Occurrences

Harṣacarita

Harṣacarita
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 186.1 kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha ārya kaccit kuśalī kumāra iti //
Harṣacarita, 1, 214.1 prītyā pratisarā vidheyāsmi te //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 246.1 āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //