madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ //
MBh, 9, 59, 36.1 ityukto vāsudevena bhīmapriyahitaiṣiṇā /
MBh, 12, 1, 17.2 asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām //
MBh, 12, 3, 17.2 bhadraṃ ca te 'stu nandiśca priyaṃ me bhavatā kṛtam //
MBh, 12, 84, 32.1 yastu saṃharate tāni bhartuḥ priyacikīrṣayā /
MBh, 12, 94, 8.1 apriyaṃ yasya kurvīta bhūyastasya priyaṃ caret /
MBh, 12, 94, 33.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 12, 156, 14.1 akṣamāyāḥ kṣamāyāśca priyāṇīhāpriyāṇi ca /
MBh, 12, 165, 8.1 tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā /
MBh, 12, 275, 17.1 priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ /
MBh, 12, 326, 86.1 śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam /
MBh, 13, 86, 30.2 īśo goptā ca devānāṃ priyakṛcchaṃkarasya ca //
MBh, 14, 55, 15.2 bhavadgatena manasā bhavatpriyacikīrṣayā /
MBh, 15, 22, 14.2 draupadyāśca priye nityaṃ sthātavyam arikarśana //
MBh, 18, 2, 13.3 priye hi tava vartāmo devarājasya śāsanāt //
Manusmṛti
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
Rāmāyaṇa
Rām, Bā, 1, 22.2 pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt //
Rām, Bā, 1, 62.2 rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ //
Rām, Bā, 17, 16.2 sarvapriyakaras tasya rāmasyāpi śarīrataḥ //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 51, 19.2 yathā priyaṃ bhagavatas tathāstu munisattama //
Rām, Ay, 14, 5.2 tatraivānāyayāmāsa rāghavaḥ priyakāmyayā //
Rām, Ay, 16, 34.2 tava ca priyakāmārthaṃ pratijñām anupālayan //
Rām, Ay, 32, 19.2 taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā //
Rām, Ay, 34, 20.1 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
Rām, Ay, 40, 10.2 mahārājas tathā kāryo mama priyacikīrṣayā //
Rām, Ay, 46, 73.2 brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā //
Rām, Ay, 87, 15.2 taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam //
Rām, Ay, 88, 1.2 vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan //
Rām, Ay, 88, 17.2 pituś cānṛṇatā dharme bharatasya priyaṃ tathā //
Rām, Ay, 95, 7.1 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava /
Rām, Ār, 32, 21.1 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara /
Rām, Ār, 43, 20.2 ahaṃ tava priyaṃ manye tenaitāni prabhāṣase //
Rām, Ār, 48, 26.1 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ /
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ki, 28, 22.1 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam /
Rām, Ki, 28, 24.2 rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam //
Rām, Ki, 36, 32.2 āninyur vānarā gatvā sugrīvapriyakāraṇāt //
Rām, Ki, 38, 4.2 jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam //
Rām, Ki, 42, 5.1 asmin kārye vinivṛtte kṛte dāśaratheḥ priye /
Rām, Ki, 42, 6.1 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā /
Rām, Ki, 42, 7.2 tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ //
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Rām, Ki, 55, 10.2 priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam //
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 62, 7.2 na me daśarathasnehāt putreṇotpāditaṃ priyam //
Rām, Su, 7, 55.2 asvatantrāḥ sapatnīnāṃ priyam evācaraṃstadā //
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Su, 36, 7.1 kāraṇair bahubhir devi rāmapriyacikīrṣayā /
Rām, Su, 49, 5.1 jyeṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ /
Rām, Yu, 24, 13.2 dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu //
Rām, Utt, 4, 29.2 puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā //
Rām, Utt, 6, 15.1 sa tvam asmatpriyārthaṃ tu jahi tānmadhusūdana /
Rām, Utt, 35, 11.1 kimarthaṃ vālī caitena sugrīvapriyakāmyayā /
Rām, Utt, 36, 7.2 uvāca devatā brahmā mārutapriyakāmyayā //
Rām, Utt, 58, 10.1 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam /
Rām, Utt, 67, 12.3 pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava //
Rām, Utt, 78, 12.2 devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare //
Rām, Utt, 82, 11.1 rājānaśca naravyāghra ye me priyacikīrṣavaḥ /
Saundarānanda
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
Amaruśataka
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
Bodhicaryāvatāra
BoCA, 8, 15.1 bālād dūraṃ palāyeta prāptamārādhayet priyaiḥ /
BoCA, 8, 95.1 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
Harivaṃśa
HV, 17, 1.3 āvāṃ te sacivau syāva tava priyahitaiṣiṇau //
HV, 27, 7.2 sadopaspṛśatas tasya cakāra priyam āpagā //
Kāvyālaṃkāra
KāvyAl, 5, 43.2 pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī //
Kūrmapurāṇa
KūPur, 2, 31, 110.2 kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham //
KūPur, 2, 37, 111.2 namaḥ kanakamālāya devyāḥ priyakarāya ca //
Liṅgapurāṇa
LiPur, 1, 21, 63.1 naranārīśarīrāya devyāḥ priyakarāya ca /
LiPur, 1, 64, 36.1 priyaduḥkhamahaṃ prāptā hyasatī nātra saṃśayaḥ /
LiPur, 1, 70, 204.1 tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ /
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā //
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 98, 58.2 unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ //
LiPur, 1, 98, 128.1 sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ /
LiPur, 1, 103, 30.2 devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā //
LiPur, 2, 5, 72.2 āgato'haṃ jagannātha kartumarhasi me priyam //
LiPur, 2, 5, 73.2 tathā kuru jagannātha mama cedicchasi priyam //
LiPur, 2, 5, 122.1 priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi /
LiPur, 2, 5, 128.1 priyaṃ bhavadbhyāṃ kṛtavān satyenātmānamālabhe /
Matsyapurāṇa
MPur, 34, 13.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ //
MPur, 44, 52.2 tadopasparśanāttasya cakāra priyamāpagā //
Suśrutasaṃhitā
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 17.1 eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi /
BhāgPur, 3, 23, 12.2 priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ /
BhāgPur, 3, 25, 5.2 pitari prasthite 'raṇyaṃ mātuḥ priyacikīrṣayā /
BhāgPur, 10, 1, 30.1 ugrasenasutaḥ kaṃsaḥ svasuḥ priyacikīrṣayā /
BhāgPur, 11, 7, 39.1 prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ /
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 17, 21.2 bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ //
Bhāratamañjarī
BhāMañj, 13, 14.2 brahmāstraṃ tacca na dadau droṇo 'smai phalguṇapriyāt //
Garuḍapurāṇa
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
Gītagovinda
GītGov, 1, 30.2 vyaktānurāgam iva khelatanaṅgakhedasvedāmbupūram anupūrayatu priyam vaḥ //
Hitopadeśa
Hitop, 2, 51.3 prastāvasadṛśaṃ vākyaṃ sadbhāvasadṛśaṃ priyam /
Kālikāpurāṇa
KālPur, 54, 22.2 devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā //
Skandapurāṇa
SkPur, 18, 20.3 devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam //
SkPur, 18, 31.3 kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
SkPur, 25, 38.2 kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
Ānandakanda
ĀK, 1, 11, 19.1 tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet /
Śukasaptati
Śusa, 21, 10.6 darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 40.3 tāvadvaraṃ prayacchāśu yadi cecchasi matpriyam //
SkPur (Rkh), Revākhaṇḍa, 194, 70.2 caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ //