Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Āyurvedadīpikā
Bhāvaprakāśa
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 8, 16, 3.0 atha tato brūyāc catuṣṭayāny auṣadhāni saṃbharata tokmakṛtāni vrīhīṇām mahāvrīhīṇām priyaṃgūnāṃ yavānām iti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.4 vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca /
Gautamadharmasūtra
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
Kauśikasūtra
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
KauśS, 4, 8, 2.0 priyaṅgutaṇḍulān abhyavadugdhān pāyayati //
Kāṭhakasaṃhitā
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 17.0 pṛśnir vai yad aduhat sa priyaṅgur abhavat //
MS, 2, 1, 8, 19.0 tasyā vā etat payo yat priyaṅgavaḥ //
MS, 2, 11, 4, 21.0 aṇavaś ca me priyaṅgavaś ca me //
Taittirīyasaṃhitā
TS, 2, 2, 11, 4.5 pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
Vārāhagṛhyasūtra
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
Arthaśāstra
ArthaŚ, 2, 15, 26.1 priyaṅgūṇām ardhaṃ sāro navabhāgavṛddhiśca //
ArthaŚ, 2, 15, 34.1 kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam caturguṇaṃ vrīhīṇām pañcaguṇaṃ śālīnām //
ArthaŚ, 2, 25, 27.1 pāṭhālodhratejovatyelāvālukamadhukamadhurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambhārayogo medakasya prasannāyāśca //
ArthaŚ, 14, 1, 5.1 kīṭo vānyatamastaptaḥ kṛṣṇasarpapriyaṅgubhiḥ /
ArthaŚ, 14, 4, 6.1 priyaṅgunaktamālayogaḥ kuṣṭhaharaḥ //
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Carakasaṃhitā
Ca, Sū., 3, 26.2 priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 20.2 hareṇukāṃ priyaṅguṃ ca pṛthvīkāṃ keśaraṃ nakham //
Ca, Sū., 21, 25.1 praśātikā priyaṅguśca śyāmākā yavakā yavāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 17.2 praśāntikāmbhaḥsyāmākalauhityāṇupriyaṅgavaḥ //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Indr., 12, 76.2 matsyājadvijaśaṅkhānāṃ priyaṅgūnāṃ ghṛtasya ca //
Ca, Cik., 3, 246.1 priyaṅgurmadanaṃ mustaṃ śatāhvā madhuyaṣṭikā /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 36.2 śyāmākaśca priyaṅguśca bhojanaṃ raktapittinām //
Ca, Cik., 4, 66.1 aṭarūṣakaniryūhe priyaṅguṃ mṛttikāñjane /
Ca, Cik., 4, 70.1 khadirasya priyaṅgūṇāṃ kovidārasya śālmaleḥ /
Ca, Cik., 4, 94.1 mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ /
Mahābhārata
MBh, 3, 87, 2.1 priyaṅgvāmravanopetā vānīravanamālinī /
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 13, 107, 80.1 priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca /
Rāmāyaṇa
Rām, Ki, 25, 24.2 akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī //
Rām, Su, 2, 10.1 priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā /
Rām, Utt, 41, 3.1 priyaṅgubhiḥ kadambaiśca tathā kurabakair api /
Saundarānanda
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 7, 6.2 sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām //
Amarakośa
AKośa, 2, 104.2 latā govandanī gundrā priyaṅguḥ phalinī phalī //
AKośa, 2, 606.2 striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 12.2 bhagnasaṃdhānakṛt tatra priyaṅgur bṛṃhaṇī guruḥ //
AHS, Sū., 15, 6.1 dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ /
AHS, Sū., 15, 37.1 priyaṅgupuṣpāñjanayugmapadmāḥ padmād rajo yojanavally anantā /
AHS, Sū., 15, 39.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AHS, Sū., 27, 48.2 lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ //
AHS, Śār., 3, 97.1 priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ /
AHS, Śār., 6, 30.1 dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām /
AHS, Cikitsitasthāna, 3, 89.2 nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ //
AHS, Cikitsitasthāna, 8, 128.1 priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram /
AHS, Cikitsitasthāna, 9, 92.1 jayatyasraṃ priyaṅguśca taṇḍulāmbumadhuplutā /
AHS, Cikitsitasthāna, 12, 25.2 kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān //
AHS, Cikitsitasthāna, 17, 23.1 śrīveṣṭakanakhaspṛkkādevadārupriyaṅgubhiḥ /
AHS, Cikitsitasthāna, 19, 25.1 śālayo yavagodhūmāḥ koradūṣāḥ priyaṅgavaḥ /
AHS, Cikitsitasthāna, 20, 5.1 malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya /
AHS, Cikitsitasthāna, 21, 68.1 tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ /
AHS, Cikitsitasthāna, 21, 78.2 lavaṅganakhakaṅkolakuṣṭhamāṃsīpriyaṅgubhiḥ //
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 8.2 vacāśatāhvāhapuṣāpriyaṅguyaṣṭīkaṇāvatsakabījamustam //
AHS, Utt., 5, 10.1 siddhārthakavacāhiṅgupriyaṅgurajanīdvayam /
AHS, Utt., 5, 46.1 hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā /
AHS, Utt., 13, 70.2 śaṅkhapriyaṅgunepālīkaṭutrikaphalatrikaiḥ //
AHS, Utt., 18, 20.2 priyaṅgumadhukāmbaṣṭhādhātakyutpalaparṇibhiḥ //
AHS, Utt., 22, 9.2 priyaṅgulodhratriphalāmākṣikaiḥ pratisārayet //
AHS, Utt., 22, 30.2 lākṣāpriyaṅgupattaṅgalavaṇottamagairikaiḥ //
AHS, Utt., 22, 60.1 visrāvya pittasambhūtāṃ sitākṣaudrapriyaṅgubhiḥ /
AHS, Utt., 32, 17.1 raktacandanamañjiṣṭhākuṣṭhalodhrapriyaṅgavaḥ /
AHS, Utt., 32, 23.1 utpalam utpalakuṣṭhaṃ priyaṅgukālīyakaṃ badaramajjā /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
Kāmasūtra
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
Kūrmapurāṇa
KūPur, 2, 20, 37.2 śyāmākaiśca yavaiḥ śākair nīvāraiśca priyaṅgubhiḥ /
Liṅgapurāṇa
LiPur, 1, 92, 12.2 virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ //
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
Matsyapurāṇa
MPur, 161, 57.1 priyaṅgupāṭalāvṛkṣāḥ śālmalyaḥ saharidrakāḥ /
Nāṭyaśāstra
NāṭŚ, 3, 20.2 nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ //
Suśrutasaṃhitā
Su, Sū., 6, 23.2 rodhrapriyaṅgupuṃnāgāḥ puṣpitā himasāhvaye //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 25, 27.2 priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ //
Su, Sū., 37, 26.2 priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe //
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 41.1 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṃ ceti //
Su, Sū., 38, 45.1 priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti //
Su, Sū., 38, 47.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
Su, Sū., 46, 21.2 koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ //
Su, Sū., 46, 24.1 kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 2, 38.1 candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ /
Su, Cik., 8, 44.2 priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesaram //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 16, 18.1 priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca /
Su, Cik., 16, 43.1 priyaṅgudhātakīrodhrakaṭphalaṃ tinisaindhavam /
Su, Cik., 17, 27.2 kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ //
Su, Cik., 18, 33.1 ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupattaṅgarodhrāñjanayaṣṭikāhvaiḥ /
Su, Cik., 22, 9.2 priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam //
Su, Cik., 22, 12.1 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam /
Su, Cik., 28, 14.1 suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ /
Su, Cik., 38, 45.1 vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ /
Su, Cik., 38, 47.2 kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ //
Su, Cik., 38, 95.1 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam /
Su, Ka., 2, 48.1 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā /
Su, Ka., 5, 66.2 kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ //
Su, Ka., 5, 73.2 lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca //
Su, Ka., 6, 9.2 priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam //
Su, Ka., 6, 17.1 tālīśapatraṃ kṣudrailāṃ priyaṅguṃ sakuṭannaṭam /
Su, Ka., 8, 110.1 tatra priyaṅguhrīverakuṣṭhalāmajjavañjulāḥ /
Su, Ka., 8, 131.2 priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā //
Su, Utt., 12, 48.1 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ /
Su, Utt., 17, 8.2 kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ //
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 21, 48.1 priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ /
Su, Utt., 24, 27.2 śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ //
Su, Utt., 30, 5.1 rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum /
Su, Utt., 36, 4.1 priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ /
Su, Utt., 40, 70.1 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ /
Su, Utt., 40, 92.1 aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān /
Su, Utt., 45, 33.2 vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi //
Su, Utt., 45, 39.2 priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
Viṣṇupurāṇa
ViPur, 1, 6, 21.2 priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ //
ViPur, 1, 6, 24.2 priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ //
ViPur, 3, 16, 6.1 yavāḥ priyaṃgavo mudgā godhūmā vrīhayastilāḥ /
Viṣṇusmṛti
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Śatakatraya
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 11.2 priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.1 priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ /
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 154.1 priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavallyanantā /
AṣṭNigh, 1, 156.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AṣṭNigh, 1, 157.1 priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā /
AṣṭNigh, 1, 157.1 priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā /
AṣṭNigh, 1, 335.2 kaṅguḥ saṃdhyanthisaṃbandhī priyaṅguḥ pītataṇḍulaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 15.2 priyaṅguḥ priyavallī ca phalinī kaṅgunī priyā /
DhanvNigh, Candanādivarga, 16.1 priyaṅguḥ śītalā tiktā mohadāhavināśinī /
Garuḍapurāṇa
GarPur, 1, 169, 3.2 tadvat priyaṅgunīvārakoradūṣāḥ prakīrtitāḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 170.2 priyaṅgau priyakaḥ kaṅguḥ priyavallī priyālatā //
Rasamañjarī
RMañj, 9, 26.1 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅguṃ nāgakeśaram /
RMañj, 9, 58.1 arkamūlaṃ priyaṅguṃ ca kusumbhaṃ nāgakeśaram /
Rasaprakāśasudhākara
RPSudh, 1, 163.1 rājikātha priyaṃguśca sarṣapo mudgamāṣakau /
Rasaratnākara
RRĀ, Ras.kh., 5, 33.1 āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam /
RRĀ, V.kh., 2, 23.3 ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā /
Ratnadīpikā
Ratnadīpikā, 1, 20.1 stasmi [... au2 Zeichenjh] svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ /
Rājanighaṇṭu
RājNigh, 12, 43.1 priyaṅguḥ phalinī śyāmā priyavallī phalapriyā /
RājNigh, 12, 45.1 priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit /
RājNigh, Śālyādivarga, 133.1 priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ /
RājNigh, Ekārthādivarga, Saptārthāḥ, 6.1 rāsnā pāṭhā priyaṅguś ca sitakṣudrā harītakī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 9.0 priyaṅguḥ śyāmā //
Skandapurāṇa
SkPur, 13, 106.1 priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ /
SkPur, 13, 106.1 priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 101.0 priyaṅguḥ phalinī kāntā latā ca mahilāhvayā //
BhPr, 6, Karpūrādivarga, 102.2 priyaṅguḥ śītalā tiktā tuvarānilapittahṛt //
Uḍḍāmareśvaratantra
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 2, 50.3 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅgunāgakesaram //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /