Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Āryāsaptaśatī
Caurapañcaśikā
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 3, 8, 6.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
Atharvaveda (Paippalāda)
AVP, 10, 12, 11.2 agne ye mopatapyante teṣāṃ priyatamaṃ jahi //
Atharvaveda (Śaunaka)
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 30, 17.1 ayaṃ lokaḥ priyatamo devānām aparājitaḥ /
AVŚ, 7, 9, 1.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
AVŚ, 14, 2, 50.1 yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
Gopathabrāhmaṇa
GB, 2, 3, 5, 8.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
Jaiminīyaśrautasūtra
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Kauśikasūtra
KauśS, 10, 5, 24.0 yā me priyatameti vṛkṣaṃ praticchādayati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 11, 4.2 yan mithuyā pratibrūyāt priyatamena yājayet //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
Taittirīyasaṃhitā
TS, 2, 2, 2, 5.2 puruṣāhutir hy asya priyatamā /
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.11 prati priyatamam iti pāṅktam /
ĀśvŚS, 4, 15, 10.1 kāla uttamayotsṛpyāsanān madhyamasthānena prati priyatamam ity upasaṃtanuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 5, 4, 2, 8.1 tadyo 'sya putraḥ priyatamo bhavati /
Ṛgveda
ṚV, 5, 75, 1.1 prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam /
ṚV, 7, 62, 4.2 mā heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām //
ṚV, 7, 95, 5.2 tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam //
ṚV, 9, 34, 5.2 cāru priyatamaṃ haviḥ //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
Carakasaṃhitā
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Mahābhārata
MBh, 1, 72, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MBh, 1, 122, 29.1 ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ /
MBh, 5, 30, 6.1 tvam eva naḥ priyatamo 'si dūta ihāgacched viduro vā dvitīyaḥ /
MBh, 5, 88, 42.1 sarvaiḥ putraiḥ priyatamā draupadī me janārdana /
MBh, 6, 73, 19.2 mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ //
Amaruśataka
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
AmaruŚ, 1, 23.1 tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi /
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 51.2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 66.1 purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ /
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 623.2 hṛdayād vyāvṛtād yena kvāpi priyatamā gatā //
BKŚS, 18, 686.2 tathā yathā priyatamau nāsmaraṃ pitarāv api //
BKŚS, 27, 82.2 priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ //
Daśakumāracarita
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
Kirātārjunīya
Kir, 9, 47.1 loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena /
Kir, 9, 55.1 svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 84.1 kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu /
KumSaṃ, 8, 87.2 vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.1 dūre priyatamaḥ so 'yam āgato jaladāgamaḥ /
Kūrmapurāṇa
KūPur, 1, 29, 28.1 devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
Matsyapurāṇa
MPur, 26, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Megh, Uttarameghaḥ, 9.1 yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 2, 23.2 vakṣasi priyatamā madālasā svarga eṣa pariśiṣṭa āgamaḥ //
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 17.2 ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha //
BhāgPur, 1, 13, 20.1 yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
BhāgPur, 2, 9, 40.1 taṃ nāradaḥ priyatamo rikthādānām anuvrataḥ /
BhāgPur, 4, 24, 44.2 rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam //
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /
BhāgPur, 11, 14, 15.1 na tathā me priyatama ātmayonir na śaṃkaraḥ /
BhāgPur, 11, 19, 3.2 jñānī priyatamo 'to me jñānenāsau bibharti mām //
Gītagovinda
GītGov, 11, 56.2 idānīm rādhāyāḥ priyatamasamālokasamaye papāta svedāmbuprasara iva harṣāśrunikaraḥ //
Kathāsaritsāgara
KSS, 2, 2, 217.2 sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim //
KSS, 4, 2, 48.2 janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ //
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 147.3 na ca tasmāt priyatamaḥ keśavasya mamāpi vā //
Āryāsaptaśatī
Āsapt, 2, 288.1 durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī /
Āsapt, 2, 496.1 vividhāyudhavraṇārbudaviṣame vakṣaḥsthale priyatamasya /
Āsapt, 2, 657.2 ayam ekahṛdaya eva druhiṇa iva priyatamas tad api //
Caurapañcaśikā
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
Haribhaktivilāsa
HBhVil, 4, 250.2 śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ /