Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.11 prītiviśeṣāḥ /
KāSū, 1, 4, 8.4 prītisamānāś cāhāritāḥ //
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 2, 1, 32.2 prāpnuvantyāśu tāḥ prītim ityācāryā vyavasthitāḥ //
KāSū, 2, 1, 34.2 viṣayebhyaśca tantrajñāḥ prītim āhuścaturvidhām //
KāSū, 2, 1, 35.2 prītiḥ sābhyāsikī jñeyā mṛgayādiṣu karmasu //
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir yā sā syād ābhimānikī //
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 1, 38.2 tantrajñaiḥ kathyate sāpi prītiḥ saṃpratyayātmikā //
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā yā prītir viṣayātmikā /
KāSū, 2, 1, 40.1 prītīr etāḥ parāmṛśya śāstrataḥ śāstralakṣaṇāḥ /
KāSū, 2, 2, 6.1 tatrāsamāgatayoḥ prītiliṅgadyotanārtham āliṅganacatuṣṭayam /
KāSū, 2, 4, 28.1 cirotsṛṣṭeṣu rāgeṣu prītir gacchet parābhavam /
KāSū, 2, 5, 43.2 saṃvatsaraśatenāpi prītir na parihīyate //
KāSū, 2, 10, 3.1 avasāne api ca prītir upacārair upaskṛtā /
KāSū, 2, 10, 4.1 parasparaprītikarair ātmabhāvānuvartanaiḥ /
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 3, 2, 23.1 ātmanaḥ prītijananaṃ yoṣitāṃ mānavardhanam /
KāSū, 3, 2, 26.1 sā prītiyogam aprāptā tenodvegena dūṣitā /
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 3, 5, 4.3 anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndhavān prīṇayed iti /
KāSū, 4, 2, 7.3 mitravarge prītiḥ /
KāSū, 4, 2, 38.1 prītidāyeṣv aniyamaḥ //
KāSū, 4, 2, 39.1 svecchayā ca gṛhān nirgacchantī prītidāyād anyan nāyakadattaṃ jīyeta /
KāSū, 4, 2, 41.1 kulajāsu tu prītyā varteta //
KāSū, 4, 2, 68.2 rahasyaiḥ prītiyogaiścetyekaikām anurañjayet //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 16.15 prītiyojinī /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 3, 9.1 paruṣayitvāpi tu prītiyojinīṃ sādhayet //
KāSū, 5, 4, 4.7 prītidāyaṃ ca dadāti /
KāSū, 5, 5, 14.4 antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt /
KāSū, 5, 5, 14.5 prasṛtaprītiṃ ca sāpadeśaṃ darśane niyojayet /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 5, 5, 19.3 rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdhaṃ vātivāsayanty antaḥpurikā vaidarbhāṇām /
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 6, 1, 4.1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 9.2 artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ /
KāSū, 6, 1, 9.3 arthastu prītyā na bādhitaḥ /
KāSū, 6, 1, 10.6 saṃbhāvitena ca saha viṭapurogāṃ prītiṃ yojayet //
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 13.3 āgatasyāharet prītyā kalāgoṣṭhīśca yojayet //
KāSū, 6, 1, 15.1 prītidāyair upanyāsair upacāraiśca kevalaiḥ /
KāSū, 6, 3, 2.3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
KāSū, 6, 4, 25.1 āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām /
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 7, 1, 5.2 āptebhyaścāvaboddhavyā yogā ye prītikārakāḥ //