Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Kūrmapurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
Kūrmapurāṇa
KūPur, 1, 29, 28.1 devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 44.2 rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam //
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /