Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 63, 9.1 iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam /
MBh, 1, 67, 14.23 premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api /
MBh, 1, 134, 18.18 asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ /
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 191, 4.2 draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām //
MBh, 1, 213, 39.2 kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ /
MBh, 2, 2, 14.1 anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ /
MBh, 3, 44, 23.1 tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham /
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 3, 223, 4.2 sā kṛṣṇam ārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca //
MBh, 3, 279, 11.2 abhitaścāgataṃ premṇā pratyākhyātuṃ na mārhasi //
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 5, 90, 28.2 premṇā ca bahumānācca sauhṛdācca bravīmyaham //
MBh, 5, 124, 16.2 mūrdhni tān samupāghrāya premṇābhivada pārthiva //
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 178, 25.1 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam /
MBh, 5, 186, 34.2 rāmaścābhyutsmayan premṇā mām uvāca mahātapāḥ //
MBh, 7, 16, 46.3 premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ //
MBh, 7, 57, 3.2 nālopayata dharmātmā bhaktyā premṇā ca sarvadā //
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 9, 16, 53.2 pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ //
MBh, 9, 33, 13.1 janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje /
MBh, 9, 50, 15.2 mantravaccopajighrat taṃ mūrdhni premṇā dvijottamaḥ //
MBh, 11, 27, 23.2 striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ //
MBh, 12, 321, 43.2 bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ //
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //
MBh, 13, 133, 20.1 guruṃ cābhigataṃ premṇā guruvanna bubhūṣate /
MBh, 14, 2, 10.2 sauhṛdena tathā premṇā sadā mām anukampase //
MBh, 14, 7, 16.1 sa mām abhigataṃ premṇā yājyavanna bubhūṣati /
MBh, 14, 90, 7.1 sa taiḥ premṇā pariṣvaktaḥ pūjitaśca yathāvidhi /