Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ṛtusaṃhāra
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Bhāvaprakāśa
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Cik., 3, 246.1 priyaṅgurmadanaṃ mustaṃ śatāhvā madhuyaṣṭikā /
Amarakośa
AKośa, 2, 104.2 latā govandanī gundrā priyaṅguḥ phalinī phalī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 12.2 bhagnasaṃdhānakṛt tatra priyaṅgur bṛṃhaṇī guruḥ //
AHS, Sū., 15, 6.1 dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ /
AHS, Cikitsitasthāna, 9, 92.1 jayatyasraṃ priyaṅguśca taṇḍulāmbumadhuplutā /
Suśrutasaṃhitā
Su, Cik., 38, 95.1 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam /
Su, Ka., 2, 48.1 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā /
Su, Ka., 6, 9.2 priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 11.2 priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 16.1 priyaṅguḥ śītalā tiktā mohadāhavināśinī /
Rasaprakāśasudhākara
RPSudh, 1, 163.1 rājikātha priyaṃguśca sarṣapo mudgamāṣakau /
Rasaratnākara
RRĀ, Ras.kh., 5, 33.1 āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam /
RRĀ, V.kh., 2, 23.3 ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Saptārthāḥ, 6.1 rāsnā pāṭhā priyaṅguś ca sitakṣudrā harītakī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 9.0 priyaṅguḥ śyāmā //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 101.0 priyaṅguḥ phalinī kāntā latā ca mahilāhvayā //
BhPr, 6, Karpūrādivarga, 102.2 priyaṅguḥ śītalā tiktā tuvarānilapittahṛt //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /