Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 805.2 ghaṭotkaco 'pi prayayau pārthaiḥ prītyābhinanditaḥ //
BhāMañj, 1, 908.2 tatprītipūrvamāgneyamastrametatprayaccha me //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 1, 1174.1 ānṛśaṃsyena sabhaṭā bandhuprītyā kulādhikāḥ /
BhāMañj, 1, 1272.2 prītiṃ bheje samabhyetya sahasā tena saṃgataḥ //
BhāMañj, 1, 1303.1 prauḍhā cābhyarthitā tena sā prītimadhikāṃ yayau /
BhāMañj, 1, 1304.2 kṛtvā drupadāṃ prītyā praṇanāma priyaṃvadām //
BhāMañj, 1, 1305.2 puro babhau praṇayinī rateḥ prītirivāgrataḥ //
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 5, 259.2 viśannivāśaye prītyā kaustubhe pratibimbitaḥ //
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 328.1 sa pāñcajanyapūrṇenduprītyā tārakapaṅktibhiḥ /
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 5, 349.1 prītivisrabdhamanasāmalobhavibhavārthinām /
BhāMañj, 5, 652.1 hṛṣṭo jāmātaraṃ dṛṣṭvā dāśārṇaḥ prītiśālinam /
BhāMañj, 6, 122.1 bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase /
BhāMañj, 7, 111.2 syūtāvapātayatprītyā yāto bhāruṇḍatāmiva //
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 539.2 babhūvaturbhugnamukhau balavatprītiśaṅkitau //
BhāMañj, 13, 541.1 svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ /
BhāMañj, 13, 580.2 atṛptijanakā prītirdadyātsvasyāntaraṃ nṛṇām //
BhāMañj, 13, 660.1 papraccha nāradaḥ prītyā taṃ yadṛcchāgato muniḥ /
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 1042.2 prītiṃ vārayituṃ śakto lalanādhanabandhuṣu //
BhāMañj, 13, 1156.1 śukramekākinaṃ prītyā nāradaḥ samupāyayau /
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1284.2 eka eva śukastasthau satāṃ prītiracañcalā //
BhāMañj, 13, 1310.2 jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ //
BhāMañj, 13, 1337.2 strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ //
BhāMañj, 13, 1338.2 etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ //
BhāMañj, 13, 1351.1 sa māmuvāca praṇataṃ prītyā jñānavilocanaḥ /
BhāMañj, 13, 1384.2 prītimāsādya vipulāmāmantrya dhanadaṃ yayau //
BhāMañj, 13, 1624.2 upānahau ca pradadau prītaye vāsareśvaraḥ //
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 14, 33.1 tataḥ śatakratustasya prītaye guruvatsalaḥ /
BhāMañj, 14, 52.2 atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahratuḥ //
BhāMañj, 14, 88.1 tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā /
BhāMañj, 14, 93.1 uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam /
BhāMañj, 14, 178.2 sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ //