Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Gopathabrāhmaṇa
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 9, 13.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 5, 2, 18.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 10, 6, 6.0 sarveṣām eva devānāṃ prītyai //
Vasiṣṭhadharmasūtra
VasDhS, 6, 4.2 kāṃ prītim utpādayituṃ samarthā andhasya dārā iva darśanīyāḥ //
VasDhS, 10, 17.1 araṇyanityasya jitendriyasya sarvendriyaprītinivartakasya /
Āpastambadharmasūtra
ĀpDhS, 1, 4, 10.0 prītir hy upalabhyate //
ĀpDhS, 1, 12, 11.0 yatra tu prītyupalabdhitaḥ pravṛttir na tatra śāstram asti //
ĀpDhS, 2, 10, 3.1 indriyaprītyarthasya tu bhikṣaṇam animittam /
ĀpDhS, 2, 16, 24.0 snehavati tv evānne tīvratarā pitṝṇāṃ prītir drāghīyāṃsaṃ ca kālam //
ĀpDhS, 2, 16, 26.0 saṃvatsaraṃ gavyena prītiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
Aṣṭasāhasrikā
ASāh, 1, 8.29 nāpi tatra prītisukhena tajjñānaṃ samanupaśyati /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 22.12 te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṃ prajñāpāramitāmudāraṃ prītiprāmodyaprasādaṃ pratilapsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 1, 51.0 aśvakṣīravṛṣalavaṇānām ātmaprītau kyaci //
Buddhacarita
BCar, 1, 7.2 śivāt purād bhūmipatirjagāma tatprītaye nāpi vihārahetoḥ //
BCar, 1, 57.1 prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
BCar, 4, 3.2 niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ //
BCar, 5, 11.1 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
BCar, 7, 45.2 evaṃvidhairmā prati bhāvajātaiḥ prītiḥ parā me janitaśca mānaḥ //
BCar, 10, 22.1 prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca /
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 12, 52.2 tadviyuktamavāpnoti dhyānaṃ prītisukhānvitam //
BCar, 12, 53.1 hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
BCar, 12, 54.1 yastu prītisukhāttasmādvivecayati mānasam /
BCar, 12, 54.2 tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam //
BCar, 12, 111.1 sā śraddhāvardhitaprītirvikasallocanotpalā /
BCar, 13, 3.1 tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ /
Carakasaṃhitā
Ca, Sū., 9, 26.1 maitrī kāruṇyamārteṣu śakye prītirupekṣaṇam /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Cik., 2, 1, 3.2 tadāyattau hi dharmārthau prītiśca yaśa eva ca //
Ca, Cik., 2, 1, 5.1 iṣṭā hy ekaikaśo 'py arthāḥ paraṃ prītikarāḥ smṛtāḥ /
Ca, Cik., 2, 1, 6.2 stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam /
Ca, Cik., 2, 1, 6.3 strīṣu prītirviśeṣeṇa strīṣv apatyaṃ pratiṣṭhitam //
Ca, Cik., 2, 1, 21.2 prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam //
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 4, 4.6 prītir dharmālokamukhaṃ cittaviśuddhyai saṃvartate /
LalVis, 4, 4.73 prītisaṃbodhyaṅgaṃ dharmālokamukhaṃ samādhyāyikatāyai saṃvartate /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 55.5 te prītiprāmodyaprasādapratilabdhā bodhisattvaṃ namaskurvanti sma /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 63.5 dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
LalVis, 7, 84.6 iha bhoḥ prītiprāmodyakara praviśa /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.9 sa prītervirāgādupekṣako viharati sma smṛtimān samprajānan /
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 79.1 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ /
MBh, 1, 1, 99.2 ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat /
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 93.2 śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ /
MBh, 1, 2, 160.3 duryodhanasya prītyarthaṃ pratijajñe mahāstravit /
MBh, 1, 2, 236.16 idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau /
MBh, 1, 3, 92.4 tena prītiḥ paraspareṇa nau saṃvṛddhā /
MBh, 1, 7, 25.2 agniśca paramāṃ prītim avāpa hatakalmaṣaḥ /
MBh, 1, 14, 7.2 harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau //
MBh, 1, 31, 11.4 suparṇastūbhayaprītyā harer apyupari sthitaḥ //
MBh, 1, 32, 15.2 ditsāmi hi varaṃ te 'dya prītir me paramā tvayi //
MBh, 1, 53, 9.1 tato halahalāśabdaḥ prītijaḥ samavartata /
MBh, 1, 53, 21.3 prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya //
MBh, 1, 53, 22.13 samprāpya prītiṃ vipulāṃ mahātmā /
MBh, 1, 54, 10.2 sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ //
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 21.16 svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ //
MBh, 1, 57, 25.2 vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ /
MBh, 1, 57, 27.3 indraprītyā bhūmipatiścakārendramahaṃ vasuḥ //
MBh, 1, 57, 69.33 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi /
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 57, 75.13 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman /
MBh, 1, 63, 10.2 niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
MBh, 1, 64, 11.2 latāgṛhaparikṣiptān manasaḥ prītivardhanān /
MBh, 1, 64, 18.3 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ //
MBh, 1, 68, 9.21 dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi /
MBh, 1, 68, 9.48 gantavyaṃ kālya utthāya bhartṛprītistavāsti cet /
MBh, 1, 68, 50.2 ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattam avekṣya ca /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 69, 19.1 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ /
MBh, 1, 72, 10.2 tadā prabhṛti yā prītistāṃ tvam eva smarasva me //
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 80, 1.4 prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān //
MBh, 1, 90, 3.2 teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet //
MBh, 1, 92, 18.11 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama /
MBh, 1, 96, 31.15 surāṇāṃ vismayakaraṃ duṣṭānāṃ prītivardhanam /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 96, 55.3 anyonyaṃ prītisakte ca ekabhāvāviva sthite //
MBh, 1, 99, 26.3 pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ //
MBh, 1, 102, 6.2 anyonyaprītisaṃyuktā vyavardhanta prajāstadā //
MBh, 1, 107, 37.31 adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet /
MBh, 1, 111, 20.2 apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi //
MBh, 1, 113, 31.5 śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ //
MBh, 1, 114, 30.1 adityā viṣṇunā prītir yathābhūd abhivardhitā /
MBh, 1, 114, 30.2 tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ //
MBh, 1, 115, 28.12 pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ /
MBh, 1, 117, 23.11 indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ /
MBh, 1, 117, 26.2 paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata //
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 119, 38.66 āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati /
MBh, 1, 119, 43.120 āgamiṣyati te putraḥ prītiṃ te vardhayiṣyati /
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 28.2 abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam //
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 1, 123, 27.1 nanvahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ /
MBh, 1, 126, 11.1 prītiśca puruṣavyāghra duryodhanam athāspṛśat /
MBh, 1, 127, 22.2 putram aṅgeśvaraṃ snehācchannā prītir avardhata //
MBh, 1, 128, 13.3 prīye tvayāhaṃ tvattaśca prītim icchāmi śāśvatīm //
MBh, 1, 130, 1.22 paurajānapadānāṃ ca prītir eṣu viśeṣataḥ /
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā /
MBh, 1, 139, 26.2 atulām āpnuhi prītiṃ tatra tatra mayā saha /
MBh, 1, 144, 5.3 śālihotraprasādena labdhvā prītim avāpya ca //
MBh, 1, 144, 6.5 ghaṭotkacasya cotpattiṃ jñātvā prītir avardhata //
MBh, 1, 145, 34.4 prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca /
MBh, 1, 157, 3.2 prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ //
MBh, 1, 158, 53.2 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate /
MBh, 1, 161, 12.2 tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini /
MBh, 1, 161, 12.9 prītisaṃyogayuktābhir adbhiḥ prahlādayasva me /
MBh, 1, 161, 14.3 mayi ced asti te prītir yācasva pitaraṃ mama //
MBh, 1, 162, 17.2 vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat //
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 175, 19.3 āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati //
MBh, 1, 187, 8.2 mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 188, 22.66 tatastasya ca tasyāśca tulyā prītir avardhata /
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 192, 21.15 na mamau me tanau prītistvadvākyāmṛtasaṃbhavā /
MBh, 1, 192, 22.3 seyam abhyadhikā prītir vṛddhir vidura me matā /
MBh, 1, 192, 22.4 yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho /
MBh, 1, 198, 20.1 na tathā rājyasaṃprāptisteṣāṃ prītikarī matā /
MBh, 1, 199, 5.3 yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam //
MBh, 1, 199, 47.2 pāṇḍavānāṃ mahārāja śaśvat prītir avardhata /
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 204, 4.2 pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ //
MBh, 1, 204, 8.2 gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire /
MBh, 1, 204, 22.1 vareṇa chanditā sā tu brahmaṇā prītim eva ha /
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.125 tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 213, 18.8 prītyā paramayā yuktā āśīrbhir yuñjatātulām //
MBh, 1, 213, 20.17 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ /
MBh, 1, 213, 20.30 tām adīnām adīnārhāṃ subhadrāṃ prītivardhinīm /
MBh, 1, 213, 29.6 puram āsādya pārthānāṃ parāṃ prītim avāpnuvan //
MBh, 1, 213, 39.13 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ /
MBh, 1, 213, 42.4 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam /
MBh, 1, 213, 49.2 prīyamāṇo haladharaḥ saṃbandhaprītim āvahan //
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 1, 215, 11.56 śaṃkaraḥ parayā prītyā darśayāmāsa bhārata /
MBh, 1, 224, 20.7 putrasparśāt tu yā prītistām avāpa sa gautamaḥ /
MBh, 1, 225, 13.1 vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm /
MBh, 1, 225, 16.2 yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate //
MBh, 2, 1, 5.3 prītipūrvam ahaṃ kiṃcit kartum icchāmi bhārata //
MBh, 2, 2, 1.3 pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ //
MBh, 2, 2, 4.2 tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ //
MBh, 2, 2, 21.3 manobhir anujagmuste kṛṣṇaṃ prītisamanvayāt //
MBh, 2, 3, 3.4 prāṇināṃ vismayakarīṃ tava prītivivardhinīm /
MBh, 2, 5, 4.3 abhyavādayata prītyā vinayāvanatastadā //
MBh, 2, 5, 9.2 ubhau vā prītisāreṇa na kāmena prabādhase //
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 2, 22, 57.2 draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan //
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 28, 6.2 prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam //
MBh, 2, 28, 42.1 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca /
MBh, 2, 28, 50.3 vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ //
MBh, 2, 28, 51.1 sa cāsya pratijagrāha śāsanaṃ prītipūrvakam /
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 30, 31.2 manoharāḥ prītikarā dvijānāṃ kurusattama //
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 2, 42, 32.2 yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ //
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 2, 42, 51.2 siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi //
MBh, 2, 47, 5.2 prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ /
MBh, 2, 48, 32.1 prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ /
MBh, 2, 48, 32.3 prītyā ca bahumānācca abhyagacchan yudhiṣṭhiram //
MBh, 2, 50, 5.2 prītyā ca bahumānācca ratnānyābharaṇāni ca //
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 5, 14.1 duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājan pāṇḍuputrān bhajantām /
MBh, 3, 11, 14.2 sadā hyabhyadhikaḥ snehaḥ prītiś ca tvayi me prabho //
MBh, 3, 12, 71.2 prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram //
MBh, 3, 23, 40.2 ānartān punar āgamya suhṛdāṃ prītim āvaham //
MBh, 3, 32, 16.1 indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam /
MBh, 3, 34, 30.1 dravyārthasparśasaṃyoge yā prītir upajāyate /
MBh, 3, 34, 37.2 viṣaye vartamānānāṃ yā prītir upajāyate /
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 43, 34.2 papraccha mātaliṃ prītyā sa cāpyenam uvāca ha //
MBh, 3, 58, 15.2 āgatā na hi naḥ prītiḥ savāsasi gate tvayi //
MBh, 3, 62, 35.1 vasasva mayi kalyāṇi prītir me tvayi vartate /
MBh, 3, 65, 22.1 asyā nūnaṃ punarlābhānnaiṣadhaḥ prītim eṣyati /
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 76, 14.2 ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi //
MBh, 3, 77, 14.2 devane ca mama prītir na bhavatyasuhṛdgaṇaiḥ //
MBh, 3, 77, 22.2 tathaiva ca mama prītis tvayi vīra na saṃśayaḥ //
MBh, 3, 79, 17.1 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame /
MBh, 3, 80, 23.2 tena paśyasi māṃ putra prītiś cāpi mama tvayi //
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 95, 12.2 agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ //
MBh, 3, 95, 16.2 yā tu tvayi mama prītis tām ṛṣe kartum arhasi //
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 123, 17.3 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ //
MBh, 3, 123, 22.1 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau /
MBh, 3, 135, 14.2 tayoś cāpyatulā prītir bālyāt prabhṛti bhārata //
MBh, 3, 141, 26.2 viṣayānte kuṇindānām īśvaraḥ prītipūrvakam //
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 145, 41.1 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm /
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 150, 27.2 apaśyat prītijananaṃ bālārkasadṛśadyuti //
MBh, 3, 155, 38.2 śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān /
MBh, 3, 164, 41.2 darśayāmāsa me prītyā mātaliḥ śakrasārathiḥ //
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 174, 13.2 pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām //
MBh, 3, 174, 24.2 sarasvatīṃ prītiyutāś carantaḥ sukhaṃ vijahrur naradevaputrāḥ //
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 194, 18.3 dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate //
MBh, 3, 202, 1.3 kathām akathayad bhūyo manasaḥ prītivardhanīm //
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 220, 2.1 icchāmyahaṃ tvayā dattāṃ prītiṃ paramadurlabhām /
MBh, 3, 220, 2.2 tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm //
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 227, 9.1 na tathā prāpnuyāṃ prītim avāpya vasudhām api /
MBh, 3, 235, 18.2 kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ //
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 3, 242, 18.2 mudā paramayā yuktāḥ prītyā cāpi nareśvara //
MBh, 3, 247, 23.1 jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca /
MBh, 3, 261, 13.2 saṃdṛśya paramāṃ prītim agacchat kurunandana //
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 3, 275, 67.1 abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau /
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
MBh, 3, 280, 15.2 ekāntastham idaṃ vākyaṃ prītyā bharatasattama //
MBh, 3, 281, 45.2 śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale /
MBh, 3, 281, 85.2 bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau //
MBh, 3, 283, 11.1 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ /
MBh, 3, 287, 9.1 tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ /
MBh, 3, 289, 8.2 prītim utpādayāmāsa kanyā yatnair aninditā //
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 3, 294, 3.2 hiraṇyakaṇṭhyaḥ pramadā yaccānyat prītivardhanam /
MBh, 4, 2, 2.3 tān apyabhibhaviṣyāmi prītiṃ saṃjanayann aham /
MBh, 4, 2, 3.7 yodhān anyān haniṣyāmi prītiṃ tasya vivardhayan //
MBh, 4, 2, 5.5 tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan //
MBh, 4, 3, 11.1 so 'ham evaṃ cariṣyāmi prītir atra hi me sadā /
MBh, 4, 12, 26.2 vinighnanmatsyarājasya prītim āvahad uttamām //
MBh, 4, 21, 31.1 yā me prītistvayākhyātā kīcakasya samāgame /
MBh, 4, 21, 31.2 hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini //
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 4, 63, 3.1 tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam /
MBh, 5, 8, 17.2 prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram //
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 26, 4.2 sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī /
MBh, 5, 31, 18.1 śāntir evaṃ bhaved rājan prītiścaiva parasparam /
MBh, 5, 39, 12.1 nivartamāne sauhārde prītir nīce praṇaśyati /
MBh, 5, 47, 11.2 satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam //
MBh, 5, 49, 21.1 kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ /
MBh, 5, 67, 10.1 vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan /
MBh, 5, 83, 10.1 yathā prītir mahābāho tvayi jāyeta tasya vai /
MBh, 5, 90, 28.1 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava /
MBh, 5, 91, 14.2 hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati //
MBh, 5, 101, 22.1 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt /
MBh, 5, 114, 18.2 upasaṃgamya covāca haryaśvaṃ prītimānasam //
MBh, 5, 121, 4.2 prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ //
MBh, 5, 121, 9.1 prītyaiva cāsi dauhitraistāritastvam ihāgataḥ /
MBh, 5, 127, 51.1 samaṃ hi rājyaṃ prītiśca sthānaṃ ca vijitātmanām /
MBh, 5, 139, 9.2 śāstradṛṣṭena vidhinā putraprītyā janārdana //
MBh, 5, 175, 5.1 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me /
MBh, 5, 175, 9.2 kāntā divyāśca rājendra prītiharṣamudā yutāḥ //
MBh, 5, 178, 2.2 abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum //
MBh, 5, 192, 3.1 tvayā caiva naraśreṣṭha tanme prītyānumoditam /
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 6, 1, 27.1 nivṛtte caiva no yuddhe prītiśca syāt parasparam /
MBh, 6, BhaGī 1, 36.1 nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana /
MBh, 6, BhaGī 10, 10.1 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam /
MBh, 6, BhaGī 17, 8.1 āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 6, 55, 84.2 prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca //
MBh, 6, 70, 14.2 vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 73, 21.2 mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ //
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
MBh, 6, 84, 33.1 lobhamohasamāviṣṭaḥ putraprītyā janādhipa /
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 94, 15.2 tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava //
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 6, 112, 7.2 īkṣitṛprītijananaṃ sarvapārthivapūjitam //
MBh, 6, 115, 44.2 kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam //
MBh, 7, 24, 37.2 sainikānāṃ ca sarveṣāṃ tayośca prītivardhanaḥ //
MBh, 7, 24, 44.1 tad yuddham abhavad ghoram īkṣitṛprītivardhanam /
MBh, 7, 34, 25.2 mātulasya ca yā prītir bhaviṣyati pituśca me //
MBh, 7, 38, 14.1 droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ /
MBh, 7, 48, 31.2 tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā //
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 86, 1.2 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca /
MBh, 7, 102, 15.1 yathaiva ca mama prītir arjune śatrusūdane /
MBh, 7, 112, 33.2 babhūva paramā prītir dharmarājasya saṃyuge //
MBh, 7, 118, 29.2 yā prītir dharmarāje me bhīme ca vadatāṃ vare /
MBh, 7, 124, 4.1 kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā /
MBh, 7, 131, 110.2 yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha //
MBh, 7, 142, 38.2 draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha //
MBh, 7, 158, 31.1 svabhāvād yā ca me prītiḥ sahadeve janārdana /
MBh, 7, 158, 31.2 saiva me dviguṇā prītī rākṣasendre ghaṭotkace //
MBh, 7, 163, 33.2 yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan //
MBh, 7, 172, 5.2 dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaśca te /
MBh, 7, 172, 7.3 prītir dhanaṃjaye cāsya priyaścāpi sa vāsaveḥ //
MBh, 7, 172, 90.2 tasmin abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MBh, 8, 6, 16.2 prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 8, 34, 7.2 duryodhanasya prītyarthaṃ rādheyena durātmanā //
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 50, 7.2 vipulāṃ prītim ādhatsva dharmaputrasya mānada //
MBh, 8, 50, 14.2 prītyā paramayā yuktaḥ prasmayaṃścābravīj jayam //
MBh, 8, 52, 26.1 na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava /
MBh, 8, 52, 27.2 prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 9, 2, 6.2 putrasnehakṛtā prītir nityam eteṣu dhāritā //
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 11, 38.2 anyonyavadhasaṃyuktam anyonyaprītivardhanam //
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 9, 29, 20.1 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 9, 34, 43.1 tatastasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ /
MBh, 9, 35, 10.1 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca /
MBh, 9, 38, 1.3 tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ //
MBh, 9, 42, 5.2 prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ /
MBh, 9, 46, 3.2 śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me //
MBh, 9, 49, 10.2 gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā //
MBh, 9, 50, 15.1 ityuktaḥ pratijagrāha prītiṃ cāvāpa uttamām /
MBh, 9, 53, 13.1 indro 'gnir aryamā caiva yatra prāk prītim āpnuvan /
MBh, 9, 53, 36.1 tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm /
MBh, 9, 54, 4.2 prītyā paramayā yukto yudhiṣṭhiram athābravīt //
MBh, 9, 63, 13.1 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 9, 64, 40.2 manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt //
MBh, 10, 4, 11.2 prasahya samare hatvā prītiṃ prāpsyāma puṣkalām /
MBh, 10, 8, 141.3 prītyā coccair udakrośaṃstathaivāsphoṭayaṃstalān //
MBh, 11, 12, 14.2 pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate //
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 12, 29, 5.2 bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt //
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 76, 33.2 kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītir uttamā /
MBh, 12, 79, 39.1 tam eva pūjayeraṃste prītyā svam iva bāndhavam /
MBh, 12, 88, 37.1 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ /
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 112, 81.2 bhinnaśliṣṭā tu yā prītir na sā snehena vartate //
MBh, 12, 120, 53.1 prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ /
MBh, 12, 124, 24.3 jñānam āgamayat prītyā punaḥ sa paramadyutiḥ //
MBh, 12, 136, 58.1 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau /
MBh, 12, 136, 79.2 prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām //
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 146.2 kasyacinnābhijānāmi prītiṃ niṣkāraṇām iha //
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 136, 149.2 pradhvaste kāraṇasthāne sā prītir vinivartate //
MBh, 12, 136, 195.1 anyonyakṛtavairau tu cakratuḥ prītim uttamām /
MBh, 12, 137, 13.1 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam /
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 147, 16.2 chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa /
MBh, 12, 157, 10.1 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ /
MBh, 12, 162, 2.1 kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet /
MBh, 12, 167, 13.2 sampariṣvajya suhṛdaṃ prītyā paramayā yutaḥ //
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 187, 3.1 yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati /
MBh, 12, 187, 21.2 kadācil labhate prītiṃ kadācid anuśocati //
MBh, 12, 187, 25.2 prītiḥ sattvaṃ rajaḥ śokastamo mohaśca te trayaḥ //
MBh, 12, 187, 30.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 187, 33.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 205, 22.1 pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ /
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 212, 26.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 212, 29.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 215, 31.1 prakṛtau ca vikāre ca na me prītir na ca dviṣe /
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 220, 8.2 samṛdhyamāne trailokye prītiyukte svayaṃbhuvi //
MBh, 12, 234, 27.1 sa evaṃ gurave prītim upahṛtya yathābalam /
MBh, 12, 239, 20.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 240, 7.1 kadācillabhate prītiṃ kadācid api śocate /
MBh, 12, 242, 25.1 tat prītiyuktena guṇānvitena putreṇa satputraguṇānvitena /
MBh, 12, 254, 12.1 iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ /
MBh, 12, 258, 17.1 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā /
MBh, 12, 258, 20.2 pitari prītim āpanne sarvāḥ prīyanti devatāḥ //
MBh, 12, 258, 33.2 mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ //
MBh, 12, 258, 63.1 evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ /
MBh, 12, 263, 2.3 kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā //
MBh, 12, 274, 48.1 parāṃ ca prītim agamad utsmayaṃśca pinākadhṛk /
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 282, 1.3 prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā //
MBh, 12, 286, 35.1 yastu prītipurogeṇa cakṣuṣā tāta paśyati /
MBh, 12, 290, 64.1 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam /
MBh, 12, 301, 17.1 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca /
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 311, 19.2 dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho //
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 336, 80.1 vyāsaścākathayat prītyā dharmaputrāya dhīmate /
MBh, 12, 344, 4.1 manasā cintitasyeva prītisnigdhasya darśanam /
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 2, 78.2 prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi //
MBh, 13, 3, 9.1 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
MBh, 13, 5, 23.2 anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati //
MBh, 13, 6, 39.2 prītidāyaṃ parityajya suṣvāpa sa girivraje //
MBh, 13, 10, 34.3 sakhye cāpi parā prītistayoścāpi vyavardhata //
MBh, 13, 12, 47.2 striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā /
MBh, 13, 12, 49.2 evaṃ striyā mahārāja adhikā prītir ucyate //
MBh, 13, 14, 79.2 tataḥ piṣṭarasaṃ tāta na me prītim udāvahat //
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 16, 6.2 kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam //
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 20, 30.2 samena bhūmibhāgena yayau prītipuraskṛtaḥ //
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 27, 56.2 gaṅgādarśanajā prītir vyasanānyapakarṣati //
MBh, 13, 27, 59.1 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ /
MBh, 13, 27, 59.2 abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām //
MBh, 13, 27, 104.3 yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha //
MBh, 13, 46, 10.2 prītyarthaṃ lokayātrā ca paśyata strīnibandhanam //
MBh, 13, 52, 24.2 prayatiṣyāvahe prītim āhartuṃ te tapodhana //
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 13, 55, 25.1 prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
MBh, 13, 64, 7.2 aśvinoścaiva vahneśca prītir bhavati sarpiṣā //
MBh, 13, 85, 56.2 hute prītikarīm ṛddhiṃ bhagavāṃstatra manyate //
MBh, 13, 88, 8.1 māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu /
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 13, 100, 8.2 payomūlaphalair vāpi pitṝṇāṃ prītim āharan //
MBh, 13, 101, 17.1 amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca /
MBh, 13, 101, 43.2 dhūpeṣvapi parijñeyāsta eva prītivardhanāḥ //
MBh, 13, 103, 6.2 tathā śataguṇā prītir devatānāṃ sma jāyate //
MBh, 13, 127, 12.2 dṛṣṭvā munigaṇasyāsīt parā prītir janārdana //
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 14, 2, 10.1 govinda mayi yā prītistava sā viditā mama /
MBh, 14, 7, 3.3 guruputro mameti tvaṃ tato me prītir uttamā //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 37, 12.2 stambho dambho 'tha rāgaśca bhaktiḥ prītiḥ pramodanam //
MBh, 14, 38, 2.1 ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca /
MBh, 14, 45, 8.2 ānandaprītidhāraṃ ca kāmakrodhaparigraham //
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 14, 50, 46.1 mayi ced asti te prītir nityaṃ kurukulodvaha /
MBh, 14, 55, 4.2 uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā //
MBh, 14, 55, 6.2 uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata //
MBh, 14, 55, 18.2 tvatprītiyuktena mayā guruśuśrūṣayā tava /
MBh, 14, 73, 20.2 prītipūrvaṃ mahārāja prāṇair na vyaparopayat //
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 84, 16.1 tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam /
MBh, 14, 91, 28.1 śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā /
MBh, 14, 91, 34.2 svarājye pitṛbhir gupte prītyā samabhiṣecayat //
MBh, 15, 3, 10.1 na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ /
MBh, 15, 3, 10.2 yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ //
MBh, 15, 6, 13.2 bhavatā viprahīṇasya na me prītikarī bhavet //
MBh, 15, 12, 21.2 mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama //
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 29, 15.2 jīvantyā hyadya naḥ prītir bhaviṣyati narādhipa //
MBh, 15, 30, 2.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt /
MBh, 15, 30, 10.2 jagmatuḥ prītijananau saṃnaddhakavacadhvajau //
MBh, 15, 35, 7.1 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ /
MBh, 15, 44, 16.1 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi /
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
MBh, 16, 5, 25.2 gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat //
MBh, 17, 3, 16.3 yudhiṣṭhiraṃ prītiyukto narendraṃ ślakṣṇair vākyaiḥ saṃstavasamprayuktaiḥ //
Manusmṛti
ManuS, 2, 246.2 dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet //
ManuS, 3, 82.2 payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan //
ManuS, 8, 187.1 achalenaiva cānvicchet tam arthaṃ prītipūrvakam /
ManuS, 8, 196.1 nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca /
ManuS, 9, 166.2 sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ //
ManuS, 9, 189.2 mātāmahyā dhanāt kiṃcit pradeyaṃ prītipūrvakam //
ManuS, 9, 190.1 adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi /
ManuS, 12, 27.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
Nyāyasūtra
NyāSū, 4, 1, 52.0 prīterātmāśrayatvādapratiṣedhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 19.2 yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ //
Rām, Bā, 10, 28.2 saha bhartrā viśālākṣīṃ prītyānandam upāgaman //
Rām, Bā, 12, 15.1 tathā bhavantaḥ kurvantu prītisnigdhena cetasā /
Rām, Bā, 19, 11.1 caturṇām ātmajānāṃ hi prītiḥ paramikā mama /
Rām, Bā, 26, 2.2 prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ //
Rām, Bā, 35, 23.1 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā /
Rām, Bā, 40, 9.1 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ /
Rām, Bā, 65, 12.1 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām //
Rām, Bā, 67, 12.1 prītiṃ ca mama rājendra nirvartayitum arhasi /
Rām, Bā, 67, 12.2 putrayor ubhayor eva prītiṃ tvam api lapsyase //
Rām, Bā, 68, 9.2 putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām //
Rām, Bā, 69, 4.2 prītiṃ so 'pi mahātejā imāṃ bhoktā mayā saha //
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Ay, 1, 26.1 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ /
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 5, 9.2 pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā //
Rām, Ay, 8, 4.1 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam /
Rām, Ay, 10, 19.2 kariṣyāmi tava prītiṃ sukṛtenāpi te śape //
Rām, Ay, 10, 38.1 parā bhavati me prītir dṛṣṭvā tanayam agrajam /
Rām, Ay, 27, 17.2 iti jānan parāṃ prītiṃ gaccha rāma mayā saha //
Rām, Ay, 28, 17.1 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam /
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Ay, 32, 18.2 sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute //
Rām, Ay, 40, 6.1 yā prītir bahumānaś ca mayy ayodhyānivāsinām /
Rām, Ay, 44, 19.1 yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam /
Rām, Ay, 46, 42.2 prītyābhihitam icchāmi bhava me patyanantaraḥ //
Rām, Ay, 47, 22.1 manye prītiviśiṣṭā sā matto lakṣmaṇa śārikā /
Rām, Ay, 69, 13.2 vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave //
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 85, 4.2 mama prītir yathārūpā tvam arho manujarṣabha //
Rām, Ay, 89, 16.2 tvaṃ cānukūlā vaidehi prītiṃ janayatho mama //
Rām, Ay, 94, 50.2 tāni putrapaśūn ghnanti prītyartham anuśāsataḥ //
Rām, Ay, 94, 53.2 ubhau vā prītilobhena kāmena na vibādhase //
Rām, Ay, 98, 9.2 sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ //
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 107, 18.2 prītir mama yaśaś caiva bhaved rājyāc caturguṇam //
Rām, Ay, 110, 20.2 maithilī pratijagrāha prītidānam anuttamam //
Rām, Ay, 110, 21.1 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī /
Rām, Ay, 110, 38.2 dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau //
Rām, Ay, 111, 11.2 prītiṃ janaya me vatsa divyālaṃkāraśobhinī //
Rām, Ay, 111, 13.2 rāghavaḥ prītidānena tapasvinyā jaharṣa ca //
Rām, Ay, 111, 14.2 prītidānaṃ tapasvinyā vasanābharaṇasrajām //
Rām, Ār, 8, 25.1 akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama /
Rām, Ki, 5, 9.2 darśanīyatamo bhūtvā prītyā provāca rāghavam //
Rām, Ki, 8, 6.2 niścalā bhavati prītir dhairyam ātmavatām iva //
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 11, 16.1 tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ /
Rām, Ki, 12, 10.1 adya me vigataḥ śokaḥ prītir adya parā mama /
Rām, Ki, 28, 8.2 praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam /
Rām, Ki, 28, 20.2 kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase //
Rām, Ki, 30, 7.2 tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam //
Rām, Ki, 31, 7.2 anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate //
Rām, Ki, 42, 8.2 asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ //
Rām, Ki, 53, 20.1 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ /
Rām, Ki, 58, 5.1 sa harīn prītisaṃyuktān sītāśrutisamāhitān /
Rām, Ki, 58, 12.1 sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ /
Rām, Ki, 62, 14.1 tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 115.2 prītiṃ ca bahu manyasva prīto 'smi tava darśanāt //
Rām, Su, 14, 20.2 yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā //
Rām, Su, 14, 23.1 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati /
Rām, Su, 20, 38.3 icchantīṃ kāmayānasya prītir bhavati śobhanā //
Rām, Su, 22, 28.1 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām /
Rām, Su, 31, 17.1 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama /
Rām, Su, 32, 5.2 prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt //
Rām, Su, 32, 7.1 tayoḥ samāgame tasmin prītir utpāditādbhutā /
Rām, Su, 33, 29.1 tau parijñātatattvārthau mayā prītisamanvitau /
Rām, Su, 33, 30.2 tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata //
Rām, Su, 33, 62.1 tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam /
Rām, Su, 38, 17.2 prītisaṃjananaṃ tasya bhūyastvaṃ dātum arhasi //
Rām, Su, 51, 12.2 kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam //
Rām, Su, 55, 12.1 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ /
Rām, Su, 55, 20.1 parivārya ca te sarve parāṃ prītim upāgatāḥ /
Rām, Su, 56, 1.2 hanumatpramukhāḥ prītiṃ harayo jagmur uttamām //
Rām, Su, 56, 78.2 kā ca rāmeṇa te prītistanme śaṃsitum arhasi //
Rām, Su, 57, 14.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Su, 62, 40.1 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā /
Rām, Su, 63, 16.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Su, 65, 29.2 prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi //
Rām, Yu, 1, 1.2 rāmaḥ prītisamāyukto vākyam uttaram abravīt //
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Rām, Yu, 24, 13.2 dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu //
Rām, Yu, 41, 4.1 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ /
Rām, Yu, 44, 21.2 prahasya parayā prītyā bhrāmayāmāsa saṃyuge //
Rām, Yu, 67, 17.2 kariṣye paramāṃ prītim ityuktvāntaradhīyata //
Rām, Yu, 100, 14.2 rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ //
Rām, Yu, 107, 27.2 kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te //
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 108, 4.1 yadi prītiḥ samutpannā mayi sarvasureśvara /
Rām, Yu, 108, 9.2 mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam //
Rām, Yu, 109, 13.1 prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ /
Rām, Yu, 110, 19.2 sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ //
Rām, Yu, 112, 8.2 samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā //
Rām, Yu, 113, 39.1 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt /
Rām, Yu, 114, 1.2 śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam //
Rām, Yu, 114, 29.1 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata /
Rām, Yu, 114, 44.1 sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ /
Rām, Utt, 11, 23.2 kṛtā bhavenmama prītir dharmaścaivānupālitaḥ //
Rām, Utt, 18, 21.2 varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam //
Rām, Utt, 18, 27.2 śrūyatāṃ prītisaṃyuktaṃ vacaḥ pattraratheśvara //
Rām, Utt, 18, 29.2 prāpsyase cātulāṃ prītim etanme prītilakṣaṇam //
Rām, Utt, 18, 29.2 prāpsyase cātulāṃ prītim etanme prītilakṣaṇam //
Rām, Utt, 18, 31.2 hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham //
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 36, 10.1 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ /
Rām, Utt, 36, 24.1 rāvaṇotsādanārthāni rāmaprītikarāṇi ca /
Rām, Utt, 37, 2.1 darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param /
Rām, Utt, 37, 6.1 bhavatāṃ prītir avyagrā tejasā parirakṣitā /
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Rām, Utt, 38, 11.1 pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ /
Rām, Utt, 39, 3.1 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ /
Rām, Utt, 39, 6.2 paśya prītisamāyukto gandhamādanam eva ca //
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 40, 6.1 mamāpi paramā prītir hate tasmin durātmani /
Rām, Utt, 51, 14.2 uvāca parayā prītyā saumitriṃ mitravatsalam //
Rām, Utt, 52, 7.1 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ /
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Rām, Utt, 53, 7.2 prītyā paramayā yukto dadāmyāyudham uttamam //
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 77, 11.1 te tām ūcustato devāstuṣṭāḥ prītisamanvitāḥ /
Rām, Utt, 77, 17.1 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire /
Rām, Utt, 88, 4.2 śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me //
Rām, Utt, 90, 2.2 daśa cāśvasahasrāṇi prītidānam anuttamam //
Rām, Utt, 90, 6.1 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca /
Rām, Utt, 90, 9.2 yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate //
Rām, Utt, 91, 1.2 yudhājid gārgyasahitaṃ parāṃ prītim upāgamat //
Rām, Utt, 92, 10.1 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā /
Rām, Utt, 94, 17.2 prītir hi mahatī jātā tavāgamanasaṃbhavā //
Rām, Utt, 96, 4.1 yadi prītir mahārāja yadyanugrāhyatā mayi /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Saundarānanda
SaundĀ, 1, 49.1 yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā /
SaundĀ, 3, 25.2 prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ //
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 6, 7.2 prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā //
SaundĀ, 7, 26.1 sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ /
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 11, 33.2 asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ //
SaundĀ, 13, 24.2 praśrabdherapyupaniṣat prītirapyavagamyatām //
SaundĀ, 13, 25.1 tathā prīterupaniṣat prāmodyaṃ paramaṃ matam /
SaundĀ, 14, 26.1 bhaye prītau ca śoke ca nidrayā nābhibhūyate /
SaundĀ, 14, 27.1 bhayamāgamanānmṛtyoḥ prītiṃ dharmaparigrahāt /
SaundĀ, 14, 52.2 carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham //
SaundĀ, 16, 20.1 sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva /
SaundĀ, 17, 30.2 jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya //
SaundĀ, 17, 42.2 vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede //
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
SaundĀ, 17, 49.1 prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham /
SaundĀ, 17, 49.2 prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha //
SaundĀ, 17, 49.2 prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha //
SaundĀ, 17, 50.1 prītervirāgāt sukhamāryajuṣṭaṃ kāyena vindannatha samprajānan /
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 14, 7.1 babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ /
AgniPur, 20, 13.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
Amarakośa
AKośa, 1, 151.1 mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ /
Amaruśataka
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 17.2 rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ //
AHS, Sū., 13, 11.1 dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ /
AHS, Nidānasthāna, 2, 8.2 hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe //
AHS, Cikitsitasthāna, 1, 177.2 prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram //
AHS, Cikitsitasthāna, 7, 64.1 aprasannāpi yā prītyai prasannā svarga eva yā /
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā //
AHS, Utt., 6, 12.2 strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ //
AHS, Utt., 40, 38.1 iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param /
AHS, Utt., 40, 80.2 tasmād analpaphalam alpasamudyamānāṃ prītyartham etad uditaṃ pṛthag eva tantram //
AHS, Utt., 40, 88.1 ṛṣipraṇīte prītiścen muktvā carakasuśrutau /
Bodhicaryāvatāra
BoCA, 6, 3.1 manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute /
BoCA, 6, 75.2 jagadduḥkhahare duḥkhe prītirevātra yujyate //
BoCA, 6, 76.1 yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam /
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
BoCA, 6, 95.1 anyatra mayi vā prītyā kiṃ hi me parakīyayā /
BoCA, 6, 95.2 tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ //
BoCA, 6, 97.1 tasmādahaṃ stuto'smīti prītirātmani jāyate /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 8, 24.2 na svārthena vinā prītiryasmādbālasya jāyate //
BoCA, 8, 25.1 svārthadvāreṇa yā prītirātmārthaṃ prītireva sā /
BoCA, 8, 25.1 svārthadvāreṇa yā prītirātmārthaṃ prītireva sā /
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
BoCA, 10, 21.1 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 20.2 mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā //
BKŚS, 1, 85.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 2, 89.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 4, 6.1 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ /
BKŚS, 4, 130.1 svadeśaprītiyogāc ca devyā vāsavadattayā /
BKŚS, 6, 33.1 yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam /
BKŚS, 7, 2.2 apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ //
BKŚS, 7, 3.2 tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti //
BKŚS, 10, 227.2 vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram //
BKŚS, 11, 39.2 paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ //
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 11, 56.2 svāminā preṣitaḥ prītyā dṛśyatāṃ marubhūtikaḥ //
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 13, 29.2 smitasaṃdarśitaprītir abravīt sāśrulocanā //
BKŚS, 14, 98.2 tathā tathābhavat tasyāḥ prītisphītākṣam ānanam //
BKŚS, 14, 100.1 āgantukau yadā caināṃ prītikrodhāv amuñcatām /
BKŚS, 15, 42.2 prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata //
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 15, 86.1 sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ /
BKŚS, 17, 136.2 prītim utpādayiṣyāmi tāval locanayor iti //
BKŚS, 18, 339.1 namas te bhagavan mohanirvāṇaprītidāyine /
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 19, 85.1 yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram /
BKŚS, 19, 166.2 gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ //
BKŚS, 20, 287.2 janyate janitā prītis tena me suhṛdā yathā //
BKŚS, 20, 304.2 diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatām iti //
BKŚS, 22, 9.2 prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā //
BKŚS, 22, 33.1 nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā /
BKŚS, 22, 221.2 tyaktapravrajitācāras tad abhavat prītivañcitaḥ //
BKŚS, 22, 226.1 yadi cāsti mayi prītis tataḥ svīkriyatām asau /
BKŚS, 22, 296.1 tatra sāgaradattena prītikaṇṭakitatvacā /
BKŚS, 23, 2.1 mām avocat sa vanditvā prītidāsaḥ punarvasuḥ /
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 23, 98.2 smitasaṃsūcitaprītir upākramata bhāṣitum //
BKŚS, 24, 22.2 ityādi bahu nirgranthāḥ prītyāstuvata gomukham //
BKŚS, 26, 8.1 athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā /
BKŚS, 27, 59.1 atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ /
BKŚS, 28, 66.1 prītyā nandopanandābhyāṃ yenāharati sādhitam /
BKŚS, 28, 90.2 anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti //
Daśakumāracarita
DKCar, 2, 1, 81.1 tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritam anuvarṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 15.1 satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ //
DKCar, 2, 3, 74.1 mama tātasya rājñā prahāravarmaṇā saha mahatī prītirāsīt //
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 4, 113.0 śrutvā caitatprītiyuktaḥ samādikṣat kṣitīśvaraḥ kriyatāṃ kulocitaḥ saṃskāraḥ //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 8, 93.0 prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ //
DKCar, 2, 8, 190.0 sa tayoktaḥ prītiṃ pratipadyābhipatsyati //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
Divyāvadāna
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 92.2 durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ /
Divyāv, 5, 3.1 suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ /
Divyāv, 5, 35.1 yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām /
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 16.1 yathā yathā cāsau prārthyate tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati //
Divyāv, 17, 35.1 iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ //
Harivaṃśa
HV, 10, 61.2 kumārās te yathākālaṃ sagaraprītivardhanāḥ //
HV, 11, 24.2 kṛtāḥ pramāṇaṃ prītiś ca mama nirvartitātulā //
HV, 11, 25.1 tasmāt tavāhaṃ suprītaḥ prītyā varam anuttamam /
HV, 22, 14.2 pradadau vāsudevāya prītyā kauravanandana //
HV, 26, 28.2 yujyate parayā prītyā prajāvāṃś ca bhavaty uta //
HV, 29, 34.2 akrūraḥ pradadau dhīmān prītyarthaṃ kurunandana //
Harṣacarita
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 186.1 kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha ārya kaccit kuśalī kumāra iti //
Harṣacarita, 1, 214.1 prītyā pratisarā vidheyāsmi te //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 246.1 āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 11, 55.1 dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata /
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 43.2 umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ //
KumSaṃ, 2, 45.1 bhuvanālokanaprītiḥ svargibhir nānubhūyate /
KumSaṃ, 6, 15.2 idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ //
KumSaṃ, 6, 21.1 yā naḥ prītir virūpākṣa tvadanudhyānasaṃbhavā /
KumSaṃ, 7, 55.1 sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya /
KumSaṃ, 8, 39.2 ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram //
Kāmasūtra
KāSū, 1, 1, 13.11 prītiviśeṣāḥ /
KāSū, 1, 4, 8.4 prītisamānāś cāhāritāḥ //
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 2, 1, 32.2 prāpnuvantyāśu tāḥ prītim ityācāryā vyavasthitāḥ //
KāSū, 2, 1, 34.2 viṣayebhyaśca tantrajñāḥ prītim āhuścaturvidhām //
KāSū, 2, 1, 35.2 prītiḥ sābhyāsikī jñeyā mṛgayādiṣu karmasu //
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir yā sā syād ābhimānikī //
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 1, 38.2 tantrajñaiḥ kathyate sāpi prītiḥ saṃpratyayātmikā //
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā yā prītir viṣayātmikā /
KāSū, 2, 1, 40.1 prītīr etāḥ parāmṛśya śāstrataḥ śāstralakṣaṇāḥ /
KāSū, 2, 2, 6.1 tatrāsamāgatayoḥ prītiliṅgadyotanārtham āliṅganacatuṣṭayam /
KāSū, 2, 4, 28.1 cirotsṛṣṭeṣu rāgeṣu prītir gacchet parābhavam /
KāSū, 2, 5, 43.2 saṃvatsaraśatenāpi prītir na parihīyate //
KāSū, 2, 10, 3.1 avasāne api ca prītir upacārair upaskṛtā /
KāSū, 2, 10, 4.1 parasparaprītikarair ātmabhāvānuvartanaiḥ /
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 3, 2, 23.1 ātmanaḥ prītijananaṃ yoṣitāṃ mānavardhanam /
KāSū, 3, 2, 26.1 sā prītiyogam aprāptā tenodvegena dūṣitā /
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 3, 5, 4.3 anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndhavān prīṇayed iti /
KāSū, 4, 2, 7.3 mitravarge prītiḥ /
KāSū, 4, 2, 38.1 prītidāyeṣv aniyamaḥ //
KāSū, 4, 2, 39.1 svecchayā ca gṛhān nirgacchantī prītidāyād anyan nāyakadattaṃ jīyeta /
KāSū, 4, 2, 41.1 kulajāsu tu prītyā varteta //
KāSū, 4, 2, 68.2 rahasyaiḥ prītiyogaiścetyekaikām anurañjayet //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 16.15 prītiyojinī /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 3, 9.1 paruṣayitvāpi tu prītiyojinīṃ sādhayet //
KāSū, 5, 4, 4.7 prītidāyaṃ ca dadāti /
KāSū, 5, 5, 14.4 antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt /
KāSū, 5, 5, 14.5 prasṛtaprītiṃ ca sāpadeśaṃ darśane niyojayet /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 5, 5, 19.3 rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdhaṃ vātivāsayanty antaḥpurikā vaidarbhāṇām /
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 6, 1, 4.1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 9.2 artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ /
KāSū, 6, 1, 9.3 arthastu prītyā na bādhitaḥ /
KāSū, 6, 1, 10.6 saṃbhāvitena ca saha viṭapurogāṃ prītiṃ yojayet //
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 13.3 āgatasyāharet prītyā kalāgoṣṭhīśca yojayet //
KāSū, 6, 1, 15.1 prītidāyair upanyāsair upacāraiśca kevalaiḥ /
KāSū, 6, 3, 2.3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
KāSū, 6, 4, 25.1 āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām /
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 7, 1, 5.2 āptebhyaścāvaboddhavyā yogā ye prītikārakāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 505.1 prītidattaṃ na vardheta yāvan na pratiyācitam /
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 852.1 ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet //
KātySmṛ, 1, 897.1 adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
KātySmṛ, 1, 903.1 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 911.2 prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt //
KātySmṛ, 1, 916.1 tad eva yady anujñāpya bhakṣayet prītipūrvakam /
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.1 utpādayati lokasya prītiṃ malayamārutaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 2.2 prītiṃ karoti kīrtiṃ ca sādhukāvyanibandhanam //
KāvyAl, 2, 27.1 mado janayati prītiṃ sānaṅgaṃ mānabhaṅguram /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 3, 40.2 vṛddhimāyānti yāminyaḥ kāmināṃ prītibhiḥ saha /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1 kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrtihetutvāt //
Kūrmapurāṇa
KūPur, 1, 2, 97.1 varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ /
KūPur, 1, 7, 8.1 te sukhaprītibahulā bahirantaśca nāvṛtāḥ /
KūPur, 1, 8, 17.1 khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
KūPur, 1, 9, 67.2 avāpa paramāṃ prītiṃ vyājahāra smayanniva //
KūPur, 1, 10, 41.2 sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ //
KūPur, 1, 12, 9.2 prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ //
KūPur, 1, 13, 14.2 śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ //
KūPur, 1, 13, 27.2 supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ //
KūPur, 1, 15, 142.1 dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
KūPur, 1, 20, 41.2 mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā //
KūPur, 1, 22, 10.2 prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ //
KūPur, 1, 25, 95.1 yadi prītiḥ samutpannā yadi deyo varaśca nau /
KūPur, 1, 28, 59.2 svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ //
KūPur, 1, 33, 27.2 prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam //
KūPur, 2, 11, 99.1 yady anutpannavijñāno viraktaḥ prītisaṃyutaḥ /
KūPur, 2, 11, 118.2 arcanīyo namaskāryo matprītijananāya hi //
KūPur, 2, 34, 37.1 śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
Liṅgapurāṇa
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 5, 25.1 prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ /
LiPur, 1, 5, 42.2 prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān //
LiPur, 1, 6, 5.1 ayajvānaś ca yajvānaḥ pitaraḥ prītimānasāḥ /
LiPur, 1, 10, 27.1 prītitāpaviṣādebhyo vinivṛttirviraktatā /
LiPur, 1, 19, 6.1 yadi prītiḥ samutpannā yadi deyo varaś ca nau /
LiPur, 1, 26, 24.2 prītyarthaṃ ca ṛcāṃ viprāḥ triḥ pītvā plāvya plāvya ca //
LiPur, 1, 26, 25.2 prītyarthaṃ sāmavedānāmupaspṛśya ca mūrdhani //
LiPur, 1, 39, 16.2 tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ //
LiPur, 1, 42, 10.3 śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ //
LiPur, 1, 42, 26.1 prītyā praṇamya puṇyātmā tuṣṭāveṣṭapradaṃ sutam /
LiPur, 1, 62, 6.1 surucistaṃ vinirdhūya svaputraṃ prītimānasā /
LiPur, 1, 66, 79.2 pradadau vāsudevāya prītyā kauravanandanaḥ //
LiPur, 1, 70, 148.1 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ /
LiPur, 1, 70, 267.1 gatāsur bhagavān āsīt prītiś cainam aśiśriyat /
LiPur, 1, 70, 288.1 satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
LiPur, 1, 70, 291.2 prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca //
LiPur, 1, 70, 298.2 kāmasya harṣaḥ putro vai devyāṃ prītyāṃ vyajāyata //
LiPur, 1, 71, 149.1 yathā devā bhavaṃ dṛṣṭvā prītikaṇṭakitatvacaḥ /
LiPur, 1, 80, 53.1 praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ /
LiPur, 1, 81, 42.2 bhūtānām annadānena prītir bhavati śaṅkare //
LiPur, 1, 82, 82.2 śyenajicchivadūtaś ca pramathāḥ prītivardhanāḥ //
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
LiPur, 1, 92, 11.2 uktavānparameśānaḥ pārvatyāḥ prītaye bhavaḥ //
LiPur, 1, 98, 193.1 pūjyo bhavati rudrasya prītirbhavati tasya vai /
LiPur, 1, 102, 1.3 prītiś ca bhagavāñcharvo vacanādbrahmaṇastadā //
LiPur, 1, 103, 51.1 ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ /
LiPur, 2, 1, 19.1 dīpamālāṃ harernityaṃ karoti prītimānasaḥ /
LiPur, 2, 3, 70.2 muninā saha saṃyuktāḥ prītiyuktā bhavanti te //
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 11, 16.1 pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāntā pinākinaḥ /
LiPur, 2, 19, 1.3 apṛcchanmunayo devāḥ prītikaṇṭakitatvacaḥ //
LiPur, 2, 55, 38.1 praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ /
LiPur, 2, 55, 45.1 prītiśca vipulā yasmād asmākaṃ romaharṣaṇa //
Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 16, 4.3 payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan //
MPur, 17, 39.2 maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ //
MPur, 17, 52.1 vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan /
MPur, 18, 5.2 pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat //
MPur, 24, 27.2 sā purūravasaḥ prītyā gāyantī caritaṃ mahat //
MPur, 26, 10.2 tadāprabhṛti yā prītistāṃ tvameva smarasva me //
MPur, 34, 2.2 prītiyukto naraśreṣṭhaścacāra viṣayānpriyān //
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 69, 4.3 umāpatiruvācedaṃ manasaḥ prītikārakam //
MPur, 70, 40.2 sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai //
MPur, 100, 32.2 patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā /
MPur, 101, 6.3 jane prītikaraṃ nṝṇāṃ prītivratamihocyate //
MPur, 116, 4.2 sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau //
MPur, 116, 5.1 puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm /
MPur, 118, 64.1 saṃpaśyanparamāṃ prītimavāpa vasudhādhipaḥ /
MPur, 120, 12.2 tāḍyamānātha kāntena prītiṃ kācidupāyayau //
MPur, 131, 12.2 vimuktakalahāścāpi prītayaḥ pracurābhavan //
MPur, 141, 11.3 kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ //
MPur, 145, 52.2 prītitāpaviṣādānāṃ vinivṛttir viraktatā //
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
MPur, 154, 80.1 ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām /
MPur, 154, 342.2 asadgrahasya kā prītirvyasanasya kva yantraṇā /
MPur, 172, 46.1 devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam /
Meghadūta
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 36.1 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ /
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Nāradasmṛti
NāSmṛ, 2, 1, 47.1 kramāgataṃ prītidāyaḥ prāptaṃ ca saha bhāryayā /
NāSmṛ, 2, 3, 10.2 yadṛcchayā ca yaḥ kuryād ārtvijyaṃ prītipūrvakam //
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
Nāṭyaśāstra
NāṭŚ, 4, 2.2 etadutsāhajananaṃ suraprītikaraṃ tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 150.0 vihitānuṣṭhāna eva saṃtoṣaḥ prītiḥ //
Suśrutasaṃhitā
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 45, 38.2 pāke 'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanam //
Su, Cik., 24, 63.1 saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam /
Su, Cik., 24, 65.1 sumanombararatnānāṃ dhāraṇaṃ prītivardhanam /
Su, Cik., 24, 70.1 cakṣuḥprasādanaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam /
Su, Cik., 24, 71.2 pādarogaharaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam //
Su, Cik., 24, 83.1 prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpaham /
Su, Cik., 26, 39.1 ete vājīkarā yogāḥ prītyapatyabalapradāḥ /
Su, Utt., 47, 11.2 pūrve vīryaratiprītiharṣabhāṣyādivardhanam //
Sāṃkhyakārikā
SāṃKār, 1, 12.1 prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.2 tatra prītyātmakaṃ sattvam /
SKBh zu SāṃKār, 12.2, 1.3 prītiḥ sukhaṃ tadātmakam iti /
SKBh zu SāṃKār, 12.2, 1.17 prītyaprītyādibhir dharmair āvirbhavanti /
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.3 tad anāgatāvekṣaṇena tantrayuktyā prītyādīnāṃ yathāsaṃkhyaṃ veditavyam /
STKau zu SāṃKār, 12.2, 1.5 prītiḥ sukhaṃ prītyātmakaḥ sattvaguṇaḥ /
STKau zu SāṃKār, 12.2, 1.5 prītiḥ sukhaṃ prītyātmakaḥ sattvaguṇaḥ /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.11 prītir ātmā bhāvo yeṣāṃ te prītyātmānaḥ /
STKau zu SāṃKār, 12.2, 1.11 prītir ātmā bhāvo yeṣāṃ te prītyātmānaḥ /
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Viṣṇupurāṇa
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 5, 14.2 tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā //
ViPur, 1, 5, 33.1 sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ /
ViPur, 1, 7, 22.1 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
ViPur, 1, 10, 9.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
ViPur, 1, 12, 20.1 matprītiḥ paramo dharmo vayo'vasthākriyākramam /
ViPur, 1, 14, 11.1 tan mama prītaye putrāḥ prajāvṛddhim atandritāḥ /
ViPur, 1, 15, 70.2 manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi //
ViPur, 1, 17, 77.2 tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ //
ViPur, 1, 20, 19.1 yā prītir avivekānāṃ viṣayeṣv anapāyinī /
ViPur, 2, 5, 7.2 pātāle kasya na prītirvimuktasyāpi jāyate //
ViPur, 2, 6, 46.1 manaḥprītikaraḥ svargo narakastadviparyayaḥ /
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 2, 8, 114.2 dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam //
ViPur, 2, 13, 26.1 prītaye mama yāto 'sau kva mamaiṇakabālakaḥ /
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 2, 15, 11.3 tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama //
ViPur, 3, 9, 28.2 tathā tiṣṭhedyathā prītirdveṣo vā nāsya jāyate //
ViPur, 3, 11, 60.2 gacchataścānuyānena prītimutpādayedgṛhī //
ViPur, 3, 12, 43.1 tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
ViPur, 3, 15, 49.1 visarjayetprītivacaḥ sanmānābhyarcitāṃstataḥ /
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 4, 33.1 sāgaraṃ cātmajaprītyā putratve kalpitavān //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 6, 49.1 iti nānāvidhairbhāvairuttamaprītisaṃyutau /
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 11, 21.1 gopagopījanairhṛṣṭaiḥ prītivistāritekṣaṇaiḥ /
ViPur, 5, 12, 5.2 śakraḥ sasmitamāhedaṃ prītivistāritekṣaṇaḥ //
ViPur, 5, 12, 15.2 prītyā sapraśrayaṃ kṛṣṇaṃ punarāha śacīpatiḥ //
ViPur, 5, 13, 1.3 ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam //
ViPur, 5, 13, 6.1 prītiḥ sastrīkumārasya vrajasya tava keśava /
ViPur, 5, 13, 11.1 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi /
ViPur, 5, 15, 13.2 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama /
ViPur, 5, 15, 21.2 praśāsiṣye tvayā tasmānmatprītyā vīra gamyatām //
ViPur, 5, 18, 2.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
ViPur, 5, 20, 5.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam /
ViPur, 5, 20, 86.2 devakyāścātmajaprītyā tadatyantaviḍambanā //
ViPur, 5, 24, 18.2 apetaprītirasmāsu durdarśaḥ pratibhāti naḥ //
ViPur, 5, 35, 17.2 ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā //
ViPur, 6, 1, 48.1 na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ /
ViPur, 6, 5, 55.1 yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate /
ViPur, 6, 7, 8.3 khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama //
Viṣṇusmṛti
ViSmṛ, 58, 9.1 kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā /
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
Śatakatraya
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 8.2 kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo'ruṇitās taṭinyaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām //
Abhidhānacintāmaṇi
AbhCint, 2, 228.1 hlādaḥ pramodaḥ pramado mutprītyāmodasaṃmadāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 2.1 ātmājñānād aho prītir viṣayabhramagocare /
Aṣṭāvakragīta, 12, 2.1 prītyabhāvena śabdāder adṛśyatvena cātmanaḥ /
Aṣṭāvakragīta, 20, 11.1 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 10.1 kāmasya nendriyaprītirlābho jīveta yāvatā /
BhāgPur, 1, 11, 5.1 prītyutphullamukhāḥ procurharṣagadgadayā girā /
BhāgPur, 1, 16, 17.1 tebhyaḥ paramasaṃtuṣṭaḥ prītyujjṛmbhitalocanaḥ /
BhāgPur, 1, 19, 35.2 paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ //
BhāgPur, 3, 2, 6.2 vimṛjya netre viduraṃ prītyāhoddhava utsmayan //
BhāgPur, 3, 9, 41.2 rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītis tattvavinmatam //
BhāgPur, 3, 17, 20.1 hiraṇyākṣo 'nujas tasya priyaḥ prītikṛd anvaham /
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
BhāgPur, 3, 21, 12.2 gīrbhis tv abhyagṛṇāt prītisvabhāvātmā kṛtāñjaliḥ //
BhāgPur, 3, 22, 5.2 yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ //
BhāgPur, 3, 22, 23.2 dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān //
BhāgPur, 3, 23, 1.3 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum //
BhāgPur, 4, 22, 17.3 smayamāna iva prītyā kumāraḥ pratyuvāca ha //
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
BhāgPur, 11, 2, 32.3 pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam //
BhāgPur, 11, 3, 19.2 gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiś calaiḥ //
Bhāratamañjarī
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 805.2 ghaṭotkaco 'pi prayayau pārthaiḥ prītyābhinanditaḥ //
BhāMañj, 1, 908.2 tatprītipūrvamāgneyamastrametatprayaccha me //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 1, 1174.1 ānṛśaṃsyena sabhaṭā bandhuprītyā kulādhikāḥ /
BhāMañj, 1, 1272.2 prītiṃ bheje samabhyetya sahasā tena saṃgataḥ //
BhāMañj, 1, 1303.1 prauḍhā cābhyarthitā tena sā prītimadhikāṃ yayau /
BhāMañj, 1, 1304.2 kṛtvā drupadāṃ prītyā praṇanāma priyaṃvadām //
BhāMañj, 1, 1305.2 puro babhau praṇayinī rateḥ prītirivāgrataḥ //
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 5, 259.2 viśannivāśaye prītyā kaustubhe pratibimbitaḥ //
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 328.1 sa pāñcajanyapūrṇenduprītyā tārakapaṅktibhiḥ /
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 5, 349.1 prītivisrabdhamanasāmalobhavibhavārthinām /
BhāMañj, 5, 652.1 hṛṣṭo jāmātaraṃ dṛṣṭvā dāśārṇaḥ prītiśālinam /
BhāMañj, 6, 122.1 bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase /
BhāMañj, 7, 111.2 syūtāvapātayatprītyā yāto bhāruṇḍatāmiva //
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 539.2 babhūvaturbhugnamukhau balavatprītiśaṅkitau //
BhāMañj, 13, 541.1 svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ /
BhāMañj, 13, 580.2 atṛptijanakā prītirdadyātsvasyāntaraṃ nṛṇām //
BhāMañj, 13, 660.1 papraccha nāradaḥ prītyā taṃ yadṛcchāgato muniḥ /
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 1042.2 prītiṃ vārayituṃ śakto lalanādhanabandhuṣu //
BhāMañj, 13, 1156.1 śukramekākinaṃ prītyā nāradaḥ samupāyayau /
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1284.2 eka eva śukastasthau satāṃ prītiracañcalā //
BhāMañj, 13, 1310.2 jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ //
BhāMañj, 13, 1337.2 strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ //
BhāMañj, 13, 1338.2 etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ //
BhāMañj, 13, 1351.1 sa māmuvāca praṇataṃ prītyā jñānavilocanaḥ /
BhāMañj, 13, 1384.2 prītimāsādya vipulāmāmantrya dhanadaṃ yayau //
BhāMañj, 13, 1624.2 upānahau ca pradadau prītaye vāsareśvaraḥ //
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 14, 33.1 tataḥ śatakratustasya prītaye guruvatsalaḥ /
BhāMañj, 14, 52.2 atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahratuḥ //
BhāMañj, 14, 88.1 tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā /
BhāMañj, 14, 93.1 uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam /
BhāMañj, 14, 178.2 sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ //
Garuḍapurāṇa
GarPur, 1, 4, 23.2 yakṣopakṣāṃsi taddehe prītimāpustataḥ surāḥ //
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
GarPur, 1, 5, 28.2 khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā //
GarPur, 1, 24, 8.2 ratiḥ prītiḥ kāmadevaḥ pañca bāṇāśca yoginī //
GarPur, 1, 32, 18.28 oṃ prītyai namaḥ /
GarPur, 1, 53, 10.2 pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca //
GarPur, 1, 61, 18.2 etatṣaḍaṣṭakaṃ prītyai bhavatyeva na saṃśayaḥ //
GarPur, 1, 84, 9.1 siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ /
GarPur, 1, 89, 72.1 śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
GarPur, 1, 99, 45.1 prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ //
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
GarPur, 1, 114, 5.1 yadicchecchāśvatīṃ prītiṃ trīndoṣānparivarjayet /
GarPur, 1, 115, 25.1 abhracchāyā khale prītiḥ paranārīṣu saṃgatiḥ /
GarPur, 1, 115, 39.2 veśyārāgaḥ khale prītiḥ ṣaḍete budbudopamāḥ //
GarPur, 1, 115, 72.2 bhānoḥ padme jale prītiḥ sthaloddharaṇaśoṣaṇaḥ //
GarPur, 1, 132, 2.2 matprītaye kṛtaṃ devi śatasāhasrikaṃ phalam //
GarPur, 1, 137, 1.3 ratiprītisamāyukto hyaśoko maṇibhūṣitaḥ //
Gītagovinda
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 5.3 prītihetuḥ sa gāndharvo vivāhaḥ pañcamo mataḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.2 asmatprītyai janakatanayājīvitārthaṃ ca gacchann ekaṃ rakṣaḥpadam iti sakhe doṣaleśaṃ sahethāḥ //
Hitopadeśa
Hitop, 1, 54.5 aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati //
Hitop, 1, 55.2 bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam /
Hitop, 1, 67.3 ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate //
Hitop, 1, 85.1 ato 'haṃ bravīmi bhakṣyabhakṣakayoḥ prītir ityādi /
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 1, 198.2 śokārātibhayatrāṇaṃ prītiviśrambhabhājanam /
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 2, 90.18 paścāt tatraiva paramaprītyā nivasati /
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Hitop, 2, 139.2 vardhanaṃ vā sammānaṃ khalānāṃ prītaye kutaḥ /
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Kathāsaritsāgara
KSS, 1, 3, 67.2 avardhata tayoḥ prītirdaṃpatyorna tu yāminī //
KSS, 1, 4, 5.1 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
KSS, 1, 4, 85.1 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
KSS, 1, 5, 44.1 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 2, 1, 32.1 gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 2, 5, 89.1 prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam /
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 2, 6, 4.2 naivamasmāsu te prītirbhavediti viśaṅkinā //
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
KSS, 3, 1, 145.1 te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
KSS, 3, 2, 18.2 devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata //
KSS, 3, 4, 27.1 devyormadhyasthitastatra ratiprītyoriva smaraḥ /
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 4, 374.2 prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata //
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 5, 88.2 prītyā saṃmānayāmāsa śūrā hi praṇatipriyāḥ //
KSS, 3, 6, 47.2 rājapriya iti prītiṃ bahumānām avāpa saḥ //
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
KSS, 4, 1, 31.1 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 2, 3.1 āsīnāyāḥ patisnehād ratiprītī ivāgate /
KSS, 4, 2, 65.2 vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam //
KSS, 4, 2, 73.2 ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram //
KSS, 4, 2, 77.2 prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ //
KSS, 4, 2, 86.2 apūrvam atithiprītyā svāgatenānvarañjayat //
KSS, 4, 2, 100.2 tatprītipratyayāt tasthau dhṛtim ālambya matpitā //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 4, 2, 259.1 tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
KSS, 5, 2, 40.2 tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā //
KSS, 5, 2, 61.2 punarabhyāgataprītyā taṃ sa satyavrato 'bhyadhāt //
KSS, 5, 2, 244.2 tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān //
KSS, 5, 3, 27.2 gṛdhrān paricayaprītyā kṛtapratyudgamān iva //
KSS, 5, 3, 154.2 tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām //
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
Kālikāpurāṇa
KālPur, 54, 29.2 kālīyakaṃ sugandheṣu devyāḥ prītikaraṃ param //
KālPur, 54, 30.2 aguru sindhuvāraśca dhūpāḥ prītikarā matāḥ //
KālPur, 54, 31.1 aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param /
KālPur, 55, 9.2 caṇḍikā prītidānena dāturāpadvināśanaḥ //
KālPur, 55, 43.1 akṣamālā tu kartavyā devīprītikarī parā /
KālPur, 55, 44.2 rudraprītikarī yasmāt tena rudrākṣarocanī //
KālPur, 55, 65.2 yonimudrā samākhyātā devyāḥ prītikarī matā //
KālPur, 55, 101.2 digvibhāge tu kauberīdik śivā prītidāyinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
Mahācīnatantra
Mahācīnatantra, 7, 3.3 kathayāmi tava prītyā guhyād guhyataram mahat //
Mātṛkābhedatantra
MBhT, 14, 4.2 mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.2 tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
Narmamālā
KṣNarm, 3, 41.2 dadāti ..rjitāṃ prītyā talliptoru..vāsakṛt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 2.0 doṣotpādanenātmanaḥ jīvanamātraṃ doṣotpādanenātmanaḥ ca prītijananaṃ ceti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.2 dhānyaṃ vāsāṃsi śākaṃ vā gurave prītim āvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 443.0 ayaṃ ca varo guruprītyartho na tu vidyāniṣkrayārthaḥ //
Rasaratnasamuccaya
RRS, 1, 61.1 śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
Rasendracūḍāmaṇi
RCūM, 15, 4.1 kalpādau śivayoḥ prītyā parasparajigīṣayā /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rājanighaṇṭu
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, 13, 210.2 śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //
RājNigh, Rogādivarga, 87.1 amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati /
Skandapurāṇa
SkPur, 12, 62.2 svayaṃvaram udīkṣantī tasthau prītimudāyutā //
SkPur, 13, 30.2 jñātvā yogasamādhānājjahṛṣe prītisaṃyutā //
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 19, 2.2 uvāca prītisampannamidamarthavadavyayaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 1.0 dīptāṃśor ādityasya saṃbandhinyo gāvo dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu //
Tantrāloka
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 35.1 devatāprītaye paścāt snāpayecchuddhavāriṇā /
Ānandakanda
ĀK, 1, 3, 125.1 durlabhā sarvatantreṣu tava prītyā prakāśitā /
ĀK, 1, 6, 41.1 śṛṇu pārvati yatnena tvatprītyā kathayāmyaham /
ĀK, 1, 15, 139.2 pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat //
ĀK, 1, 15, 314.1 sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
ĀK, 1, 15, 315.2 asmatsāyujyadaṃ brūhi prītyā mama rasāyanam //
ĀK, 1, 16, 5.2 yoginībhairavīprītyai mahāpūjāṃ vidhāya ca //
ĀK, 2, 8, 162.2 vaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam //
ĀK, 2, 8, 174.2 śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ //
Āryāsaptaśatī
Āsapt, 1, 44.2 sandarbhasya nadasya ca na rasaḥ prītyai rasajñānām //
Āsapt, 2, 348.1 prapadālambitabhūmiś cumbantī prītibhītimadhurākṣī /
Āsapt, 2, 381.1 priya āyāto dūrād iti yā prītir babhūva gehinyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.7, 5.0 tatra doṣānupalabdhyā sadoṣasyaiva bhakṣaṇaṃ sādguṇyānupalabdhyā ca prītyabhāvaḥ //
Śukasaptati
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 6, 7.14 bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam //
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 7, 12.4 evaṃ tavāpi rājan ratiḥ prītiśca na bhaviṣyati /
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śyainikaśāstra
Śyainikaśāstra, 3, 30.1 ābhyāsikī samprayoge prītiścānuttamā ratau /
Śyainikaśāstra, 3, 34.1 vyañjayatyuttamāṃ prītiṃ aśruromāñcagadgadaiḥ /
Bhāvaprakāśa
BhPr, 6, 8, 187.1 kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 11, 7.2 āhūya taṃ piśācās te procuḥ prītiyutaṃ vacaḥ //
Haribhaktivilāsa
HBhVil, 2, 66.3 śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā /
HBhVil, 2, 73.2 varadā hlādinī prītir dīrghā cokārajāḥ kalāḥ //
HBhVil, 4, 189.2 kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ //
HBhVil, 4, 246.1 tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ /
HBhVil, 4, 327.2 tāvat tasya śarīre tu prītyā luṭhati keśavaḥ //
HBhVil, 5, 107.1 prītī ratir jayā durgā prabhā satyā ca caṇḍikā /
HBhVil, 5, 261.2 tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ //
HBhVil, 5, 403.1 tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka /
Janmamaraṇavicāra
JanMVic, 1, 26.1 dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā /
Kokilasaṃdeśa
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 46.1 putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /
KokSam, 1, 64.1 kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam /
KokSam, 1, 75.2 lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām //
KokSam, 2, 48.2 bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 22.2, 6.0 atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.2 vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 44.2 gacchantaṃ cānuyānena prītim utpādayed gṛhī //
Rasārṇavakalpa
RAK, 1, 288.1 tvatprītyarthaṃ mahādevi mokṣamārgaḥ pradarśitaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 4, 45.1 dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet /
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
SDhPS, 8, 34.2 yaduta dharmaprītyāhāro dhyānaprītyāhāraśca //
SDhPS, 8, 34.2 yaduta dharmaprītyāhāro dhyānaprītyāhāraśca //
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 89.2 uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 8.2 dvādaśābde bhavet prītistatra tīrthe mahīpate //
SkPur (Rkh), Revākhaṇḍa, 78, 27.1 ṛṣiṇā prīṇitāḥ sarve tasmāt prītyo hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 28.1 dhanena vipulā prītir jāyate pratijanmani /
SkPur (Rkh), Revākhaṇḍa, 81, 6.2 sadyaḥ prītikaraṃ toyamannaṃ ca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 97, 96.2 tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 146, 80.1 sa piṅgo vṛṣa ityāhuḥ pitṝṇāṃ prītivardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 8.2 mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 16.2 bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm //
SkPur (Rkh), Revākhaṇḍa, 169, 8.1 parasparaṃ tayoḥ prītir vardhate 'nudinaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 192, 89.2 bhavatyastena cāsmākaṃ preṣitāḥ prītimicchatā //
SkPur (Rkh), Revākhaṇḍa, 225, 17.1 taiśca saṃmānitā prītyā bandhubhiḥ sālikā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 1.3 śivaprītyā yathā proktaṃ vāyunā devasaṃsadi //
Sātvatatantra
SātT, 2, 55.2 gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā //
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 4, 65.3 tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ //
SātT, 4, 72.1 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ /
SātT, 4, 73.2 hariprītiparā ete bhaktā lokapraṇāmakāḥ //
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, 4, 80.1 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā /
SātT, 4, 81.1 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā /
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, 4, 83.2 prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate //
SātT, 4, 85.2 tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param //
SātT, 4, 86.2 teṣu prītir mahābhāga duṣkareti mayocyate //
SātT, 4, 87.2 kāryā prītis tava harer yathā bhaktir na naśyati //
SātT, 4, 88.2 bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 18.2 prītimān prītidātā ca prītidaḥ prītivardhanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 175.2 yudhiṣṭhireṣṭasaṃdātā draupadīprītisādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.1 viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam /
SātT, 7, 19.1 manasaḥ prītirāhitye indriyair evaṃ bhujyate /
SātT, 8, 25.1 prītiṃ kuryād vaiṣṇaveṣu abhakteṣu vivarjayet /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.18 kāmināṃ prītijanakaṃ kiṃcit tad api gadyate //
UḍḍT, 9, 20.2 dampatyoḥ prītijananī kīrtitā niyamottamā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 17.0 sarvāsām eva devatānāṃ prītyai //
ŚāṅkhŚS, 16, 10, 6.0 sarveṣām eva devānāṃ prītyai //
ŚāṅkhŚS, 16, 12, 16.0 sarvāsām eva devatānāṃ prītyai //