Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
Aitareyabrāhmaṇa
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
Pañcaviṃśabrāhmaṇa
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
Taittirīyasaṃhitā
TS, 5, 5, 2, 1.0 prajāpatiḥ prajāḥ sṛṣṭvā preṇānuprāviśat //
TS, 5, 5, 8, 19.0 premāṇam evāsya gacchati //
Ṛgveda
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
Aṣṭasāhasrikā
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 63, 9.1 iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam /
MBh, 1, 67, 14.23 premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api /
MBh, 1, 134, 18.18 asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ /
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 191, 4.2 draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām //
MBh, 1, 213, 39.2 kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ /
MBh, 2, 2, 14.1 anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ /
MBh, 3, 44, 23.1 tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham /
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 3, 223, 4.2 sā kṛṣṇam ārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca //
MBh, 3, 279, 11.2 abhitaścāgataṃ premṇā pratyākhyātuṃ na mārhasi //
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 5, 90, 28.2 premṇā ca bahumānācca sauhṛdācca bravīmyaham //
MBh, 5, 124, 16.2 mūrdhni tān samupāghrāya premṇābhivada pārthiva //
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 178, 25.1 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam /
MBh, 5, 186, 34.2 rāmaścābhyutsmayan premṇā mām uvāca mahātapāḥ //
MBh, 7, 16, 46.3 premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ //
MBh, 7, 57, 3.2 nālopayata dharmātmā bhaktyā premṇā ca sarvadā //
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 9, 16, 53.2 pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ //
MBh, 9, 33, 13.1 janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje /
MBh, 9, 50, 15.2 mantravaccopajighrat taṃ mūrdhni premṇā dvijottamaḥ //
MBh, 11, 27, 23.2 striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ //
MBh, 12, 321, 43.2 bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ //
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //
MBh, 13, 133, 20.1 guruṃ cābhigataṃ premṇā guruvanna bubhūṣate /
MBh, 14, 2, 10.2 sauhṛdena tathā premṇā sadā mām anukampase //
MBh, 14, 7, 16.1 sa mām abhigataṃ premṇā yājyavanna bubhūṣati /
MBh, 14, 90, 7.1 sa taiḥ premṇā pariṣvaktaḥ pūjitaśca yathāvidhi /
Rāmāyaṇa
Rām, Ay, 26, 14.1 śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā /
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 37, 18.2 premṇā ca bahumānācca rāghavaḥ pariṣasvaje //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Amarakośa
AKośa, 1, 193.2 astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam //
AKośa, 1, 231.2 premā nā priyatā hārdaṃ premasneho 'tha dohadam //
AKośa, 1, 231.2 premā nā priyatā hārdaṃ premasneho 'tha dohadam //
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 16.2 īṣadvakrimakaṃdharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 160.2 premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti //
BKŚS, 19, 65.2 vasantam iva taṃ premṇā na kadācid amuñcatām //
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 5, 22.1 bālacandrikāpi tasya premagarbhitaṃ vacanamākarṇya saṃtuṣṭā kanyāpuramagacchat /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
Divyāvadāna
Divyāv, 19, 143.1 nāsti ātmasamaṃ premeti //
Harṣacarita
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Kirātārjunīya
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 3, 33.1 asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ /
Kir, 3, 37.1 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam /
Kir, 4, 13.1 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ /
Kir, 4, 22.2 navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
Kir, 8, 11.1 sakhījanaṃ premagurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ /
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kir, 9, 10.1 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā /
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //
Kir, 9, 71.2 saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //
Kir, 13, 57.2 rāghavaplavagarājayor iva prema yuktam itaretarāśrayam //
Kir, 13, 61.1 śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam /
Kumārasaṃbhava
KumSaṃ, 1, 50.2 samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya //
KumSaṃ, 4, 28.2 dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane //
KumSaṃ, 5, 2.2 avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
KumSaṃ, 7, 28.1 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 144.2 kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.2 premṇaḥ prayāṇaṃ tvaṃ brūhi mayā tasyeṣṭam iṣyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 150.1 so 'yaṃ paravaśākṣepo yat premaparatantrayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.2 ayatāpi tvayedānīṃ mandapremṇā mamāsti kim //
Kāvyālaṃkāra
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
Liṅgapurāṇa
LiPur, 1, 43, 38.1 putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ /
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā //
Matsyapurāṇa
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 48.1 jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti /
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Viṣṇupurāṇa
ViPur, 1, 15, 23.2 navaṃ navam abhūt prema manmathāviṣṭacetasaḥ //
ViPur, 5, 13, 19.2 yayau ca kācitpremāndhātatpārśvam avilajjitā //
ViPur, 5, 20, 11.1 vilāsalalitaṃ prāha premagarbhabharālasam /
ViPur, 5, 24, 9.2 tathaivābhyavadatpremṇā bahumānapuraḥsaram //
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 24, 12.2 kaccidāste sukhaṃ kṛṣṇaścalatpremalavātmakaḥ //
ViPur, 5, 24, 20.1 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
ViPur, 5, 27, 21.1 rukmiṇī cāvadatpremṇā sāsradṛṣṭiraninditā /
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
Śatakatraya
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 77.1 unmattapremasaṃrambhādārabhante yadaṅganāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 18.1 premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ /
BhāgPur, 1, 8, 45.2 striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ //
BhāgPur, 1, 9, 11.1 pāṇḍuputrān upāsīnān praśrayapremasaṃgatān /
BhāgPur, 1, 10, 16.2 vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ //
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 13, 6.1 mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ /
BhāgPur, 1, 16, 37.1 kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 9, 25.1 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
BhāgPur, 3, 19, 1.3 prahasya premagarbheṇa tad apāṅgena so 'grahīt //
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 7, 12.1 kṛcchrāt saṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ /
BhāgPur, 4, 8, 67.2 yo 'ṅkaṃ premṇārurukṣantaṃ nābhyanandam asattamaḥ //
BhāgPur, 4, 9, 42.2 avaruhya nṛpas tūrṇam āsādya premavihvalaḥ //
BhāgPur, 4, 9, 48.1 uttamaś ca dhruvaś cobhāv anyonyaṃ premavihvalau /
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 20, 18.1 spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā /
BhāgPur, 4, 25, 25.2 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā //
BhāgPur, 11, 2, 46.2 premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ //
Bhāratamañjarī
BhāMañj, 1, 918.1 iti pṛṣṭaḥ sa pārthena provāca premanirbharaḥ /
BhāMañj, 1, 1273.2 svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau //
BhāMañj, 1, 1303.2 prema praṇayakopānte māninīnāṃ hi vardhate //
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 5, 432.2 divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau //
BhāMañj, 12, 62.1 candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ /
BhāMañj, 13, 1296.1 tatroce vānaraḥ premṇā śṛgālaṃ svinnamānasaḥ /
BhāMañj, 13, 1696.1 kīṭikāpremabaddhasya sūkṣmakīṭakaputriṇaḥ /
Gītagovinda
GītGov, 4, 1.2 prāha premabharodbhrāntam mādhavam rādhikāsakhī //
GītGov, 11, 20.2 etat tamāladalanīlatamam tamisram tatpremahemanikaṣopalatām tanoti //
Hitopadeśa
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Kathāsaritsāgara
KSS, 2, 2, 90.1 tasyā api muhuḥ snigdhā prathamapremaśaṃsinī /
KSS, 2, 3, 49.1 sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
KSS, 2, 4, 94.1 naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
KSS, 2, 5, 73.2 jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ //
KSS, 2, 6, 63.2 tayostathā tathā prema navībhāvamivāyayau //
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 3, 4, 215.1 upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 74.1 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
KSS, 6, 1, 190.2 cittaṃ jānāti jantūnāṃ prema janmāntarārjitam //
KSS, 6, 2, 64.2 divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ //
Mātṛkābhedatantra
MBhT, 12, 47.1 viprarūpeṇa devena premabhāvena cetasā /
Rasaratnasamuccaya
RRS, 9, 62.2 vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //
Rasendracintāmaṇi
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
Rasendracūḍāmaṇi
RCūM, 5, 60.2 vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva //
Skandapurāṇa
SkPur, 1, 21.2 pariṣvajya paraṃ premṇā provāca vacanaṃ śubham //
SkPur, 13, 90.2 premṇā spṛśantī kānteva śaradāgānmanoramā //
SkPur, 22, 21.2 putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajais tribhiḥ /
Āryāsaptaśatī
Āsapt, 1, 9.1 pūrṇanakhendur dviguṇitamañjīrā premaśṛṅkhalā jayati /
Āsapt, 2, 44.2 asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva //
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 124.2 kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva //
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Āsapt, 2, 160.1 kṛtrimakanakeneva premṇā muṣitasya vāravanitābhiḥ /
Āsapt, 2, 262.2 karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā //
Āsapt, 2, 309.2 tasyojjvalo niśi niśi premā ratnapradīpa iva //
Āsapt, 2, 310.1 nihitān nihitān ujhati niyataṃ mama pārthivān api prema /
Āsapt, 2, 322.2 premasvabhāvasulabhaṃ bhayam udayati mama tu hṛdayasya //
Āsapt, 2, 371.1 premalaghūkṛtakeśavavakṣobharavipulapulakakucakalaśā /
Āsapt, 2, 375.2 rūḍhapremā hriyate kiṃ bālākutukamātreṇa //
Āsapt, 2, 379.1 pūrvādhiko gṛhiṇyāṃ bahumānaḥ premanarmaviśvāsaḥ /
Āsapt, 2, 414.2 nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya //
Āsapt, 2, 460.2 tad analaśaucam ivāṃśukam iha loke durlabhaṃ prema //
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āsapt, 2, 570.2 gatir asatīnetrāṇāṃ premṇāṃ srotasvatīnāṃ ca //
Āsapt, 2, 576.2 sahajapremarasajñā subhagāgarvaṃ bakī vahatu //
Āsapt, 2, 621.2 bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā //
Āsapt, 2, 671.2 śailo 'ṅgāny ānamayati premṇaḥ śeṣo jvarasyeva //
Śukasaptati
Śusa, 23, 3.2 āgate parā yā labhyate tadeva bhaṇyate prema //
Caurapañcaśikā
CauP, 1, 42.1 adyāpi tat kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
Haribhaktivilāsa
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
HBhVil, 1, 25.1 nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ /
HBhVil, 3, 130.2 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
Haṃsadūta
Haṃsadūta, 1, 4.1 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ /
Haṃsadūta, 1, 8.1 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau /
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Haṃsadūta, 1, 77.2 hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī //
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Kokilasaṃdeśa
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 49.2 tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā //
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 9.2 tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam //
SkPur (Rkh), Revākhaṇḍa, 111, 31.2 tathetyuktvā tu snehena premṇā taṃ pariṣasvaje //
SkPur (Rkh), Revākhaṇḍa, 232, 7.2 tasyāmābadhya satprema jātaḥ so 'pyajarāmaraḥ //
Sātvatatantra
SātT, 1, 50.2 śuddhasattvamayān śāntān lokapremāspadān śṛṇu //
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu yā /
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 4, 48.2 premamayyāṃ satāṃ dveṣo bhaktināśakarā ime //
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 8, 38.2 teṣāṃ premalatābaddhaḥ paramānandavigrahaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //